муктика упанишада (Поиск по тегам)

Муктика упанишада

मुक्तिकोपनिषत्
muktikopaniṣat
ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् । īśādyaṣṭottaraśatavedāntapaṭalāśayam ।
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥ muktikopaniṣadvedyaṃ rāmacandrapadaṃ bhaje ॥

हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । hariḥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । oṃ ayodhyānagare ramye ratnamaṇḍapamadhyame ।
सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् ॥१॥ sītābharatasaumitriśatrughnādyaiḥ samanvitam ॥1॥

सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । sanakādyairmunigaṇairvasiṣṭhādyaiḥ śukādibhiḥ ।
अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥२॥ anyairbhāgavataiścāpi stūyamānamaharniśam ॥2॥

धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् । dhīvikriyāsahasrāṇāṃ sākṣiṇaṃ nirvikāriṇam ।
स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥३॥ svarūpadhyānanirataṃ samādhivirame harim ॥3॥

भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः । bhaktyā śuśrūṣayā rāmaṃ stuvanpapraccha mārutiḥ ।
राम त्वं परमात्मसि सच्चिदानन्दविग्रहः ॥४॥ rāma tvaṃ paramātmasi saccidānandavigrahaḥ ॥4॥

इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । idānīṃ tvāṃ raghuśreṣṭha praṇamāmi muhurmuhuḥ ।
त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये ॥५॥ tvadrūpaṃ jñātumicchāmi tattvato rāma muktaye ॥5॥

अनायासेन येनाहं मुच्येयं भवबन्धनात् । anāyāsena yenāhaṃ mucyeyaṃ bhavabandhanāt ।
कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥६॥ kṛpayā vada me rāma yena mukto bhavāmyaham ॥6॥

साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः । sādhu pṛṣṭaṃ mahābāho vadāmi śṛṇu tattvataḥ ।
वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥७॥ vedānte supratiṣṭho'haṃ vedāntaṃ samupāśraya ॥7॥

वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद । vedāntāḥ ke raghuśreṣṭha vartante kutra te vada ।
हनूमञ्च्हृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥८॥ hanūmañchṛṇu vakṣyāmi vedāntasthitimañjasā ॥8॥

निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । niśvāsabhūtā me viṣṇorvedā jātāḥ suvistarāḥ ।
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥९॥ tileṣu tailavadvede vedāntaḥ supratiṣṭhitaḥ ॥9॥
राम वेदाः कतिविधास्तेषां शाखाश्च राघव । rāma vedāḥ katividhāsteṣāṃ śākhāśca rāghava ।
तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः ॥१०॥ tāsūpaniṣadāḥ kāḥ syuḥ kṛpayā vada tattvataḥ ॥10॥

श्रीराम उवाच । śrīrāma uvāca ।

ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः । ṛgvedādivibhāgena vedāścatvāra īritāḥ ।
तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा ॥११॥ teṣāṃ śākhā hyanekāḥ syustāsūpaniṣadastathā ॥11॥

ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः । ṛgvedasya tu śākhāḥ syurekaviṃśatisaṅkhyakāḥ ।
नवाधिकशतं शाखा यजुषो मारुतात्मज ॥१२॥ navādhikaśataṃ śākhā yajuṣo mārutātmaja ॥12॥

सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप । sahasrasaṅkhyayā jātāḥ śākhāḥ sāmnaḥ parantapa ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥१३॥ atharvaṇasya śākhāḥ syuḥ pañcāśadbhedato hare ॥13॥

एकैकस्यास्तु शाखाया एकैकोपनिषन्मता । ekaikasyāstu śākhāyā ekaikopaniṣanmatā ।
तासामेकामृचं यश्च पठते भक्तितो मयि ॥१४॥ tāsāmekāmṛcaṃ yaśca paṭhate bhaktito mayi ॥14॥

स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । sa matsāyujyapadavīṃ prāpnoti munidurlabhām ।
राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे ॥१५॥ rāma kecinmuniśreṣṭhā muktireketi cakṣire ॥15॥

केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः । kecittvannāmabhajanātkāśyāṃ tāropadeśataḥ ।
अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे ॥१६॥ anyetu sāṅkhyayogena bhaktiyogena cāpare ॥16॥

अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । anye vedāntavākyārthavicārātparamarṣayaḥ ।
सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥१७॥ sālokyādivibhāgena caturdhā muktirīritā ॥17॥

सहोवाच श्रीरामः । sahovāca śrīrāmaḥ ।

कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी । kaivalyamuktirekaiva paramārthikarūpiṇī ।
दुराचाररतो वापि मन्नामभजनात्कपे ॥१८॥ durācārarato vāpi mannāmabhajanātkape ॥18॥

सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् । sālokyamuktimāpnoti na tu lokāntarādikam ।
काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् ॥१९॥ kāśyāṃ tu brahmanāle'sminmṛto mattāramāpnuyāt ॥19॥

पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः । punarāvṛttirahitāṃ muktiṃ prāpnoti mānavaḥ ।
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥२०॥ yatra kutrāpi vā kāśyāṃ maraṇe sa maheśvaraḥ ॥20॥

जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् । jantordakṣiṇakarṇe tu mattāraṃ samupādiśet ।
निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥२१॥ nirdhūtāśeṣapāpaugho matsārūpyaṃ bhajatyayam ॥21॥

सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते । saiva sālokyasārūpyamuktiratyabhidhīyate ।
सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः ॥२२॥ sadācārarato bhūtvā dvijo nityamananyadhīḥ ॥22॥

मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् । mayi sarvātmako bhāvo matsāmīpyaṃ bhajatyayam ।
सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥२३॥ saiva sālokyasārūpyasāmīpyā muktiriṣyate ॥23॥

गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् । gurūpadiṣṭamārgeṇa dhyāyanmadguṇamavyayam ।
मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥२४॥ matsāyujyaṃ dvijaḥ samyagbhajedbhramarakīṭavat ॥24॥

सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा । saiva sāyujyamuktiḥ syādbrahmānandakarī śivā ।
चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् ॥२५॥ caturvidhā tu yā muktirmadupāsanayā bhavet ॥25॥

इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति । iyaṃ kaivalyamuktistu kenopāyena siddhyati ।
माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥२६॥ māṇḍūkyamekamevālaṃ mumukṣūṇāṃ vimuktaye ॥26॥

तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ । tathāpyasiddhaṃ cejjñānaṃ daśopaniṣadaṃ paṭha ।
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥२७॥ jñānaṃ labdhvā cirādeva māmakaṃ dhāma yāsyasi ॥27॥

तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत । tathāpi dṛḍhatā na cedvidjñānasyāñjanāsuta ।
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥२८॥ dvātriṃśākhyopaniṣadaṃ samabhyasya nivartaya ॥28॥

विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । videhamuktāvicchā cedaṣṭottaraśataṃ paṭha ।
तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः ॥२९॥ tāsāṃ krama saśāntiṃ ca śruṇu vakṣyāmi tattvataḥ ॥29॥

ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । īśakenakaṭhapraśnamuṇḍamāṇḍūkyatittiriḥ ।
ऐतरेयं च च्हान्दोग्यं बृहदारण्यकं तथा ॥१.३०॥ aitareyaṃ ca chāndogyaṃ bṛhadāraṇyakaṃ tathā ॥30॥

ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । brahmakaivalyajābālaśvetāśvo haṃsa āruṇiḥ ।
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥३१॥ garbho nārāyaṇo haṃso bindurnādaśiraḥ śikhā ॥31॥

मैत्रायणी कौषीतकी बृहज्जाबालतापनी । maitrāyaṇī kauṣītakī bṛhajjābālatāpanī ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥३२॥ kālāgnirudramaitreyī subālakṣurimantrikā ॥32॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥३३॥ tejonādadhyānavidyāyogatattvātmabodhakam ॥33॥

परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् । parivrāṭ triśikhī sītā cūḍā nirvāṇamaṇḍalam ।
दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥३४॥ dakṣiṇā śarabhaṃ skandaṃ mahānārāyaṇāhvayam ॥34॥

रहस्यं रामतपनं वासुदेवं च मुद्गलम् । rahasyaṃ rāmatapanaṃ vāsudevaṃ ca mudgalam ।
शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥३५॥ śāṇḍilyaṃ paiṅgalaṃ bhikṣumahacchārīrakaṃ śikhā ॥35॥

तुरीयातीतसंन्यासपरिव्राजाक्षमालिका । turīyātītasaṃnyāsaparivrājākṣamālikā ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥३६॥ avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ॥36॥

सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना । tripurātapanaṃ devītripurā kaṭhabhāvanā ।
हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥३७॥ hṛdayaṃ kuṇḍalī bhasma rudrākṣagaṇadarśanam ॥37॥

तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् । tārasāramahāvākya pañcabrahmāgnihotrakam ।
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥३८॥ gopālatapanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam ॥38॥

शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् । śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍam ।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥३९॥ kalijābālisaubhāgyarahasyaṛcamuktikā ॥39॥

एवमष्टोत्तरशतं भावनात्रयनाशनम् । evamaṣṭottaraśataṃ bhāvanātrayanāśanam ।
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥४०॥ jñānavairāgyadaṃ puṃsāṃ vāsanātrayanāśanam ॥40॥

पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । pūrvottareṣu vihitatattacchāntipuraḥsaram ।
वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् ॥४१॥ vedavidyāvratasnātadeśikasya mukhātsvayam ॥41॥

गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः । gṛhītvāṣṭottaraśataṃ ye paṭhanti dvijottamāḥ ।
प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥४२॥ prārabdhakṣayaparyantaṃ jīvanmuktā bhavanti te ॥42॥

ततः कालवशादेव प्रारब्धे तु क्षयं गते । tataḥ kālavaśādeva prārabdhe tu kṣayaṃ gate ।
वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥४३॥ vaidehīṃ māmakīṃ muktiṃ yānti nāstyatrasaṃśayaḥ ॥43॥

सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् । sarvopaniṣadāṃ madhye sāramaṣṭottaraśatam ।
सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् ॥४४॥ sakṛcchravaṇamātreṇa sarvāghaughanikṛntanam ॥44॥

मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । mayopadiṣṭaṃ śiṣyāya tubhyaṃ pavananandana ।
इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥४५॥ idaṃ śāstraṃ mayādiṣṭaṃ guhyamaṣṭottaraṃ śatam ॥45॥

ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् । jñānato'jñānato vāpi paṭhatāṃ bandhamocakam ।
राज्यं देयं धनं देयं याचतः कामपूरणम् ॥४५॥ rājyaṃ deyaṃ dhanaṃ deyaṃ yācataḥ kāmapūraṇam ॥45॥

इदमष्टोत्तरशतं न देयं यस्य कस्यचित् । idamaṣṭottaraśataṃ na deyaṃ yasya kasyacit ।
नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥४७॥ nāstikāya kṛtaghnāya durācāraratāya vai ॥47॥

मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते । madbhaktivimukhāyāpi śāstragarteṣu muhyate ।
गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥४८॥ gurubhaktivihīnāya dātavyaṃ na kadācana ॥48॥

सेवापराय शिष्याय हितपुत्राय मारुते । sevāparāya śiṣyāya hitaputrāya mārute ।
मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे ॥४९॥ madbhaktāya suśīlāya kulīnāya sumedhase ॥49॥

सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् । samyak parīkṣya dātavyamevamaṣṭottaraṃ śatam ।
यः पठेच्छृणुयाद्वापि स मामेति न संशयः । yaḥ paṭhecchṛṇuyādvāpi sa māmeti na saṃśayaḥ ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टीऽहमस्मि । vidyā ha vai brāhmaṇamājagāma gopāya mā śevadhiṣṭī'hamasmi ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् । asūyakāyānṛjave śaṭhāya mā mā brūyā vīryavatī tathā syām ।
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । yameva vidyāśrutamapramattaṃ medhāvinaṃ brahmacaryopapannam ।
तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥१॥ tasmā imāmupasannāya samyak parīkṣya dadyādvaiṣṇavīmātmaniṣṭhām ॥1॥

अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । atha hainaṃ śrīrāmacandraṃ mārutiḥ papraccha ṛgvedādivibhāgena pṛthak śāntimanubrūhīti ।
स होवाच श्रीरामः । sa hovāca śrīrāmaḥ ।

ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥१॥
aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa mudgalākṣamālikātripurāsaubhāgyabahvṛcā nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ vāṅme manasīti śāntiḥ ॥1॥

ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥२॥
īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥2॥

कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां
कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां सह नाववत्विति शान्तिः ॥३॥
kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ saha nāvavatviti śāntiḥ ॥3॥

केनच्हान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन जाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनिषदानामाप्यायन्त्विति शान्तिः ॥४॥
kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānāmupaniṣadānāmāpyāyantviti śāntiḥ ॥4॥

प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥५॥
praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥5॥

मुमुक्षवः पुरुषाः साधनचतुष्टयसंपन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त घटाकाशवत्परिपूर्णता विदेहमुक्तिः ।
mumukṣavaḥ puruṣāḥ sādhanacatuṣṭayasaṃpannāḥ śraddhāvantaḥ sukulabhavaṃ śrotriyaṃ śāstravātsalya guṇavantamakuṭilaṃ sarvabhūtahiterataṃ dayāsamudraṃ sadguruṃ vidhivadupasaṃgamyopahārapāṇayo'ṣṭottaraśatopaniṣadaṃ vidhivadadhītya śravaṇamanananididhyāsanāni nairantaryeṇa kṛtvā prārabdhakṣayāddehatrayabhaṃgaṃ prāpyopādhivinirmukta ghaṭākāśavatparipūrṇatā videhamuktiḥ ।

सैव कैवल्यमुक्तिरिति । saiva kaivalyamuktiriti ।

अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । ata eva brahmalokasthā api brahmamukhādvedāntaśravaṇādi kṛtvā tena saha kaivalyaṃ labhante ।
अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता । ataḥ sarveṣāṃ kaivalyamuktirjñānamātreṇoktā ।
न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥ na karmasāṃkhyayogopāsanādibhirityupaniṣat ॥

इति प्रथमोऽध्यायः ॥१॥ iti prathamo'dhyāyaḥ ॥1॥

तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ । tathā hainaṃ śrīrāmacandraṃ mārutiḥ papraccha ।
केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति । keyaṃ vā tatsiddhiḥ siddhyā vā kiṃ prayojanamiti ।
सहोवाच श्रीरामः । sahovāca śrīrāmaḥ ।
पुरुषस्य कर्तृत्वभोक्तृत्व सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो भवति । puruṣasya kartṛtvabhoktṛtva sukhaduḥkhādilakṣaṇaścittadharmaḥ kleśarūpatvādbandho bhavati ।
तन्निरोधनं जीवन्मुक्तिः । tannirodhanaṃ jīvanmuktiḥ ।
उपाधिविनिर्मुक्त घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । upādhivinirmukta ghaṭākāśavatprārabdhakṣayādvidehamuktiḥ ।
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् । jīvanmuktividehamuktyoraṣṭottaraśatopaniṣadaḥ pramāṇam ।
कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं भवति । kartṛtvādiduḥkhanivṛttidvārā nityānandāvāptiḥ prayojanaṃ bhavati ।
तत्पुरुषप्रयत्नसाध्यं भवति । tatpuruṣaprayatnasādhyaṃ bhavati ।
यथा पुत्रकामेष्टिना पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना yathā putrakāmeṣṭinā putraṃ vāṇijyādinā vittaṃ jyotiṣṭomena svargaṃ tathā puruṣaprayatnasādhyavedāntaśravaṇādijanitasamādhinā
जीवन्मुक्त्यादिलाभो भवति । jīvanmuktyādilābho bhavati ।
सर्ववासनाक्षयात्तल्लाभः । sarvavāsanākṣayāttallābhaḥ ।

अत्र श्लोका भवन्ति ॥ atra ślokā bhavanti ॥

उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् । ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ matam ।
अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥२.१॥ atrocchastramanarthāya paramārthāya śāstritam ॥1॥

लोकवासनया जन्तोः शास्त्रवासनयापि च । lokavāsanayā jantoḥ śāstravāsanayāpi ca ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२॥ dehavāsanayā jñānaṃ yathāvannaiva jāyate ॥2॥

द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ । dvividhā vāsanāvyūhaḥ śubhaścaivāśubhaśca tau ।
वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥३॥ vāsanaughena śuddhena tatra cedanunīyase ॥3॥

तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि । tatkrameṇāśu tenaiva māmakaṃ padamāpnuhi ।
अथ चेदशुभो भावस्त्वां योजयति संकटे ॥४॥ atha cedaśubho bhāvastvāṃ yojayati saṃkaṭe ॥4॥

प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे । prāktanastadasau yatnājjetavyo bhavatā kape ।
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ॥५॥ śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit ॥5॥

पौरुषेण प्रयत्नेन योजनीया शुभे पथि । pauruṣeṇa prayatnena yojanīyā śubhe pathi ।
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥६॥ aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet ॥6॥

अशुभाच्चालितं याति शुभं तस्मादपीतरत् । aśubhāccālitaṃ yāti śubhaṃ tasmādapītarat ।
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥ pauruṣeṇa prayatnena lālayeccittabālakam ॥7॥

द्रागभ्यासवशाद्याति यदा ते वासनोदयम् । drāgabhyāsavaśādyāti yadā te vāsanodayam ।
तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥८॥ tadābhyāsasya sāphalyaṃ viddhi tvamamarimardana ॥8॥

सन्दिग्धायामपि भृशं शुभामेव समाचर । sandigdhāyāmapi bhṛśaṃ śubhāmeva samācara ।
शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥९॥ śubhāyāṃ vāsanāvṛddhau na doṣāya marutsuta ॥9॥

वासनाक्षयविज्ञानमनोनाशा महामते । vāsanākṣayavijñānamanonāśā mahāmate ।
समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥२.१०॥ samakālaṃ cirābhyastā bhavanti phaladā matāḥ ॥10॥

त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः । traya evaṃ samaṃ yāvannābhyastāśca punaḥ punaḥ ।
तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥११॥ tāvanna padasaṃprāptirbhavatyapi samāśataiḥ ॥11॥

एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । ekaikaśo niṣevyante yadyete ciramapyalam ।
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव ॥१२॥ tanna siddhiṃ prayacchanti mantrāḥ saṃkīrtitā iva ॥12॥

त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः । tribhiretaiścirābhyastairhṛdayagranthayo dṛḍhāḥ ।
निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव ॥१३॥ niḥśaṅkameva truṭhyanti bisacchedādguṇā iva ॥13॥

जन्मान्तशताभ्यस्ता मिथ्या संसारवासना । janmāntaśatābhyastā mithyā saṃsāravāsanā ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥१४॥ sā cirābhyāsayogena vinā na kṣīyate kvacit ॥14॥

तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना । tasmātsaumya prayatnena pauruṣeṇa vivekinā ।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय ॥१५॥ bhogecchāṃ dūratastyaktvā trayameva samāśraya ॥15॥

तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः । tasmādvāsanayā yuktaṃ mano baddhaṃ vidurbudhāḥ ।
सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते । samyagvāsanayā tyaktaṃ muktamityabhidhīyate ।
मनोनिर्वासनीभावमाचराशु महाकपे ॥१६॥ manonirvāsanībhāvamācarāśu mahākape ॥16॥

सम्यगालोचनात्सत्याद्वासना प्रविलीयते । samyagālocanātsatyādvāsanā pravilīyate ।
वासनाविलये चेतः शममायाति दीपवत् ॥१७॥ vāsanāvilaye cetaḥ śamamāyāti dīpavat ॥17॥

वासनां संपरित्यज्य मयि चिन्मात्र विग्रहे । vāsanāṃ saṃparityajya mayi cinmātra vigrahe ।
यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥१८॥ yastiṣṭhati gato vyagraḥ so'haṃ saccitsukhātmakaḥ ॥18॥

समाधिमथ कार्याणि मा करोतु करोतु वा । samādhimatha kāryāṇi mā karotu karotu vā ।
हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥१९॥ hṛdayenāttasarveho mukta evottamāśayaḥ ॥19॥

नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः । naiṣkarmyeṇa na tasyārthastasyārtho'sti na karmabhiḥ ।
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ॥२०॥ na sasādhanajāpyābhyāṃ yasya nirvāsanaṃ manaḥ ॥20॥

संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥२१॥ saṃtyaktavāsanānmaunādṛte nāstyuttamaṃ padam ॥21॥

वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः । vāsanāhīnamapyetaccakṣurādīndriyaṃ svataḥ ।
प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् ॥२२॥ pravartate bahiḥ svā'rthe vāsanāmātrakāraṇam ॥22॥

अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । ayatnopanateṣvakṣi dṛgdravyeṣu yathā punaḥ ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥२३॥ nīrāgameva patati tadvatkāryeṣu dhīradhīḥ ॥23॥

भावसंवित्प्रकटितामनुरूपा च मारुते । bhāvasaṃvitprakaṭitāmanurūpā ca mārute ।
चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ॥२४॥ cittasyotpatyuparamā vāsanāṃ munayo viduḥ ॥24॥

दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् । dṛḍhābhyastapadārthaikabhāvanādaticañcalam ।
चित्तं संजायते जन्मजरामरणकारणम् ॥२५॥ cittaṃ saṃjāyate janmajarāmaraṇakāraṇam ॥25॥

वासनावशतः प्राणस्पन्दस्तेन च वासना । vāsanāvaśataḥ prāṇaspandastena ca vāsanā ।
क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥२६॥ kriyate cittabījasya tena bījāṅkurakramaḥ ॥26॥

द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । dve bīje cittavṛkṣasya prāṇaspandanavāsane ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥२७॥ ekasmiṃśca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ ॥27॥

असङ्गव्यवहारत्वाद्भवभावनवर्जनात् । asaṅgavyavahāratvādbhavabhāvanavarjanāt ।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते । śarīranāśadarśitvādvāsanā na pravartate ।
वासनासंपरित्यागाच्चितं गच्छत्यचित्तताम् ॥२८॥ vāsanāsaṃparityāgāccitaṃ gacchatyacittatām ॥28॥

अवासनत्वात्सततं यदा न मनुते मनः । avāsanatvātsatataṃ yadā na manute manaḥ ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥२९॥ amanastā tadodeti paramopaśamapradā ॥29॥

अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । avyutpannamanā yāvadbhavānajñātatatpadaḥ ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥३०॥ guruśāstrapramāṇaistu nirṇītaṃ tāvadācara ॥30॥

ततः पक्वकषायेण नूनं विज्ञात वस्तुना । tataḥ pakvakaṣāyeṇa nūnaṃ vijñāta vastunā ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥३१॥ śubho'pyasau tvayā tyājyo vāsanaugho nirādhinā ॥31॥

द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । dvividhacittanāśo'sti sarūpo'rūpa eva ca ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः ॥३२॥ jīvanmuktaḥ sarūpaḥ syādarūpo dehamuktigaḥ ॥32॥

अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् ॥३३॥ asya nāśamidānīṃ tvaṃ pāvane śruṇu sādaram ॥33॥

चित्तानाशाभिधानं हि यदा ते विद्यते पुनः । cittānāśābhidhānaṃ hi yadā te vidyate punaḥ ।
मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः । maitryādibhirguṇairyuktaṃ śāntimeti na saṃśayaḥ ।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥३४॥ bhūyojanmavinirmuktaṃ jīvanmuktasya tanmanaḥ ॥34॥

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । sarūpo'sau manonāśo jīvanmuktasya vidyate ।
अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् ॥३५॥ arūpastu manonāśo vaidehī muktigo bhavet ॥35॥

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥३६॥ sahasrāṅkuraśākhātmaphalapallavaśālinaḥ ॥36॥

अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् । asya saṃsāravṛkṣasya manomūlamidaṃ sthitam ।
संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥३७॥ saṃkalpa eva tanmanye saṃkalpopaśamena tat ॥37॥

शोषयाशु यथा शोषमेति संसारपादपः । śoṣayāśu yathā śoṣameti saṃsārapādapaḥ ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥३८॥ upāya eka evāsti manasaḥ svasya nigrahe ॥38॥

मनसोऽभ्युदयो नाशो मनोनाशो महोदयः । manaso'bhyudayo nāśo manonāśo mahodayaḥ ।
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥३९॥ jñamano nāśamabhyeti mano jñasya hi śṛṅkhalā ॥39॥

तावन्निशीव वेताला वल्गन्ति हृदि वासनाः । tāvanniśīva vetālā valganti hṛdi vāsanāḥ ।
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥४०॥ ekatattvadṛḍhābhyāsādyāvanna vijitaṃ manaḥ ॥40॥

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥४१॥ padminya iva hemante kṣīyante bhogavāsanāḥ ॥41॥

हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च । hastaṃ hastena saṃpīḍya dantairdantānvicūrṇya ca ।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥४२॥ aṅgānyaṅgaiḥ samākramya jayedādau svakaṃ manaḥ ॥42॥

उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः । upaviśyopaviśyaikāṃ cintakena muhurmuhuḥ ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥४३॥ na śakyate mano jetuṃ vinā yuktimaninditām ॥43॥

अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । aṅkuśena vinā matto yathā duṣṭamataṅgajaḥ ।
अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥४४॥ adhyātmavidyādhigamaḥ sādhusaṃgatireva ca ॥44॥

वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् । vāsanāsaṃparityāgaḥ prāṇaspandanirodhanam ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥४५॥ etāstā yuktayaḥ puṣṭāḥ santi cittajaye kila ॥45॥

सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये । satīṣu yuktiṣvetāsu haṭhānniyamanti ye ।
चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥४६॥ cetaso dīpamutsṛjya vicinvanti tamo'ñjanaiḥ ॥46॥

विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् । vimūḍhāḥ kartumudyuktā ye haṭhāccetaso jayam ।
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥४७॥ te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ ॥47॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः । dve bīje cittavṛkṣasya vṛttivratatidhāraṇaḥ ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥४८॥ ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā ॥48॥

सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते । sā hi sarvagatā saṃvitprāṇāspandena cālyate ।
चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥४९॥ cittaikāgryādyato jñānamuktaṃ samupajāyate ॥49॥

तत्साधनमथो ध्यानं यथावदुपदिश्यते । tatsādhanamatho dhyānaṃ yathāvadupadiśyate ।
विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । vināpyavikṛtiṃ kṛtsnāṃ saṃbhavavyatyayakramāt ।
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥५०॥ yaśo'riṣṭaṃ ca cinmātraṃ cidānandaṃ vicintaya ॥50॥

अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि । apāne'staṃgate prāṇo yāvannābhyudito hṛdi ।
तावत्सा कुंभकावस्था योगिभिर्यानुभूयते ॥५१॥ tāvatsā kuṃbhakāvasthā yogibhiryānubhūyate ॥51॥

बहिरस्तंगते प्राणे यावन्नापान उद्गतः । bahirastaṃgate prāṇe yāvannāpāna udgataḥ ।
तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः ॥५२॥ tāvatpūrṇāṃ samāvasthāṃ bahiṣṭhaṃ kumbhakaṃ viduḥ ॥52॥

ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना । brahmākāramanovṛttipravāho'haṃkṛtaṃ vinā ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥५३॥ saṃprajñātasamādhiḥ syāddhyānābhyāsaprakarṣataḥ ॥53॥

प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । praśāntavṛttikaṃ cittaṃ paramānandadāyakam ।
असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥५४॥ asaṃprajñātanāmāyaṃ samādhiryogināṃ priyaḥ ॥54॥

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ cidātmakam ।
अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ॥५५॥ atadvyāvṛttirūpo'sau samādhirmunibhāvitaḥ ॥55॥

ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । ūrdhvapūrṇamadhaḥpūrṇaṃ madhyapūrṇaṃ śivātmakam ।
साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ॥५६॥ sākṣādvidhimukho hyeṣa samādhiḥ pāramārthikaḥ ॥56॥

दृढभावनया त्यक्तपूर्वापरविचारणम् । dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥५७॥ yadādānaṃ padārthasya vāsanā sā prakīrtitā ॥57॥

भावितं तीव्रसंवेगादात्मना यत्तदेव सः । bhāvitaṃ tīvrasaṃvegādātmanā yattadeva saḥ ।
भवत्याशु कपिश्रेष्ठ विगतेतरवासनः ॥५८॥ bhavatyāśu kapiśreṣṭha vigatetaravāsanaḥ ॥58॥

तादृग्रूपो हि पुरुषो वासनाविवशीकृतः । tādṛgrūpo hi puruṣo vāsanāvivaśīkṛtaḥ ।
संपश्यति यदैवैतत्सद्वस्त्विति विमुह्यति ॥५९॥ saṃpaśyati yadaivaitatsadvastviti vimuhyati ॥59॥

वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् । vāsanāvegavaicitryātsvarūpaṃ na jahāti tat ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥६०॥ bhrāntaṃ paśyati durdṛṣṭiḥ sarvaṃ madavaśādiva ॥60॥

वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । vāsanā dvividhā proktā śuddhā ca malinā tathā ।
मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥६१॥ malinā janmahetuḥ syācchuddhā janmavināśinī ॥61॥

अज्ञानसुघनाकारा घनाहंकारशालिनी । ajñānasughanākārā ghanāhaṃkāraśālinī ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः । punarjanmakarī proktā malinā vāsanā budhaiḥ ।
पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥६२॥ punarjanmāṅkuraṃ tyaktvā sthitiḥ saṃbhṛṣṭabījavat ॥62॥

बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । bahuśāstrakathākanthāromanthena vṛthaiva kim ।
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥६३॥ anveṣṭavyaṃ prayatnena mārute jyotirāntaram ॥63॥

दर्शनादर्शने हित्वा स्वयं केवलरूपतः । darśanādarśane hitvā svayaṃ kevalarūpataḥ ।
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥६४॥ ya āste kapiśārdūla brahma sa brahmavitsvayam ॥64॥

अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । adhītya caturo vedānsarvaśāstrāṇyanekaśaḥ ।
ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥६५॥ brahmatattvaṃ na jānāti darvī pākarasaṃ yathā ॥65॥

स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । svadehāśucigandhena na virajyeta yaḥ pumān ।
विरागकारणं तस्य किमन्यदुपदिश्यते ॥६६॥ virāgakāraṇaṃ tasya kimanyadupadiśyate ॥66॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । atyantamalino deho dehī cātyantanirmalaḥ ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥६७॥ ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate ॥67॥

बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः । baddho hi vāsanābaddho mokṣaḥ syādvāsanākṣayaḥ ।
वासनां संपरित्यज्य मोक्षार्थित्वमपि त्यज ॥६८॥ vāsanāṃ saṃparityajya mokṣārthitvamapi tyaja ॥68॥

मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । mānasīrvāsanāḥ pūrvaṃ tyaktvā viṣayavāsanāḥ ।
मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥६९॥ maitryādivāsanānāmnīrgṛhāṇāmalavāsanāḥ ॥69॥

ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । tā apyataḥ parityajya tābhirvyavaharannapi ।
अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः ॥७०॥ antaḥśāntaḥ samasneho bhava cinmātravāsanaḥ ॥70॥

तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् । tāmapyatha parityajya manobuddhisamanvitām ।
शेषस्थिरसमाधानो मयि त्वं भव मारुते ॥७१॥ śeṣasthirasamādhāno mayi tvaṃ bhava mārute ॥71॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । aśabdamasparśamarūpamavyayaṃ tathā'rasaṃ nityamagandhavacca yat ।
अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजार्तिहन् ॥७२॥ anāmagotraṃ mama rūpamīdṛśaṃ bhajasva nityaṃ pavanātmajārtihan ॥72॥

दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । dṛśisvarūpaṃ gaganopamaṃ paraṃ sakṛdvibhātaṃ tvajamekamakṣaram ।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सकलं विमुक्तॐ ॥७३॥ alepakaṃ sarvagataṃ yadadvayaṃ tadeva cāhaṃ sakalaṃ vimuktaoṃ ॥73॥

दृशिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः । dṛśistu śuddho'hamavikriyātmako na me'sti kaścidviṣayaḥ svabhāvataḥ ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमाहमितीह भावय ॥७४॥ purastiraścordhvamadhaśca sarvataḥ supūrṇabhūmāhamitīha bhāvaya ॥74॥

अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमव्ययः । ajo'maraścaiva tathājaro'mṛtaḥ svayaṃprabhaḥ sarvagato'hamavyayaḥ ।
न कारणं कार्यमतीत्य निर्मलः सदैव तृप्तोऽहमितीह भावय ॥७५॥ na kāraṇaṃ kāryamatītya nirmalaḥ sadaiva tṛpto'hamitīha bhāvaya ॥75॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥७६॥ viśatyadehamuktatvaṃ pavano'spandatāmiva ॥76॥

तदेतदृचाभ्युक्तम् ॥ tadetadṛcābhyuktam ॥

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् ॥ divīva cakṣurātatam ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदम् ॥ viṣṇoryatparamaṃ padam ॥
ॐ सत्यमित्युपनिषत् । oṃ satyamityupaniṣat ।

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इति मुक्तिकोपनिषत्समाप्ता ॥ iti muktikopaniṣatsamāptā ॥

Классификация упанишад по ведам согласно Муктика упанишаде

Текст Муктика-Упанишады

2.1. Айтарея, Каушитаки, Надабинду, Атмапрабодха, Нирвана, Мудгала, Акшамалика, Трипура, Саубхагья и Бахврича – десять канонических (saṃkhyākānām) упанишад относящихся к Ригведе. “Моя речь в уме” – таков [зачин мантры] умиротворения.


aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa mudgalākṣamālikātripurāsaubhāgyabahvṛcā nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ vāṅme manasīti śāntiḥ ॥1॥


2.2. Ишавасья, Брихадараньяка, Джабала, Хамса, Парамахамса, Субала, Мантрика, Нираламба, Тришикхи, Брахманамандала, Брахманадвая, Тарака, Пайнгала, Бхикшу, Турийятита, Адхьятматара, Сараяджнявалкья, Шатьяяни и Муктика – девятнадцать канонических (saṃkhyākānām) упанишад, относящихся к Шукла Яджурведе. “То полнота” – таков [зачин мантры] умиротворения.


īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥2॥


2.3. Катха-валли?, Тайттирия, Брахма, Кайвалья, Шветашватара, Гарбха, Нараяна, Амритабинду, Амританада, Кала-агнирудра, Кшурика, Сарвасара, Шукарахасья, Теджобинду, Дхьянабинду, Брахмавидья, Йогататтва, Дакшинамурти, Сканда, Шарирака, Йогашикха, Эка-акшара, Акши, Авадхута, Катхарудра, Хридая, Йогакундалини, Панчабрахма, Прана-агнихотра, Вараха, Калисантарана и Сарасватирахасья – тридцать две канонических (saṃkhyākānām) упанишад, относящихся к Кришна Яджурведе. “Да будет к нам (учителю и ученику) благосклонен” – таков [зачин мантры] умиротворения.


kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ saha nāvavatviti śāntiḥ ॥3॥


2.4. Кена, Чхандогья, Аруни, Майтраяни, Майтрейи, Ваджрасучика, Йогачудамани, Васудева, Махатсанньяса, Авьякта, Кундика, Савитри, Рудракша, Джабаладаршана, Джабала – шестнадцать канонических (saṃkhyākānām) упанишад, относящихся к Самаведе. “Пусть наполнятся” – таков [зачин мантры] умиротворения.


kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānāmupaniṣadānāmāpyāyantviti śāntiḥ ॥4॥


2.5. Прашна, Мундака, Мандукья, Атхарваширас, Атхарвашикха, Брихаджабала, Нрисимхатапани, Нарадапаривраджака, Сита, Шарабха, Маханараяна, Рамарахасья, Раматапани, Шандилья, Парамахамсапаривраджака, Аннапурна, Сурьятма, Пашупата, Парабрахма, Трипуратапана, Девибхавана, Брахмаджабала, Ганеша, Махавакья, Гопалатапана, Кришна, Хаягрива, Даттатрея, Гаруда – тридцать одна каноническая (saṃkhyākānām) упанишада, относящихся к Атхарваведе. “Ушами [нам следует слушать] Благого” – таков [зачин мантры] умиротворения.


praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥5॥