сутра (Поиск по тегам)

Перевод Кама сутры

1.1.1. Где нет сомнения, праведности, капиталу и наслаждению поклон!

1.1.1. yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ ||


1.1.2. Поскольку [это] предмет науки (Вед).

1.1.2. śāstre prakṛtatvāt ||


1.1.3. И учителям, разъясняющим правила их [достижения, — поклон].

1.1.3. tatsamayāvabodhakebhyaścācāryebhyaḥ ||


1.1.4. Из-за того, что они связаны с теми.

1.1.4. tatsaṁbandhāt ||


1.1.5. Ибо Владыка существ, создав живых существ, провозгласил вначале учение с сотней тысяч [глав, как] основание их устойчивости и средство достижения трех групп [целей].

1.1.5. prajāpatir hi prajāḥ sṛṣṭvā tāsāṁ sthitinibandhanaṁ trivargasya sādhanam adhyāyānāṁ śatasahasreṇāgre provāca ||


1.1.6. Одну долю (главу) его, посвященную праведности, выделил самосущий Ману.

1.1.6. tasyaikadeśikaṁ manuḥ svāyaṁbhuvo dharmādhikārikaṁ pṛthak cakāra ||


1.1.7. [Главу,] посвященную капиталу, [выделил] Брхаспати.

1.1.7 bṛhaspatir arthādhikārikam ||


1.1.8. Спутник Махадевы, Нандин, отдельно провозгласил Камасутру с тысячью глав.

1.1.8. mahādevānucaraśca nandī sahasreṇādhyāyānāṁ pṛthak kāmasūtraṁ provāca ||


1.1.9. Её Шветакету, сын Уддалаки, сократил до пятисот глав.

1.1.9. tad eva tu pañcabhir adhyāyaśatair auddālakiḥ śvetaketuḥ saṁcikṣepa ||


1.1.10. [Затем] мудрец Панчала из рода Бабхру снова [сократил] её до полутора сотен глав и разделил на семь разделов: {1} общие принципы, {2} [любовное] сближение, {3} ухаживания за девушками, {4} [обязанности] жены, {5} [взаимодействие] с чужими жёнами, {6} гетерами и {7} тайные наставления.

1.1.10. tad eva tu punar adhyardhenādhyāyaśatena sādhāraṇasāmprayogikakanyāsaṁprayuktakabhāryādhikārikapāradārikavaiśikaupaniṣadikaḥ saptabhir adhikaraṇair bābhravyaḥ pāñcālaḥ saṁcikṣepa ||


1.1.11. Её шестую [главу], относящуюся к гетерам, по просьбе гетер из Паталипутры, отдельно составил Даттака.

1.1.11. tasya ṣaṣṭhaṁ vaiśikam adhikaraṇaṁ pāṭaliputrikāṇāṁ gaṇikānāṁ niyogād dattakaḥ pṛthak cakāra ||


1.1.12. По этой же причине Чараяна отдельно изложил «общий раздел».
Суварнанабха [изложил раздел о любовном] сближении.
Гхотакамукха — об ухаживании за девушками.
Гонардия — о супружеских обязанностях.
Гоникапутра — о чужих жёнах.
Кучумара — о тайных наставлениях.
Так это учение было изложено многими учителями по частям, [но] исчез порядок.
Поскольку части шастры, описанные Даттакой и другими, сосредоточены на одном, и поскольку труд потомка Бабхру (Панчалы) труден для изучения из-за величины, [я], сжав весь материал в кратком изложении, составил эту «Камасутру».

1.1.12. tatprasaṅgāccārāyaṇaḥ sādhāraṇam adhikaraṇaṁ pṛthak provāca |
suvarṇanābhaḥ sāmprayogikam |
ghoṭakamukhaḥ kanyāsamprayuktakam |
gonardīyo bhāryādhikārikam |
goṇikāputraḥ pāradārikam |
kucumāra aupaniṣadikam iti |
evaṁ bahubhir ācāryaistacchāstraṁ khaṇḍaśaḥ praṇītam utsannakalpam abhūt |
tatra dattakādibhiḥ praṇītānāṁ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṁkṣipya sarvam artham alpena granthena kāmasūtram idaṁ praṇītam ||


1.1.13 Далее перечисление его тем и разделов:
[1] Содержание науки;
[2] Достижение трёх групп [целей];
[3] Перечень знаний;
[4] Поведение свободных граждан;
[5] Рассмотрение действий посредниц и помощников любовника.
Таков первый «Общий раздел», [содержащий] пять глав, [описывающих] пять тем.

tasyāyaṁ prakaraṇādhikaraṇasamuddeśaḥ |
śāstrasaṁgrahaḥ |
trivargapratipattiḥ |
vidyāsamuddeśaḥ |
nāgarikavṛttam |
nāyakasahāyadūtīkarmavimarśaḥ |
iti sādhāraṇaṁ prathamam adhikaraṇam | adhyāyāḥ pañca | prakaraṇāni pañca ||


[6] Описание наслаждений исходя из меры, времени и обстоятельств;
[7] Разновидности любовного удовольствия;
[8] Рассуждения об объятиях;
[9] Разновидности поцелуев;
[10] Виды царапин ногтями;
[11] Правила укусов зубами;
[12] Местные обычаи;
[13] Способы проникновения;
[14] Искусные любовные утехи;
[15] Использования ударов;
[16] Описание стонов, соответствующих тому;
[17] Мужеподобное [доминирование женщины];
[18] [Способы] сближения мужчины;
[19] Оральные ласки;
[20] Начало и завершение наслаждений;
[25] Разновидности наслаждений;
[26] Любовная ссора.
Так [заканчивается] второй раздел «О любовном соединении» – десять глав о семнадцати темах.

pramāṇakālabhāvebhyo ratāvasthāpanam |
prītiviśeṣāḥ |
āliṅganavicārāḥ |
cumbanavikalpāḥ |
nakharadanajātayaḥ |
daśanacchedyavidhayaḥ |
deśyā upacārāḥ |
saṁveśanaprakārāḥ |
citraratāni |
prahaṇanayogāḥ |
tadyuktāśca śītkṛtopakramāḥ |
puruṣāyitam |
puruṣopasṛptāni |
aupariṣṭakam |
ratārambhāvasānikam |
rataviśeṣāḥ |
praṇayakalahaḥ |
iti sāmprayogikaṁ dvitīyam adhikaraṇam | adhyāyā daśa | prakaraṇāni saptadaśa ||


[27] Правила выбора [девушки];
[28] Определение [брачных] отношений;
[29] [Как вызвать] доверие девушки;
[30] Подход к девушке [с детства];
[31] Распознавание выражений [лица] и жестов;
[32] Настойчивость одного мужчины;
[33] Привлечение избранника;
[34] И обретение [мужа] девушкой среди настаивающих;
[35] Брачный союз.
Так [заканчивается] третий раздел «О связи с девушкой» – пять глав о девяти темах.

varaṇavidhānam |
saṁbandhanirṇayaḥ |
kanyāviśrambhaṇam |
bālāyā upakramāḥ |
iṅgitākārasūcanam |
ekapuruṣābhiyogaḥ |
prayojyasyopāvartanam |
abhiyogataśca kanyāyāḥ pratipattiḥ |
vivāhayogaḥ |
iti kanyāsamprayuktakaṁ tṛtīyam adhikaraṇam | adhyāyāḥ pañca | prakaraṇāni nava |


[36] Поведение единственной жены;
[37] Поведение в отсутствие [мужа];
[38] Поведение старшей [жены] в кругу других жён;
[39] Поведение младшей [жены];
[40] Поведение снова вышедшей замуж [жены];
[41] Поведение обделённой [мужем жены];
[42] О гареме;
[43] Отношение мужчины в многожёнстве.
Так [заканчивается] четвертый раздел «О жёнах» – две главы о восьми темах.

ekacāriṇīvṛttam |
pravāsacaryā |
sapatnīṣu jyeṣṭhāvṛttam |
kaniṣṭhāvṛttam |
punarbhūvṛttam |
durbhagāvṛttam |
āntaḥpurikam |
puruṣasya bahvīṣu pratipattiḥ |
iti bhāryādhikārikaṁ caturtham adhikaraṇam | adhyāyau dvau | prakaraṇānyaṣṭau |


[44] Установление нравов женщины и мужчины;
[45] Причины отстранённости [женщины];
[46] [Какие] мужчины успешны у женщин;
[47] Легкодоступные женщины;
[48] Причины для знакомства;
[49] Настойчивость [при знакомстве];
[50] Выяснение чувств;
[51] Действия сводницы;
[52] Желание власть держащих;
[53] Охрана жён в гареме.
Так [заканчивается] пятый раздел «О чужих жёнах» – шесть глав о десяти темах.

strīpuruṣaśīlāvasthāpanam |
vyāvartanakāraṇāni |
strīṣu siddhāḥ puruṣāḥ |
ayatnasādhyā yoṣitaḥ |
paricayakāraṇāni |
abhiyogāḥ |
bhāvaparīkṣā |
dūtīkarmāṇi |
īśvarakāmitam |
āntaḥpurikaṁ dārarakṣitakam |
iti pāradārikaṁ pañcamam adhikaraṇam | adhyāyāḥ ṣaṭ | prakaraṇāni daśa |


[54] Рассуждения о посетителях;
[55] Причины посещений;
[56] Способы привлечения;
[57] Угождение любовнику;
[58] Способы приобретения капитала;
[59] Признаки равнодушия;
[60] Постижение равнодушия;
[61] Способ изгнания [посетителя];
[62] Восстановление связи с утраченным [посетителем];
[63] Разновидности выгод;
[64] Размышление о невыгоде зависимости и сомнениях [при стремлении] к выгоде;
[65] И типы гетер.
Так [заканчивается] шестой раздел «О гетерах» – шесть глав о двенадцати темах.

gamyacintā |
gamanakāraṇāni |
upāvartanavidhiḥ |
kāntānuvartanam |
arthāgamopāyāḥ |
viraktaliṅgāni |
viraktapratipattiḥ |
niṣkāsanaprakārāḥ |
viśīrṇapratisaṁdhānam |
lābhaviśeṣaḥ |
arthānarthānubandhasaṁśayavicāraḥ |
veśyāviśeṣāśca |
iti vaiśikaṁ ṣaṣṭham adhikaraṇam | adhyāyāḥ ṣaṭ | prakaraṇāni dvādaśa |


[66] Средство для привлекательности;
[67] Средство подчинения (приворота);
[68] Афродизиаки;
[69] Восстановление угасшей страсти;
[70] Способы увеличения [прибора];
[71] И искусные средства;
Так [заканчивается] седьмой раздел «Тайные наставления» – две главы о шести темах.

subhagaṁkaraṇam |
vaśīkaraṇam |
vṛṣyāśca yogāḥ |
naṣṭarāgapratyānayanam |
vṛddhividhayaḥ |
citrāśca yogāḥ |
ityaupaniṣadikaṁ saptamam adhikaraṇam | adhyāyau dvau | prakaraṇāni ṣaṭ |


Таким образом, [всего] тридцать шесть глав, шестьдесят четыре подраздела, семь основных разделов, тысяча с четвертью стихов. Таково итоговое [содержание] науки.

evaṁ ṣaṭtriṁśad adhyāyāḥ | catuḥṣaṣṭiḥ prakaraṇāni | adhikaraṇāni sapta | sapādaṁ ślokasahasram | iti śāstrasya saṁgrahaḥ ||


1.1.14. Перечислив это кратко, далее оно будет изложено подробно.
Ибо мудрецам в этом мире желанно и краткое, и развёрнутое изложение.

saṁkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate |
iṣṭaṁ hi viduṣāṁ loke samāsavyāsabhāṣaṇam ||



Глава 1. Раздел 2 Достижение трех групп [целей]


1.2.1. Человеку, живущему сто лет, следует стремиться к трем группам [целей], взаимосвязанных и не вредящих друг другу.

1.2.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṁ parasparasyānupaghātakaṁ trivargaṁ seveta ||


1.2.2. В детстве [следует стремится] к капиталу, начиная с получения знаний.

1.2.2. bālye vidyāgrahaṇādīn arthān ||


1.2.3. В молодости — к наслаждению.

1.2.3. kāmaṁ ca yauvane ||


1.2.4. В старости — к праведности и освобождению.

1.2.4 sthāvire dharmaṁ mokṣaṁ ca ||


1.2.5. Или следует стремится [к той или иной цели] согласно обстоятельствам из-за непостоянства жизни.

1.2.5. anityatvād āyuṣo yathopapādaṁ vā seveta ||


1.2.6. Ученичество [должно длиться] пока не приобретены знания.

1.2.6. brahmacaryam eva tv ā vidyāgrahaṇāt ||


1.2.7. Праведность — осуществление благодаря [следованию] шастрам жертвоприношений и т.п., не осуществляемых из-за немирской природы и неочевидности пользы, и воздержание благодаря [следованию] шастрам от поедания мяса и т.п., осуществляемых из-за мирской природы и очевидности пользы.

1.2.7. alaukikatvād adṛṣṭārthatvād apravṛttānāṁ yajñādīnāṁ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca | māṁsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṁ dharmaḥ ||


1.2.8. Её (праведность) следует узнать из Вед и от собрания знающих праведность.

1.2.8. taṁ śruter dharmajñasamavāyāc ca pratipadyeta ||


1.2.9. Капитал — приобретение знаний, земель, золота, скота, зерна, утвари, друзей и др., [а также] приумножение приобретенного.

1.2.9. vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ ||


1.2.10. Его (капитал) [приобретают] благодаря управленческой деятельности, знающим правила экономики и торговцам.

1.2.10. tam adhyakṣapracārād vārtāsamayavidbhyo vaṇigbhyaśceti ||


1.2.11. Наслаждение — активность, приятная слуху, осязанию, зрению, вкусу, обонянию в своих собственных сферах, утвержденных умом, соединенным с самостью.

1.2.11. śrotratvakcakṣurjihvāghrāṇānām ātmasaṁyuktena manasādhiṣṭhitānāṁ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ ||


1.2.12. Преимущественно наслаждением [называют] целенаправленную [активность], имеющую плод, пронизанную счастьем, связанным с самостью [и возникающим] из области особых прикосновений.

1.2.12. sparśaviśeṣaviṣayāt tv asyābhimānikasukhānuviddhā phalavatyarthapratītiḥ prādhānyāt kāmaḥ ||


1.2.13. Тому (наслаждению) следует учиться из Камусутры и от общения со свободными гражданами.

1.2.13. taṁ kāmasūtrān nāgarikajanasamavāyāc ca pratipadyeta ||


1.2.14. В перечне этих [целей] предшествующая важнее последующей.

1.2.14. eṣāṁ samavāye pūrvaḥ pūrvo garīyān ||


1.2.15. Так для царя [приоритетен] капитал.
Из-за того, что он (капитал) является корнем людских нужд.
Так же и для гетер. [Таково] достижение трех групп [целей].

1.2.15. arthaśca rājñaḥ |
tanmūlatvāllokayātrāyāḥ |
veśyāyāśceti trivargapratipattiḥ ||


1.2.16. Согласно некоторым учителям, из-за немирской природы праведности [она должна быть] связана с наукой.
[Так же] достижение капитала, поскольку ему предшествует [овладение] методом.
Методы постигаются из науки.

1.2.16. dharmasyālaukikatvāt tadabhidhāyakaṁ śāstraṁ yuktam |
upāyapūrvakatvād arthasiddheḥ |
upāyapratipattiḥ śāstrāt ||


1.2.17. [Некоторые] учителя [говорят], что нет необходимости в науке о наслаждении, поскольку оно постоянно и даже в животных формах жизни осуществляется естественно.

1.2.17. tiryagyoniṣvapi tu svayaṁ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ ||


1.2.18. [Мы же учим, что] оно требует метода, поскольку зависит от соития мужчины и женщины.

1.2.18. saṁprayogaparādhīnatvāt strīpuṁsayor upāyam apekṣate ||


1.2.19. Ватсьяяна [говорит], что это понимание методов [исходит] из Камасутры.

1.2.19. sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ ||


1.2.20. У самок животных нет ограничений, [животные] совокупляются по необходимости в определенный период, и этому не предшествует рассуждение. Поэтому [у животных] нет понятия о методе.

1.2.20. tiryagyoniṣu punar anāvṛtatvāt strījāteśca ṛtau yāvadarthaṁ pravṛtter abuddhipūrvakatvācca pravṛttīnām anupāyaḥ pratyayaḥ ||


1.2.21. «Не следует вести себя праведно.
Из-за того, что [праведность] приносит плоды в будущем и причем сомнительно.

1.2.21. na dharmāṁścaret |
eṣyatphalatvāt sāṁśayikatvācca ||


1.2.22. Ведь кто, кроме ребенка, стал бы передавать другому то, что у него в руках?

1.2.22. ko hyabāliśo hastagataṁ paragataṁ kuryāt ||


1.2.23. Лучше сегодня голубь, чем завтра павлин.

1.2.23. varam adya kapotaḥ śvo mayūrāt ||


1.2.24. Лучше надёжная медная монета, чем сомнительная золотая.»
[Таково учение] Локаятиков.

1.2.24 varaṁ sāṁśayikān niṣkād asāṁśayikaḥ kārṣāpaṇaḥ |
iti laukāyatikāḥ ||


1.2.25. «Из-за неоспоримости наук (Вед) и повторяющихся речений обрядов, из-за видимого результата колдовства и проклятий в некоторых случаях, из-за видимого воздействия цикла созвездий, Луны, Солнца, звёзд и планет, словно преднамеренно направленного на [благо] мира, а также из-за наличия у [населяющих] три мира устойчивости в поведении согласно варнам (сословиям) и ашрамам (стадиям жизни) и из-за видимого оставления находящегося в руке семени ради будущего урожая следует вести себя праведно,» — так [сказал] Ватсьяяна.

1.2.25. śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṁ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ ||


1.2.26. «Не следует гнаться за капиталом.
Ибо даже когда к нему стремятся с усилием, [он] иногда не обретается.
И если не стремятся, он может появиться случайно.

1.2.26 1 nārthāṁścaret |
prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ |
ananuṣṭhīyamānā api yadṛcchayā bhaveyuḥ ||


1.2.27. Всё это дело случая.

1.2.27. tatsarvaṁ kālakāritam iti ||


1.2.28. Ибо именно случай определяет для людей пользу и вред, победу и поражение, счастье и страдание.

1.2.28. kāla eva hi puruṣān arthānarthayor jayaparājayayoḥ sukhaduḥkhayośca sthāpayati ||


1.2.29. Благодаря случаю Бали стал Индрой.
Случаем [он же] был низложен.
Именно случай снова его возвысит». [Таково учение] фаталистов.

1.2.29 kālena balir indraḥ kṛtaḥ |
kālena vyavaropitaḥ |
kāla eva punar apyenaṁ karteti kālakāraṇikāḥ ||


1.2.30. «Метод есть основа всех начинаний, поскольку он предшествует [всем] действиям человека.

1.2.30. puruṣakārapūrvakatvāt sarvapravṛttīnām upāyaḥ pratyayaḥ ||


1.2.31. Метод предшествует даже капиталу, полученному случайно.
Нет блага у бездействующего,» – [так говорит] Ватсьяяна.

1.2.31. avaśyaṁ bhāvino 'pyarthasyopāyapūrvakatvād eva |
na niṣkarmaṇo bhadram astīti vātsyāyanaḥ ||


1.2.32. Не следует стремиться к наслаждениям.
Из-за противоречия [наслаждения] главным [целям]: праведности и капиталу — и другим истинным [целям] (знанию и тапасу — мокше).
[Злоупотребление наслаждениями] порождают в человеке связь с бедными людьми, неправедную деятельность, нечистоту, несдержанность.

1.2.32 na kāmāṁścaret |
dharmārthayoḥ pradhānayor evam anyeṣāṁ ca satāṁ pratyanīkatvāt |
anarthajanasaṁsargam asadvyavasāyam aśaucam anāyatiṁ caite puruṣasya janayanti ||


1.2.33. Также небрежность, легкомыслие, неуверенность и рассеянность.
Известно много попавших под власть наслаждения, [которые] пали вместе с окружением.

1.2.33. tathā pramādaṁ lāghavam apratyayam agrāhyatāṁ ca |
bahavaśca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante ||


1.2.34. Как Бходжа из рода Дандакьи, из наслаждения возжелавший брахманскую девственницу, был уничтожен с родственниками и царством.

1.2.34. yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa ||


1.2.35. [Также] и царь божеств (Индра), очень сильно [возжелавший] Ахалью, и Кичака — Драупади, и Равана — Ситу, и многие другие, попавшие под власть наслаждения, увидели свою погибель," — так [говорят] заботящиеся [только] о пользе.

1.2.35. devarājaścāhalyām atibalaśca kīcako draupadīṁ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ ||


1.2.36. Наслаждение же из-за причинности поддержания тела имеет одинаковую природу??? с пищей.
И они становятся плодами праведности и капитала.
1.2.36. śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ |
phalabhūtāśca dharmārthayoḥ ||


1.2.37. Но следует понять, [это подобно] в дошах.
Не используются горшки [для подаяний], если нет нищих.
Не сеется ячмень [для корма], если нет оленей. Так [говорит] Ватсьяяна.
1.2.37. boddhavyaṁ tu doṣeṣviva |
na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante |
na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ ||


1.2.38. И здесь есть шлоки.
Таким образом человек, следующий и капиталу и наслаждению и праведности.
Здесь и в ином мире беспрепятственно обретает абсолютное счастье.
1.2.38. bhavanti cātra ślokāḥ |
evam arthaṁ ca kāmaṁ ca dharmaṁ copācaran naraḥ |
ihāmutra ca niḥśalyam atyantaṁ sukham aśnute ||


1.2.39. Что будет в будущем? Сомнение в действии в котором не рождается.
И счастье не в разрушении капитала, — так в этом знающие утвердились.
1.2.39. kiṁ syāt paratretyāśaṅkā kārye yasmin na jāyate |
na cārthaghnaṁ sukhaṁ ceti śiṣṭāstatra vyavasthitāḥ ||


1.2.40. Достигающий трех групп [целей] или двух или только одной,
Также то следует делать, но не следует делать одну цель, [которая] препятствует двум [другим].
1.2.40. trivargasādhakaṁ yat syād dvayor ekasya vā punaḥ |
kāryaṁ tad api kurvīta na tv ekārthaṁ dvibādhakam ||



Глава 1. Раздел 3 Перечень знаний


1.3.1. Пусть мужчина изучает Камасутру и её вспомогательные науки не упуская времени для [обретения] знания в праведности, капитале и их вспомогательных [наук].
1.3.1 dharmārthāṅgavidyākālān anuparodhayan kāmasūtraṁ tadaṅgavidyāśca puruṣo 'dhīyīta ||


1.3.2. Женщина [пусть изучает Камасутру] до [наступления] полового созревания.
И выданная замуж — по желанию мужа.
Из-за отсутствия [способностей] у женщин к изучению наук, бесполезно наставление женщин в этой науке (Камасутре) — так [говорят] учителя.
1.3.2. prāgyauvanāt strī |
prattā ca patyur abhiprāyāt |
yoṣitāṁ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ ||


1.3.3. Но усвоение [этих знаний] на практике – у них [есть].
И практики из основывающегося на науке — так [говорит] Ватсьяяна.
1.3.3. prayogagrahaṇaṁ tvāsām |
prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ ||


1.3.4. Это [правило применяется] не только здесь.
Поскольку повсюду в мире лишь некоторые [являются] знатоками наук.
И практика доступна всем людям.
1.3.4. tan na kevalam ihaiva |
sarvatra hi loke katicid eva śāstrajñāḥ |
sarvajanaviṣayaśca prayogaḥ ||


1.3.5. И причина практики [является] наука, даже находящаяся далеко.
1.3.5. prayogasya ca dūrastham api śāstram eva hetuḥ ||


1.3.6. «Существует грамматика» — даже жрецы не [знающие] грамматику в обрядах допускает (применяет) отступление (ūham).
1.3.6. asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṁ kratuṣu prayuñjate ||


1.3.7. «Существует наука о светилах» — [но даже незнающие её] совершают дела в благоприятные дни.
1.3.7. asti jyautiṣam iti puṇyāheṣu karma kurvate ||


1.3.8. Также всадники и погонщики слонов управляются с лошадьми и слонами не изучая наук.
1.3.8. tathāśvārohā gajārohāścāśvān gajāṁścānadhigataśāstrā api vinayante ||


1.3.9. Также [зная, что в городе] есть царь — даже находящиеся далеко племена не преступают границ.
Леонченко: Зная, что есть царь далеко чужеземные племена не пресекают границ страны.
1.3.9. tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat ||


1.3.10. Даже существуют гейши и дочери царей и высокопоставленных чиновников, интеллект которых проникнут наукой.
1.3.10. santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca ||


1.3.11. Поэтому женщине следует изучать (схватывать) науку по частям от достойного доверия человека или [самостоятельно] в уединении.
1.3.11. tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṁ vā strī gṛhṇīyāt ||


1.3.12. Изучение и применение шестидесяти четырех связок [искусств] девушке желательно практиковать в уединении.
1.3.12. abhyāsaprayojyāṁśca cātuḥṣaṣṭikān yogān kanyā rahasyekākinyabhyaset ||


1.3.13. Наставники же девушек это [сестры], которые имели связь с мужчиной, выросшие вместе и кормилицы.
Также подруга, которая бывалая или речь которой без упреков.
И тёти по материнской линии, [которые] ровестницы.
Пожилая служанка, которой можно доверять, [выполнявшая роль] няни.
Или ранее знакомая монахиня.
И сестра с опытом, [которому можно] доверять.
1.3.13. ācāryāstu kanyānāṁ pravṛttapuruṣasaṁprayogā sahasampravṛddhā dhātreyikā |
tathābhūtā vā niratyayasaṁbhāṣaṇā sakhī |
savayāśca mātṛṣvasā |
viśrabdhā tatsthānīyā vṛddhadāsī |
pūrvasaṁsṛṣṭā vā bhikṣukī |
svasā ca viśvāsaprayogāt ||


1.3.14. Вот вспомогательные знания Камасутры, состоящие из шестидесяти четырех частей:
[1] Пение;
[2] Музицирование (возможно риторика???);
[3] Танец;
[4] Письмо (возможно рисование???);
[5] Нанесение рисунка на лицо;
[6] Составление узоров из риса и цветов;
[7] Разбрасывание цветов;
[8] Окрашивание зубов, одежды и частей тела;
[9] Украшение пола драгоценностями;
[10] Подготовка ложа;
[11] Музицирование [чашами] с водой;
[12] Обрызгивание водой;
[13] И разнообразные приёмы (маникюр????);
[14] Плетение различных гирлянд;
[15] Украшение повязками и венками;
[16] Практика переодеваний;
[17] Украшение ушей;
[18] [Составление] композиция ароматов;
[19] Комбинирование украшений;
[20] Колдовство;
[21] Приёмы Кучумары;
[22] Изящность [движения] рук;
[23] Приготовление ćедобной похлебки из разнообразных овощей;
[24] Приготовление вкусных напитков и настоек;
[25] Искусство шитья и ткачества;
[26] Игры с нитями;
[27] Музицирование на вине и барабане;
[28] Головоломки
[29] [Составление] поэтических цепочек
[30] Упражнения в дикции (скороговорки);
[31] Чтение вслух? книг;
[32] Показ драм и повестей;
[33] [Диалоговое] завершение поэтических стихов;
[34] [Владение] разными ткацкими [предметами] в виде кусков ткани и тростника;
[35] Плотницкое дело;
[36] Резьба (по дереву);
[37] Знание о строительстве;
[38] Проверка серебра и драгоценностей;
[39] Алхимия;
[40] Знание о рудниках и окраске драгоценных камней;
[41] Применение знаний при лечении деревьев;
[42] Правила боев баранов, петухов и перепелов.
[43] Обучение лепетанию попугаев и майн;
[44] Растирание, массаж и уход за волосами;
[45] Выражение жестами (объяснение букв жестами рук);
[46] Выдумывание непонятного другим языка;
[47] Знание диалектов;
[48] [Украшение] вазонов цветами;
[49] Толкование предзнаменований;
[50] [Составление] диаграмм и амулетов;
[51] Диаграммы для запоминания;
[52] Риторика;
[53] Задумывание стихов;
[54] [Знание] словарей и справочников;
[55] Знание стихотворных размеров;
[56] Упорядоченные действия (при написании стихов???)
[57] Приёмы хитрости;
[58] Облачение [тела] одеждой;
[59] Разнообразные азартные игры;
[60] Игры на привлечение (кости???)
[61] Игры с детьми;
[62] Этикет;
[63] Искусство побеждать;
[64] Гимнастика.

1.3.14. gītaṁ vādyaṁ nṛtyaṁ ālekhyaṁ viśeṣakachedyaṁ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṁ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṁ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāśca yogāḥ hastalāghavaṁ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṁ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṁ nāṭakākhyāyikādarśanaṁ kāvyasamasyāpūraṇaṁ paṭṭikāvetravānavikalpāḥ
takṣakarmāṇi takṣaṇaṁ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṁ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṁvāhane keśamardane ca kauśalyaṁ akṣaramuṣṭikākathanaṁ mlecchitavikalpāḥ deśabhāṣāvijñānaṁ puṣpaśakaṭikā nimittajñānaṁ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṁ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṁ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṁ vaijayikīnāṁ vyāyāmikīnāṁ ca vidyānāṁ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ ||


1.3.15. Но последователи Панчалы [считают] шестьдесят четыре [вспомогательных знания] другими.
Изучение их применения будут рассмотрены в [разделе] о «О любовном соединении».
[Природа] наслаждения состоит из тех [знаний].
1.3.15. pāñcālikī ca catuḥṣaṣṭir aparā |
tasyāḥ prayogān anvavetya sāṁprayogike vakṣyāmaḥ |
kāmasya tadātmakatvāt ||


1.3.16. Гетера, наделенная качествами красоты, добродетельностью и этими {1.3.14.} в превосходной [степени],
Обретает звание искусницы (gaṇikā) и [соответствующее] положение в обществе.
1.3.16. ābhir abhyucchritā veśyā śīlarūpaguṇānvitā |
labhate gaṇikāśabdaṁ sthānaṁ ca janasaṁsadi ||


1.3.17. Она всегда почитаема царём и восхваляема достойными людьми.
Желаемая и привлекательная и становится объектом внимания.
1.3.17. pūjitā sā sadā rājñā guṇavadbhiśca saṁstutā |
prārthanīyābhigamyā ca lakṣyabhūtā ca jāyate ||


1.3.19. Знающая приёмы [искусств] и принцесса, а также дочь министра,
Тем не менее, среди тысяч [других жён] держит мужа под своей властью.
1.3.18. yogajñā rājaputrī ca mahāmātrasutā tathā |
sahasrāntaḥpunar api svavaśe kurute patim ||


1.3.19. Таким образом в разлуке с мужем, испытывая тяжелые трудности или
[находясь] на чужбине, она живёт счастливо благодаря своим знаниям.
1.3.19. tathā pativiyoge ca vyasanaṁ dāruṇaṁ gatā |
deśāntare api vidyābhiḥ sā sukhenaiva jīvati ||


1.3.20. Мужчина талантливый в искусствах и красноречивый и хитрый,
даже незнакомый, быстро обретает внимание женщин.
1.3.20. naraḥ kalāsu kuśalo vācālaścāṭukārakaḥ |
asaṁstuto 'pi nārīṇāṁ cittam āśv eva vindati ||


Благодаря овладению умениями {1.3.14.} возникает благополучие.
Применение [этих знаний] должно произойти в зависимости от места и времени или нет .\Л.: не так ли?\???
1.3.21 kalānāṁ grahaṇād eva saubhāgyam upajāyate |
deśakālau tvapekṣyāsāṁ prayogaḥ sambhavenna vā ||


Перевод остальных глав раздела 1 и разделов 2, 3 — см. перевод А.Я. Сыркина





Поведение единственной жены. Глава 4, раздел 1, тема 36.


4.1.1. Жена, следующая за одним мужем (верная жена), сокровенно преданная, должна вести себя с мужем благожелательно, подобно с божеством.
4.1.1. bhāryaikacāriṇī gūḍhaviśrambhā devavat patim ānukūlyena varteta ||


4.1.2. С согласия того (мужа) пусть вкладывает [усилия] в заботу о семье как в саму себя.
4.1.2. tanmatena kuṭumbacintām ātmani saṁniveśayet ||


4.1.3. Дома ей следует организовать: чистоту, ухоженное место, украшенное разнообразными цветами, с гладким полом, приятным для глаз, с подношениями, совершаемыми трижды в день, с алтарем, который почитаем.
4.1.3. veśma ca śuci susaṁmṛṣṭasthānaṁ viracitavividhakusumaṁ ślakṣṇabhūmitalaṁ hṛdyadarśanaṁ triṣavaṇācaritabalikarma pūjitadevāyatanaṁ kuryāt ||


4.1.4. Не существует ничего другого, чем это {4.1.3.}, что захватывает ум домохозяев. Так [учит] Гонардия.
4.1.4. na hyato 'nyad gṛhasthānāṁ cittagrāhakam astīti gonardīyaḥ ||


4.1.5. [Ей следует] почитать и подобающе [относиться] к старейшинам, разным слугам, сёстрам мужа и их мужьям.
4.1.5 guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṁ pratipattiḥ ||


4.1.6. [Ей] следует сажать и выращивать: зеленые травы и листья, стебли сахарного тростника, кусты: тмина, горчицы, петрушки, укропа и мангустина.
4.1.6 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṁśca kārayet ||


4.1.7. Пусть создает лужайки, радующие ум, [которые содержат] кусты водяного ореха, крыжовника, жасмина, крупноцветкового жасмина, жёлтого амаранта, арабского жасмин, табернемонтаны, стволовых цветов, китайской розы и другие обильно цветущие, молодые корнеплоды, а также сады деревьев
4.1.7. kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṁśca bahupuṣpān bālakośīrakapātālikāṁśca vṛkṣavāṭikāyāṁ ca sthaṇḍilāni manojñāni kārayet ||


4.1.8. В центре следует выкопать колодец или водоём.
4.1.8. madhye kūpaṁ vāpīṁ dīrghikāṁ vā khānayet ||


4.1.9. Ей не следует общаться с [незнакомыми] монахинями (нищенками???), батрачками, бродягами, неверными жёнами, мошенницами, гадалками, ворожеями.
4.1.9. bhikṣukīśramaṇākṣapaṇākulaṭākuhakekṣaṇikāmūlakārikābhir na saṁsṛjyeta ||


4.1.10. И в еде пусть знает что для него приятно и неприятно, что полезно, а что вредно.
4.1.10. bhojane ca rucitam idam asmai dveṣyam idaṁ pathyam idam apathyam idam iti ca vindyāt ||


4.1.11. Услышав снаружи голов [мужа] приходящего домой, пусть стоит внутри дома, приготовившаяся и говорящая: «Что должно быть сделано».
4.1.11. svaraṁ bahir upaśrutya bhavanam āgacchataḥ kiṁ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet ||


4.1.12. Отпустив служанку пусть сама [ему] омоет ноги.
4.1.12. paricārikām apanudya svayaṁ pādau prakṣālayet ||


4.1.13. И пусть при виде мужа [даже] наедине не остаётся без украшений.
4.1.13. nāyakasya ca na vimuktabhūṣaṇaṁ vijane saṁdarśane tiṣṭhet ||


4.1.14. [Мужа], совершающего чрезмерные или необоснованные траты следует вразумлять в уединении.
4.1.14. ativyayam asadvyayaṁ vā kurvāṇaṁ rahasi bodhayet ||


4.1.15. Может находиться на свадебной церемонии, жертвоприношении с подругами, посещать храм в компании [других] — получив разрешение [мужа].
4.1.15. āvāhe vivāhe yajñe gamanaṁ sakhībhiḥ saha goṣṭhīṁ devatābhigamanam ityanujñātā kuryāt ||


4.1.16. И во всех развлечениях вести себя подобающим образом.
4.1.16. sarvakrīḍāsu ca tadānulomyena pravṛttiḥ ||


4.1.17. Ложится[спать] позже [мужа] и встает раньше и не будит [его] спящего.
4.1.17. paścāt saṁveśanaṁ pūrvam utthānam anavabodhanaṁ ca suptasya ||


4.1.18. Кухня пусть будет хорошо защищенна и приятной на вид.
4.1.18. mahānasaṁ ca suguptaṁ syād darśanīyaṁ ca ||


4.1.19. Не следует выражать какое-либо недовольство в поступках мужа.
4.1.19. nāyakāpacāreṣu kiṁcit kaluṣitā nātyarthaṁ nirvadet ||


4.1.20. Однако можно упрекнуть с порицанием его (мужа) одного или даже находящегося среди друзей.
Не следует [его] пилить (распекать).
4.1.20. sādhikṣepavacanaṁ tv enaṁ mitrajanamadhyastham ekākinaṁ vāpyupālabheta |
na ca mūlakārikā syāt ||


4.1.21. «Ведь не существует из-за иного причины недоверия» — так [говорит] Ганардия.
4.1.21. na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ ||


4.1.22. Следует избегать: ругательство, непродуманное, тайный разговор с другим, [подслушивание] стоя у дверей, подглядывание или тайные разговоры в укромных местах, [а также] долгое пребывание в одиночестве.
4.1.22. durvyāhṛtaṁ durnirīkṣitam anyato mantraṇaṁ dvāradeśāvasthānaṁ nirīkṣaṇaṁ vā niṣkuṭeṣu mantraṇaṁ vivikteṣu ciram avasthānam iti varjayet ||


4.1.23. Следует осознавать, что причиной отвращения [являются] дурные запахи от пота и грязных зубов.
4.1.23. svedadantapaṅkadurgandhāṁśca budhyeteti virāgakāraṇam ||


4.1.24. Одежда, [имеющая] много украшений, покрытая разнообразными цветами, сияющая красками в различных частях тела, — таков наряд готовящейся к свиданию.
Очень тонкая, гладкая, маленькая, шёлковая [одеяние], умеренное украшение, благоухание, не слишком яркие умащения.
А также белые и другие цветы — таков наряд для развлечений.
4.1.24. bahubhūṣaṇaṁ vividhakusumānulepanaṁ vividhāṅgarāgasamujjvalaṁ vāsa ityābhigāmiko veṣaḥ |
pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṁ sugandhitā nātyulbaṇam anulepanam |
tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ ||


4.1.25. И обет и пост, [соблюдающийся] мужем, [ей] самой следует следует исполнять.
И [когда] удержана [мужем], следует сказать в отступление следующее: «Я здесь не должна настаивать»
4.1.25. nāyakasya vratam upavāsaṁ ca svayam api karaṇenānuvarteta |
vāritāyāṁ ca nāham atra nirbandhanīyeti tadvacaso nivartanam ||


4.1.26. [Она] своевременно покупает по выгодной цене изделия из глины, лозы, дерева, кожи и металла.
4.1.26. mṛdvidalakāṣṭhacarmalohabhāṇḍānāṁ ca kāle samarghagrahaṇam ||


4.1.27. Также [следует] хранить в труднодоступных местах закрытыми: соль и масло, благовония, вещества, специи, посуду и лекарства.
4.1.27. tathā lavaṇasnehayośca gandhadravyakaṭukabhāṇḍauṣadhānāṁ ca durlabhānāṁ bhavaneṣu pracchannaṁ nidhānam ||


4.1.28. Приобретает и вовремя сеет семена: редиса, картофеля, ладана, полыни, манго, дыни, огурца, баклажана, тыквы, бутылочной тыквы, слонового хлеба, ороксилеи, бобов, сандала, премны, чеснока, репчатого лука и других подобных.
4.1.28. mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṁguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṁ sarvauṣadhīnāṁ ca bījagrahaṇaṁ kāle vāpaśca ||


4.1.29. И своего сокровенного не [следует] разглашать другим, и [того, что] было сказано мужем.
4.1.29. svasya ca sārasya parebhyo nākhyānaṁ bhartṛmantritasya ca ||


4.1.30. Равные женщины могут быть превзойдены навыками, опрятностью, зрелостью, почитанием, а также заботой.
4.1.30. samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta ||


4.1.31. Годовой доход подсчитав, соответственно этому расход следует осуществлять.
4.1.31. sāṁvatsarikamāyaṁ saṁkhyāya tadanurūpaṁ vyayaṁ kuryāt ||


4.1.32. [Пусть] делает жир (гхи) из коровьего молока, [полученного] из остатков еды, а также кунжутного масла и сахара,
И прядение нити хлопка, [а также] нити тканье,
Плетет корзинки, веревки, петли и мочало,
Осматривает, просеивает и мелет [зерно?],
Использует рисовую воду для полоскания, отруби, остатки зерен и древесный уголь,
Знает о содержании и оплате слуг,
Заботится и ухаживает за скотом и домашними животными, запрягает повозку,
Наблюдает за овцами, курами, перепелками, попугаями, майнами, кукушками, павлинами, обезьянами, оленями,
И следует знать ежедневные расходы и накопления.

4.1.32. bhojanāvaśiṣṭād gorasād ghṛtakaraṇam tathā tailaguḍayoḥ |
karpāsasya ca sūtrakartanam sūtrasya vānam |
śikyarajjupāśavalkalasaṁgrahaṇam |
kuṭṭanakaṇḍanāvekṣaṇam |
ācāmamaṇḍatuṣakaṇakuṭyaṅgārāṇām upayojanam |
bhṛtyavetanabharaṇajñānam |
kṛṣipaśupālanacintāvāhanavidhānayogāḥ |
meṣakukkuṭalāvakaśukaśārikāparabhṛtamayūravānaramṛgāṇām avekṣaṇam |
daivasikāyavyayapiṇḍīkaraṇam iti ca vidyāt ||


4.1.33. Накопление изношенной и старой одежды [она красит] разнообразными красками или очищает, за сделанную работу в целях благодеяния и уважения отдает слугам или использует иным способом.
4.1.33. tajjaghanyānāṁ ca jīrṇavāsasāṁ saṁcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṁ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ ||


4.1.34. Хранение кувшинов с вином и кувшинов с самогоном, их использование, покупка и продажа, [а также] контроль доходов и расходов [от этого].
4.1.34. surākumbhīnām āsavakumbhīnāṁ ca sthāpanaṁ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam ||


4.1.35. Надлежащим образом почитает друзей мужа подношениями венка, благовоний и бетеля.
Заботится о свекрови и свёкре, подчиняется им, непрекословит, с умеренной громкостью ведет разговор, смеется негромко.
Умеренна в наслаждениях.
Учтива с домочадцами.
Никому [не раздает] дар без ведома мужа.
В своих обязанностях, указании слуге и на торжествах его (слугу\мужа???) почитает — таково поведение единственной жены.

4.1.35. nāyakamitrāṇāṁ ca sraganulepanatāmbūladānaiḥ pūjanaṁ nyāyataḥ |
śvaśrūśvaśuraparicaryā tatpāratantryam anuttaravāditā parimitāpracaṇḍālāpakaraṇam anuccair hāsaḥ |
bhogeṣv anutsekaḥ |
parijane dākṣiṇyam |
nāyakasyānivedya na kasmaicid dānam |
svakarmasu bhṛtyajananiyamanam utsaveṣu cāsya pūjanam ityekacāriṇīvṛttam ||


4.1.36. Во время путешествия [мужа] пусть присматривает за домом, будучи украшенной благоприятными знаками, почитает постом божества, пребывает в ожидании новости.
4.1.36. pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṁ sthitā gṛhān avekṣeta ||


4.1.37. [Её] ложе рядом со свекровью.
Исполняет дела с одобрением той (свекрови).
[Прикладывает] усилия в приобретении и повседневных делах согласно одобрениям мужа.
4.1.37. śayyā ca gurujanamūle |
tadabhimatā kāryaniṣpattiḥ |
nāyakābhimatānāṁ cārthānām arjane pratisaṁskāre ca yatnaḥ ||


4.1.38. В повседневных и особых делах придерживается установленных расходов.
В начатых им (мужем) делах обдумывает [их] завершение.
4.1.38. nityanaimittikeṣu karmasūcito vyayaḥ |
tadārabdhānāṁ ca karmaṇāṁ samāpane matiḥ ||


4.1. 39 1 jñātikulasyānabhigamanam anyatra vyasanotsavābhyām |
4.1. 39 2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca ||
4.1. 40 1 gurujanānujñātānāṁ karaṇam upavāsānām |
4.1. 40 2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṁ tanūkaraṇaṁ ca śaktyā vyayānām ||
4.1. 41 1 āgate ca prakṛtisthāyā eva prathamato darśanaṁ daivatapūjanam upahārāṇāṁ cāharaṇam iti pravāsacaryā ||
4.1. 42 1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī |
4.1. 42 2 kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī ||
4.1. 43 1 dharmam arthaṁ tathā kāmaṁ labhante sthānam eva ca |
4.1. 43 2 niḥsapatnaṁ ca bhartāraṁ nāryaḥ sadvṛttam āśritāḥ ||
4.2. 1 1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam ||
4.2. 2 1 tadādita eva bhaktiśīlavaidagdhyakhyāpanena parijihīrṣet |
4.2. 2 2 prajānutpattau ca svayam eva sāpatnake codayet ||
4.2. 3 1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṁ kārayet ||
4.2. 4 1 āgatāṁ caināṁ bhaginīvad īkṣeta |
4.2. 4 2 nāyakaviditaṁ ca prādoṣikaṁ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṁ vaikṛtam utsekaṁ vāsyā nādriyeta ||
4.2. 5 1 bhartari pramādyantīm upekṣeta |
4.2. 5 2 yatra manyetārtham iyaṁ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt ||
4.2. 6 1 nāyakasaṁśrave ca rahasi viśeṣān adhikān darśayet ||
4.2. 7 1 tadapatyeṣvaviśeṣaḥ |
4.2. 7 2 parijanavarge adhikānukampā |
4.2. 7 3 mitravarge prītiḥ |
4.2. 7 4 ātmajñātiṣu nātyādaraḥ |
4.2. 7 5 tajjñātiṣu cātisaṁbhramaḥ ||
4.2. 8 1 bahvībhis tvadhivinnā avyavahitayā saṁsṛjyeta ||
4.2. 9 1 yāṁ tu nāyako 'dhikāṁ cikīrṣet tāṁ bhūtapūrvasubhagayā protsāhya kalahayet ||
4.2. 10 1 tataścānukampeta ||
4.2. 11 1 tābhir ekatvenādhikāṁ cikīrṣitāṁ svayam avivadamānā durjanīkuryāt ||
4.2. 12 1 nāyakena tu kalahitām enāṁ pakṣapātāvalambanopabṛṁhitām āśvāsayet ||
4.2. 13 1 kalahaṁ ca vardhayet ||
4.2. 14 1 mandaṁ vā kalaham upalabhya svayam eva saṁdhukṣayet ||
4.2. 15 1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṁdhau prayateteti jyeṣṭhāvṛttam ||
4.2. 16 1 kaniṣṭhā tu mātṛvat sapatnīṁ paśyet ||
4.2. 17 1 jñātidāyam api tasyā aviditaṁ nopayuñjīta ||
4.2. 18 1 ātmavṛttān tāṁstadadhiṣṭhitān kuryāt ||
4.2. 19 1 anujñātā patim adhiśayīta ||
4.2. 20 1 na vā tasyā vacanam anyasyāḥ kathayet ||
4.2. 21 1 tadapatyāni svebhyo 'dhikāni paśyet ||
4.2. 22 1 rahasi patim adhikam upacaret ||
4.2. 23 1 ātmanaśca sapatnīvikārajaṁ duḥkhaṁ nācakṣīta ||
4.2. 24 1 patyuśca saviśeṣakaṁ gūḍhaṁ mānaṁ lipset ||
4.2. 25 1 anena khalu pathyadānena jīvāmīti brūyāt ||
4.2. 26 1 tat tu ślāghayā rāgeṇa vā bahir nācakṣīta ||
4.2. 27 1 bhinnarahasyā hi bhartur avajñāṁ labhate ||
4.2. 28 1 jyeṣṭhābhayācca nigūḍhasaṁmānārthinī syād iti gonardīyaḥ ||
4.2. 29 1 durbhagām anapatyāṁ ca jyeṣṭhām anukampeta nāyakena cānukampayet ||
4.2. 30 1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam ||
4.2. 31 1 vidhavā tvindriyadaurbalyād āturā bhoginaṁ guṇasampannaṁ ca yā punar vindet sā punarbhūḥ ||
4.2. 32 1 yatastu svecchayā punar api niṣkramaṇaṁ nirguṇo 'yam iti tadā anyaṁ kāṅkṣed iti bābhravīyāḥ ||
4.2. 33 1 saukhyārthinī sā kilānyaṁ punar vindeta ||
4.2. 34 1 guṇeṣu sopabhogeṣu sukhasākalyaṁ tasmāt tato viśeṣa iti gonardīyaḥ ||
4.2. 35 1 ātmanaścittānukūlyād iti vātsyāyanaḥ ||
4.2. 36 1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta ||
4.2. 37 1 ātmanaḥ sāreṇa vālaṁkāraṁ tadīyam ātmīyaṁ vā bibhṛyāt ||
4.2. 38 1 prītidāyeṣv aniyamaḥ ||
4.2. 39 1 svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṁ jīyeta |
4.2. 39 2 niṣkāsyamānā tu na kiṁcid dadyāt ||
4.2. 40 1 sā prabhaviṣṇur iva tasya bhavanam āpnuyāt ||
4.2. 41 1 kulajāsu tu prītyā varteta ||
4.2. 42 1 dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ |
4.2. 42 2 kalāsu kauśalam adhikasya ca jñānam ||
4.2. 43 1 kalahasthāneṣu ca nāyakaṁ svayam upālabheta ||
4.2. 44 1 rahasi ca kalayā catuḥṣaṣṭyānuvarteta |
4.2. 44 2 sapatnīnāṁ ca svayam upakuryāt |
4.2. 44 3 tāsām apatyeṣvābharaṇadānam |
4.2. 44 4 teṣu svāmivad upacāraḥ |
4.2. 44 5 maṇḍanakāni veṣān ādareṇa kurvīta |
4.2. 44 6 parijane mitravarge cādhikaṁ viśrāṇanam |
4.2. 44 7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam ||
4.2. 45 1 durbhagā tu sāpatnakapīḍitā yā tāsām adhikam iva patyāvupacaret tām āśrayet |
4.2. 45 2 prakāśyāni ca kalāvijñānāni darśayet |
4.2. 45 3 daurbhāgyād rahasyānām abhāvaḥ ||
4.2. 46 1 nāyakāpatyānāṁ dhātreyikāni kuryāt ||
4.2. 47 1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet ||
4.2. 48 1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca ||
4.2. 49 1 parijane dākṣiṇyam |
4.2. 49 2 na cādhikam ātmānaṁ paśyet ||
4.2. 50 1 śayane tatsātmyenātmano 'nurāgapratyānayanam ||
4.2. 51 1 na copālabheta vāmatāṁ ca na darśayet ||
4.2. 52 1 yayā ca kalahitaḥ syāt kāmaṁ tām āvartayet ||
4.2. 53 1 yāṁ ca pracchannāṁ kāmayet tām anena saha saṁgamayed gopayecca ||
4.2. 54 1 yathā ca pativratātvam aśāṭhyaṁ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam ||
4.2. 55 1 antaḥpurāṇāṁ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet ||
4.2. 56 1 mālyānulepanavāsāṁsi cāsāṁ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti |
4.2. 56 2 tadādāya rājā nirmālyam āsāṁ pratiprābhṛtakaṁ dadyāt |
4.2. 56 3 alaṁkṛtaśca svalaṁkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet ||
4.2. 57 1 tāsāṁ yathākālaṁ yathārhaṁ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt ||
4.2. 58 1 tadanantaraṁ punarbhuvastathaiva paśyet ||
4.2. 59 1 tato veśyā ābhyantarikā nāṭakīyāśca ||
4.2. 60 1 tāsāṁ yathoktakakṣāṇi sthānāni ||
4.2. 61 1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṁ prahitam aṅgulīyakāṅkam ,«anulepanam ṛtuṁ vāsakaṁ ca nivedayeyuḥ |»
4.2. 61 2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet ||
4.2. 62 1 utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṁ ca |
4.2. 62 2 saṁgītadarśaneṣu ca ||
4.2. 63 1 antaḥpuracāriṇīnāṁ bahir aniṣkramo bāhyānāṁ cāpraveśaḥ |
4.2. 63 2 anyatra viditaśaucābhyaḥ |
4.2. 63 3 aparikliṣṭaśca karmayoga ityāntaḥpurikam ||
4.2. 64 1 bhavanti cātra ślokāḥ |
4.2. 64 2 puruṣastu bahūn dārān samāhṛtya samo bhavet |
4.2. 64 3 na cāvajñāṁ cared āsu vyalīkān na saheta ca ||
4.2. 65 1 ekasyāṁ yā ratikrīḍā vaikṛtaṁ vā śarīrajam |
4.2. 65 2 visrambhād vāpyupālambhastam anyāsu na kīrtayet ||
4.2. 66 1 na dadyāt prasaraṁ strīṇāṁ sapatnyāḥ kāraṇe kvacit |
4.2. 66 2 tathopālabhamānāṁ ca doṣaistām eva yojayet ||
4.2. 67 1 anyāṁ rahasi visrambhair anyāṁ pratyakṣapūjanaiḥ |
4.2. 67 2 bahumānaistathā cānyām ityevaṁ rañjayet striyaḥ ||
4.2. 68 1 udyānagamanair bhogair dānaistajjñātipūjanaiḥ |
4.2. 68 2 rahasyaiḥ prītiyogaiścetyekaikām anurañjayet ||
4.2. 69 1 yuvatiśca jitakrodhā yathāśāstrapravartinī |
4.2. 69 2 karoti vaśyaṁ bhartāraṁ sapatnīścādhitiṣṭhati ||
5.1. 1 1 strīpuruṣaśīlavasthāpanaṁ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ ||
5.1. 2 1 teṣu sādhyatvam anatyayaṁ gamyatvam āyatiṁ vṛttiṁ cādita eva parīkṣeta ||
5.1. 3 1 yadā tu sthānāt sthānāntaraṁ kāmaṁ pratipadyamānaṁ paśyet tadātmaśarīropaghātatrāṇārthaṁ paraparigrahān abhyupagacchet ||
5.1. 4 1 daśa tu kāmasya sthānāni ||
5.1. 5 1 cakṣuḥprītir manaḥsaṅgaḥ saṁkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṁ ,«liṅgāni ||»
5.1. 6 1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṁ satyaṁ śaucaṁ sādhyatāṁ caṇḍavegatāṁ ca lakṣayed ityācāryāḥ ||
5.1. 7 1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ ||
5.1. 8 1 yaṁ kaṁcid ujjvalaṁ puruṣaṁ dṛṣṭvā strī kāmayate |
5.1. 8 2 tathā puruṣo 'pi yoṣitam |
5.1. 8 3 apekṣayā tu na pravartata iti goṇikāputraḥ ||
5.1. 9 1 tatra striyaṁ prati viśeṣaḥ ||
5.1. 10 1 na strī dharmam adharmaṁ cāpekṣate kāmayata eva |
5.1. 10 2 kāryāpekṣayā tu nābhiyuṅkte |
5.1. 10 3 svabhāvācca puruṣeṇābhiyujyamānā cikīrṣantyapi vyāvartate |
5.1. 10 4 punaḥ punar abhiyuktā sidhyati |
5.1. 10 5 puruṣastu dharmasthitim āryasamayaṁ cāpekṣya kāmayamāno 'pi vyāvartate |
5.1. 10 6 tathābuddhiścābhiyujyamāno 'pi na sidhyati |
5.1. 10 7 niṣkāraṇam abhiyuṅkte |
5.1. 10 8 abhiyujyāpi punar nābhiyuṅkte |
5.1. 10 9 siddhāyāṁ ca mādhyasthyaṁ gacchati |
5.1. 10 10 sulabhām avamanyate |
5.1. 10 11 durlabhām ākāṅkṣata iti prāyovādaḥ ||
5.1. 11 1 tatra vyāvartanakāraṇāni |
5.1. 11 2 patyāvanurāgaḥ |
5.1. 11 3 apatyāpekṣā |
5.1. 11 4 atikrāntavayastvam |
5.1. 11 5 duḥkhābhibhavaḥ |
5.1. 11 6 virahan upalambhaḥ |
5.1. 11 7 avajñayopamantrayata iti krodhaḥ |
5.1. 11 8 apratarkya iti saṁkalpavarjanam |
5.1. 11 9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca |
5.1. 11 10 asaṁvṛtākāra ityudvegaḥ |
5.1. 11 11 mitreṣu nisṛṣṭabhāva iti teṣvapekṣā |
5.1. 11 12 śuṣkābhiyogītyāśaṅkā |
5.1. 11 13 tejasvīti sādhvasam |
5.1. 11 14 caṇḍavegaḥ samaratho veti bhayaṁ mṛgyāḥ |
5.1. 11 15 nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā |
5.1. 11 16 sakhitvenopacarita iti ca |
5.1. 11 17 adeśakālajña ityasūyā |
5.1. 11 18 paribhavasthānam ity abahumānaḥ |
5.1. 11 19 ākārito 'pi nāvabudhyata ityavajñā |
5.1. 11 20 śaśo mandavega iti ca hastinyāḥ |
5.1. 11 21 matto 'sya mā bhūd aniṣṭam ityanukampā |
5.1. 11 22 ātmani doṣadarśanān nirvedaḥ |
5.1. 11 23 viditā satī svajanabahiṣkṛtā bhaviṣyāmīti bhayam |
5.1. 11 24 palita ityanādaraḥ |
5.1. 11 25 patyā prayuktaḥ parīkṣata iti vimarśaḥ |
5.1. 11 26 dharmāpekṣā ceti ||
5.1. 12 1 teṣu yadātmani lakṣayet tadādita eva paricchindyāt ||
5.1. 13 1 āryatvayuktāni rāgavardhanāt |
5.1. 13 2 aśaktijānyupāyapradarśanāt |
5.1. 13 3 bahumānakṛtānyatiparicayāt |
5.1. 13 4 paribhavakṛtānyatiśauṇḍīryād vaicakṣaṇyācca |
5.1. 13 5 tatparibhavajāni praṇatyā |
5.1. 13 6 bhayayuktānyāśvāsanād iti ||
5.1. 14 1 puruṣāstvamī prāyeṇa siddhāḥ |
5.1. 14 2 kāmasūtrajñaḥ |
5.1. 14 3 kathākhyānakuśalo bālyāt prabhṛti saṁsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṁbhāṣaṇaḥ ,«priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṁ saṁsṛṣṭaḥ subhagābhikhyātaḥ saha »,«saṁvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti »,«siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti ||»
5.1. 15 1 yathātmanaḥ siddhatāṁ paśyed evaṁ yoṣito 'pi ||
5.1. 16 1 ayatnasādhyā yoṣitastv imāḥ |
5.1. 16 2 abhiyogamātrasādhyāḥ |
5.1. 16 3 dvāradeśāvasthāyinī |
5.1. 16 4 prāsādād rājamārgāvalokinī |
5.1. 16 5 taruṇaprātiveśyagṛhe goṣṭhīyojinī |
5.1. 16 6 satataprekṣiṇī |
5.1. 16 7 prekṣitā pārśvavilokinī |
5.1. 16 8 niṣkāraṇaṁ sapatnyādhivinnā |
5.1. 16 9 bhartṛdveṣiṇī vidviṣṭā ca |
5.1. 16 10 parihārahīnā |
5.1. 16 11 nirapatyā |
5.1. 16 12 jñātikulanityā |
5.1. 16 13 vipannāpatyā |
5.1. 16 14 goṣṭhīyojinī |
5.1. 16 15 prītiyojinī |
5.1. 16 16 kuśīlavabhāryā |
5.1. 16 17 mṛtapatikā bālā |
5.1. 16 18 daridrā bahūpabhogā |
5.1. 16 19 jyeṣṭhabhāryā bahudevarakā |
5.1. 16 20 bahumāninī nyūnabhartṛkā |
5.1. 16 21 kauśalābhimāninī bhartur maurkhyeṇodvignā |
5.1. 16 22 aviśeṣatayā lobhena |
5.1. 16 23 kanyākāle yatnena varitā kathaṁcid alabdhābhiyuktā ca sā tadānīṁ samānabuddhiśīlamedhāpratipattisātmyā |
5.1. 16 24 prakṛtyā pakṣapātinī |
5.1. 16 25 anaparādhe vimānitā |
5.1. 16 26 tulyarūpābhiścādhaḥ kṛtā |
5.1. 16 27 proṣitapatiketi |
5.1. 16 28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti ||
5.1. 17 1 ślokāvatra bhavataḥ |
5.1. 17 2 icchā svabhāvato jātā kriyayā paribṛṁhitā |
5.1. 17 3 buddhyā saṁśodhitodvegā sthirā syād anapāyinī ||
5.1. 18 1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām |
5.1. 18 2 vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati ||
5.2. 1 1 yathā kanyā svayam abhiyogasādhyā na tathā dūtyā |
5.2. 1 2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ ||
5.2. 2 1 sarvatra śaktiviṣaye svayaṁ sādhanam upapannatarakaṁ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ ||
5.2. 3 1 prathamasāhasā aniyantraṇasaṁbhāṣāśca svayaṁ pratāryāḥ |
5.2. 3 2 tadviparītāśca dūtyeti prāyovādaḥ ||
5.2. 4 1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṁ kuryāt ||
5.2. 5 1 tasyāḥ svābhāvikaṁ darśanaṁ prāyatnikaṁ ca |
5.2. 5 2 svābhāvikam ātmano bhavanasaṁnikarṣe prāyatnikaṁ mitrajñātimahāmātravaidyabhavanasaṁnikarṣe ,«vivāhayajñotsavavyasanodyānagamanādiṣu ||»
5.2. 6 1 darśane cāsyāḥ satataṁ sākāraṁ prekṣaṇaṁ keśasaṁyamanaṁ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṁ ,«tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṁ sakhyur »,«utsaṅganiṣaṇṇasya sāṅgabhaṅgaṁ jṛmbhaṇam ekabhrūkṣepaṇaṁ mandavākyatā tadvākyaśravaṇaṁ tām uddiśya bālenānyajanena vā »,«sahānyopadiṣṭā dvyarthā kathā tasyāṁ svayaṁ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṁ ca jihvayā »,«cāsya tāmbūladānaṁ pradeśinyā hanudeśaghaṭṭanaṁ tat tad yathāyogaṁ yathāvakāśaṁ ca prayoktavyam |»
5.2. 6 2 tasyāścāṅkagatasya bālasya lālanaṁ bālakrīḍanakānāṁ cāsya dānaṁ grahaṇaṁ tena saṁnikṛṣṭatvāt kathāyojanaṁ ,«tatsaṁbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṁ tadanubandhaṁ ca gamanāgamanasya yojanaṁ saṁśraye cāsyāstām apaśyato »,«nāma kāmasūtrasaṁkathā ||»
5.2. 7 1 prasṛte tu paricaye tasyā haste nyāsaṁ nikṣepaṁ ca nidadhyāt |
5.2. 7 2 tatpratidinaṁ pratikṣaṇaṁ caikadeśato gṛhṇīyāt |
5.2. 7 3 saugandhikaṁ pūgaphalāni ca |
5.2. 7 4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṁ viviktāsane ca yojayet nityadarśanārthaṁ viśvāsanārthaṁ ca |
5.2. 7 5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṁ sahātmano vaśyaiścaiṣāṁ tatsaṁpādane svayaṁ prayateta |
5.2. 7 6 tadanuṣṭhānaniratasya lokavidito dīrghakālaṁ saṁdarśanayogaḥ |
5.2. 7 7 tasmiṁścānyeṣām api karmaṇām anusaṁdhānam |
5.2. 7 8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṁ vijñānaṁ cātmāyattaṁ darśayet |
5.2. 7 9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ |
5.2. 7 10 tatra nirdiṣṭāni paṇitāni teṣv enāṁ prāśnikatvena yojayet |
5.2. 7 11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni ||
5.2. 8 1 kṛtaparicayāṁ darśiteṅgitākārāṁ kanyām ivopāyato 'bhiyuñjīteti |
5.2. 8 2 prāyeṇa tatra sūkṣmā abhiyogāḥ |
5.2. 8 3 kanyānām asaṁprayuktatvāt |
5.2. 8 4 itarāsu tān eva sphuṭam upadadhyāt |
5.2. 8 5 samprayuktatvāt |
5.2. 8 6 saṁdarśitākārāyāṁ nirbhinnasadbhāvāyāṁ samupabhogavyatikare tadīyānyupayuñjīta |
5.2. 8 7 tatra mahārhagandham uttarīyaṁ kusumaṁ ca ātmīyaṁ syād aṅgulīyakaṁ ca |
5.2. 8 8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam |
5.2. 8 9 tatra mahārhagandhaṁ spṛhaṇīyaṁ svanakhadaśanapadacihnitaṁ sākāraṁ dadyāt |
5.2. 8 10 adhikair adhikaiścābhiyogaiḥ sādhvasavicchedanam ||
5.2. 9 1 krameṇa ca viviktadeśe gamanam āliṅganaṁ cumbanaṁ tāmbūlasya grāhaṇaṁ dānānte dravyāṇāṁ parivartanaṁ ,«guhyadeśābhimarśanaṁ cetyabhiyogāḥ ||»
5.2. 10 1 yatra caikābhiyuktā na tatrāparām abhiyuñjīta |
5.2. 10 2 tatra yā vṛddhānubhūtaviṣayā priyopagrahaiśca tām upagṛhṇīyāt ||
5.2. 11 1 ślokāvatra bhavataḥ |
5.2. 11 2 anyatra dṛṣṭasaṁcārastadbhartā yatra nāyakaḥ |
5.2. 11 3 na tatra yoṣitaṁ kāṁcit suprāpām api laṅghayet ||
5.2. 12 1 śaṅkitāṁ rakṣitāṁ bhītāṁ saśvaśrūkāṁ ca yoṣitam ||
5.2. 13 1 na tarkayeta medhāvī jānan pratyayam ātmanaḥ ||
5.3. 1 1 abhiyuñjāno yoṣitaḥ pravṛttiṁ parīkṣeta |
5.3. 1 2 tayā bhāvaḥ parīkṣito bhavati |
5.3. 1 3 abhiyogāṁśca pratigṛhṇīyāt ||
5.3. 2 1 mantram avṛṇvānāṁ dūtyaināṁ sādhayet ||
5.3. 3 1 apratigṛhyābhiyogaṁ punar api saṁsṛjyamānāṁ dvidhā bhūtamānasāṁ vidyāt |
5.3. 3 2 tāṁ krameṇa sādhayet ||
5.3. 4 1 apratigṛhyābhiyogaṁ saviśeṣam alaṁkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṁ vidyāt ||
5.3. 5 1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṁ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā ||
5.3. 6 1 manuṣyajāteścittānityatvāt ||
5.3. 7 1 abhiyuktāpi pariharati |
5.3. 7 2 na ca saṁsṛjyate |
5.3. 7 3 na ca pratyācaṣṭe |
5.3. 7 4 tasminn ātmani ca gauravābhimānāt |
5.3. 7 5 sātiparicayāt kṛcchrasādhyā |
5.3. 7 6 marmajñayā dūtyā tāṁ sādhayet ||
5.3. 8 1 sā ced abhiyujyamānā pāruṣyeṇa pratyādiśatyupekṣyā ||
5.3. 9 1 paruṣayitvāpi tu prītiyojinīṁ sādhayet ||
5.3. 10 1 kāraṇāt saṁsparśanaṁ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā |
5.3. 10 2 samīpe śayānāyāḥ supto nāma karam upari vinyaset |
5.3. 10 3 sāpi suptevopekṣate |
5.3. 10 4 jāgratī tvapanuded bhūyo 'bhiyogākāṅkṣiṇī ||
5.3. 11 1 etena pādasyopari pādanyāso vyākhyātaḥ |
5.3. 11 2 tasmin prasṛte bhūyaḥ suptasaṁśleṣaṇam upakramet |
5.3. 11 3 tadasahamānām utthitāṁ dvitīye ahani prakṛtivartinīm abhiyogārthinīṁ vidyāt |
5.3. 11 4 adṛśyamānāṁ tu dūtīsādhyām ||
5.3. 12 1 ciram adṛṣṭāpi prakṛtisthaiva saṁsṛjyate kṛtalakṣaṇāṁ tāṁ darśitākārām upakramet ||
5.3. 13 1 anabhiyuktāpyākārayati |
5.3. 13 2 vivikte cātmānaṁ darśayati |
5.3. 13 3 savepathugadgadaṁ vadati |
5.3. 13 4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati |
5.3. 13 5 śiraḥpīḍane saṁvāhane corvor ātmānaṁ nāyake niyojayati |
5.3. 13 6 āturā saṁvāhikā caikena hastena saṁvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca |
5.3. 13 7 vismitabhāvā |
5.3. 13 8 nidrāndhā vā parispṛśyorubhyāṁ bāhubhyām api tiṣṭhati |
5.3. 13 9 alikaikadeśam ūrvor upari pātayati |
5.3. 13 10 ūrūmūlasaṁvāhane niyuktā na pratilomayati |
5.3. 13 11 tatraiva hastam ekam avicalaṁ nyasyati |
5.3. 13 12 aṅgasaṁdaṁśena ca pīḍitaṁ cirād apanayati |
5.3. 13 13 pratigṛhyaivaṁ nāyakābhiyogān punar dvitīye ahani saṁvāhanāyopagacchati |
5.3. 13 14 nātyarthaṁ saṁsṛjyate |
5.3. 13 15 na ca pariharati |
5.3. 13 16 vivikte bhāvaṁ darśayati niṣkāraṇaṁ cāgūḍham anyatra pracchannapradeśāt |
5.3. 13 17 saṁnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā |
5.3. 13 18 vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā ||
5.3. 14 1 bhavanti cātra ślokāḥ |
5.3. 14 2 ādau paricayaṁ kuryāt tataśca paribhāṣaṇam |
5.3. 14 3 paribhāṣaṇasaṁmiśraṁ mithaścākāravedanam ||
5.3. 15 1 pratyuttareṇa paśyecced ākārasya parigraham |
5.3. 15 2 tato 'bhiyuñjīta naraḥ striyaṁ vigatasādhvasaḥ ||
5.3. 16 1 ākāreṇātmano bhāvaṁ yā nārī prāk prayojayet |
5.3. 16 2 kṣipram evābhiyojyā sā prathame tv eva darśane ||
5.3. 17 1 ślakṣṇam ākāritā yā tu darśayet sphuṭam uttaram |
5.3. 17 2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā ||
5.3. 18 1 dhīrāyām apragalbhāyāṁ parīkṣiṇyāṁ ca yoṣiti |
5.3. 18 2 eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṁ striyaḥ ||
5.4. 1 1 darśiteṅgitākārāṁ tu praviraladarśanām apūrvāṁ ca dūtyopasarpayet |
5.4. 1 2 saināṁ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṁkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca ,«rūpavijñānadākṣiṇyaśīlānupraśaṁsābhiśca tāṁ rañjayet |»
5.4. 1 3 katham evaṁvidhāyāstavāyam itthaṁbhūtaḥ patiriti cānuśayaṁ grāhayet |
5.4. 1 4 na tava subhage dāsyam api kartuṁ yukta iti brūyāt |
5.4. 1 5 mandavegatām īrṣyālutāṁ śaṭhatām akṛtajñatāṁ cāsaṁbhogaśīlatāṁ kadaryatāṁ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe ,«sati sadbhāve atiśayena bhāṣeta |»
5.4. 1 6 yena ca doṣeṇodvignāṁ lakṣayet tenaivānupraviśet |
5.4. 1 7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ |
5.4. 1 8 etenaiva vaḍavāhastinīviṣayaścoktaḥ ||
5.4. 2 1 nāyikāyā eva tu viśvāsyatām upalabhya dūtītvenopasarpayet prathamasāhasāyāṁ sūkṣmabhāvāyāṁ ceti goṇikāputraḥ ||
5.4. 3 1 sā nāyakasya caritam anulomatāṁ kāmitāni ca kathayet |
5.4. 3 2 prasṛtasadbhāvāyāṁ ca yuktyā kāryaśarīram itthaṁ vadet |
5.4. 3 3 śṛṇu vicitram idaṁ subhage tvāṁ kila dṛṣṭvāmutrāsāv itthaṁ gotraputro nāyakaścittonmādam anubhavati |
5.4. 3 4 prakṛtyā sukumāraḥ kadācid anyatrāparikliṣṭapūrvastapasvī |
5.4. 3 5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet |
5.4. 3 6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṁ ca prasādam upalakṣya punar api kathāṁ pravartayet |
5.4. 3 7 śṛṇvatyāṁ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni |
5.4. 3 8 vṛṣatāṁ catuḥṣaṣṭivijñatāṁ saubhāgyaṁ ca nāyakasya |
5.4. 3 9 ślāghanīyatāṁ cāsya pracchannaṁ saṁprayogaṁ bhūtam abhūtapūrvaṁ vā varṇayet |
5.4. 3 10 ākāraṁ cāsyā lakṣayet ||
5.4. 4 1 savihasitaṁ dṛṣṭvā sambhāṣate |
5.4. 4 2 āsane copanimantrayate |
5.4. 4 3 kvāsitaṁ kva śayitaṁ kva bhuktaṁ kva ceṣṭitaṁ kiṁ vā kṛtam iti pṛcchati |
5.4. 4 4 vivikte darśayatyātmānam |
5.4. 4 5 ākhyānakāni niyuṅkte |
5.4. 4 6 cintayantī niḥśvasiti vijṛmbhate ca |
5.4. 4 7 prītidāyaṁ ca dadāti |
5.4. 4 8 iṣṭeṣūtsaveṣu ca smarati |
5.4. 4 9 punar darśanānubandhaṁ visṛjati |
5.4. 4 10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti |
5.4. 4 11 nāyakasya śāṭhyacāpalyasambaddhān doṣān dadāti |
5.4. 4 12 pūrvapravṛttaṁ ca tatsaṁdarśanaṁ kathābhiyogaṁ ca svayam akathayantī tayocyamānam ākāṅkṣati |
5.4. 4 13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṁ nāma hasati |
5.4. 4 14 na ca nirvadatīti ||
5.4. 5 1 dūtyenāṁ darśitākārāṁ nāyakābhijñānair upabṛṁhayet |
5.4. 5 2 asaṁstutāṁ tu guṇakathanair anurāgakathābhiścāvarjayet ||
5.4. 6 1 nāsaṁstutādṛṣṭākārayor dūtyam astītyauddālakiḥ |
5.4. 6 2 asaṁstutayor api saṁsṛṣṭākārayor astīti bābhravīyāḥ |
5.4. 6 3 saṁstutayor apyasaṁsṛṣṭākārayor astīti goṇikāputraḥ |
5.4. 6 4 asaṁstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ ||
5.4. 7 1 tāsāṁ manoharāṇyupāyanāni tāmbūlam anulepanaṁ srajam aṅgulīyakaṁ vāso vā tena prahitaṁ darśayet |
5.4. 7 2 teṣu nāyakasya yathārthaṁ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ |
5.4. 7 3 vāsasi ca kuṅkumāṅkam añjaliṁ nidadhyāt |
5.4. 7 4 pattrachedyāni nānābhiprāyākṛtini darśayet |
5.4. 7 5 lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṁśca teṣu svamanorathākhyāpanam |
5.4. 7 6 pratiprābhṛtadāne caināṁ niyojayet |
5.4. 7 7 evaṁ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ ||
5.4. 8 1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṁ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya ,«cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ |»
5.4. 8 2 sakhībhikṣukīkṣapaṇikātāpasībhavaneṣu sukhopāya iti goṇikāputraḥ |
5.4. 8 3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṁ niṣkramaṇam avijñātakālaṁ ca tan nityaṁ ,«sukhopāyaṁ ceti vātsyāyanaḥ ||»
5.4. 9 1 nisṛṣṭārthā parimitārthā patrahārī svayaṁdūtī mūḍhadūtī bhāryādūtī mūkadūtī vātadūtī ceti dūtīviśeṣāḥ ||
5.4. 10 1 nāyakasya nāyikāyāśca yathāmanīṣitam artham upalabhya svabuddhyā kāryasaṁpādinī nisṛṣṭārthā ||
5.4. 11 1 sā prāyeṇa saṁstutasaṁbhāṣaṇayoḥ |
5.4. 11 2 nāyikayā prayuktāsaṁstutasaṁbhāṣaṇayor api |
5.4. 11 3 kautukāccānurūpau yuktāv imau parasparasyetyasaṁstutayor api ||
5.4. 12 1 kāryaikadeśam abhiyogaikadeśaṁ copalabhya śeṣaṁ sampādayatīti parimitārthā ||
5.4. 13 1 sā dṛṣṭaparasparākārayoḥ praviraladarśanayoḥ ||
5.4. 14 1 saṁdeśamātraṁ prāpayatīti patrahārī ||
5.4. 15 1 sā pragāḍhasadbhāvayoḥ saṁsṛṣṭayośca deśakālasaṁbodhanārtham ||
5.4. 16 1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṁ svapne vā kathayet |
5.4. 16 2 gotraskhalitaṁ bhāryāṁ cāsya nindet |
5.4. 16 3 tadvyapadeśena svayam īrṣyāṁ darśayet |
5.4. 16 4 nakhadaśanacihnitaṁ vā kiṁcid dadyāt |
5.4. 16 5 bhavate aham adau dātuṁ saṁkalpiteti cābhidadhīta |
5.4. 16 6 mama bhāryāyā kā ramanīyeti vivikte paryanuyuñjīta sā svayaṁdūtī |
5.4. 16 7 tasyā vivikte darśanaṁ pratigrahaśca |
5.4. 16 8 pratigrahacchalenānyām abhisaṁdhāyāsyāḥ saṁdeśaśrāvaṇadvāreṇa nāyakaṁ sādhayet tāṁ copahanyāt sāpi svayaṁdūtī |
5.4. 16 9 etayā nāyako 'pyanyadūtaśca vyākhyātaḥ ||
5.4. 17 1 nāyakabhāryāṁ mugdhāṁ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet |
5.4. 17 2 yogāñ śikṣayet |
5.4. 17 3 sākāraṁ maṇḍayet |
5.4. 17 4 kopam enāṁ grāhayet |
5.4. 17 5 evaṁ ca pratipadyasveti śrāvayet |
5.4. 17 6 svayaṁ cāsyāṁ nakhadaśanapadāni nirvartayet |
5.4. 17 7 tena dvāreṇa nāyakam ākārayet sā mūḍhadūtī ||
5.4. 18 1 tasyāstayaiva pratyuttarāṇi yojayet ||
5.4. 19 1 svabhāryāṁ vā mūḍhāṁ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet |
5.4. 19 2 ātmanaśca vaicakṣaṇyaṁ prakāśayet |
5.4. 19 3 sā bhāryādūtī |
5.4. 19 4 tasyāstayaivākāragrahaṇam ||
5.4. 20 1 bālāṁ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt |
5.4. 20 2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṁ nakhadaśanapadaṁ vā sā mūkadūtī |
5.4. 20 3 tasyāstayā eva pratyuttaraprārthanam ||
5.4. 21 1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṁ laukikārthaṁ dvyarthaṁ vā vacanam udāsīnā yā śrāvayet sā vātadūtī |
5.4. 21 2 tasyā api tayaiva pratyuttaraprārthanam iti tāsāṁ viśeṣāḥ ||
5.4. 22 1 bhavanti cātra ślokāḥ |
5.4. 22 2 vidhavekṣaṇikā dāsī bhikṣukī śilpakārikā |
5.4. 22 3 praviśatyāśu viśvāsaṁ dūtīkāryaṁ ca vindati ||
5.4. 23 1 vidveṣaṁ grāhayet patyau ramaṇīyāni varṇayet |
5.4. 23 2 citrān suratasaṁbhogān anyāsām api darśayet ||
5.4. 24 1 nāyakasyānurāgaṁ ca punaśca ratikauśalam |
5.4. 24 2 prārthanāṁ cādhikastrībhir avaṣṭambhaṁ ca varṇayet ||
5.4. 25 1 asaṁkalpitam apyartham utsṛṣṭaṁ doṣakāraṇāt |
5.4. 25 2 punar āvartayatyeva dūtī vacanakauśalāt ||
5.5. 1 1 na rājñāṁ mahāmātrāṇāṁ vā parabhavanapraveśo vidyate |
5.5. 1 2 mahājanena hi caritam eṣāṁ dṛśyate anuvidhīyate ca ||
5.5. 2 1 savitāram udyantaṁ trayo lokāḥ paśyanti anūdyante ca |
5.5. 2 2 gacchantam api paśyanty anupratiṣṭhante ca ||
5.5. 3 1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṁcid ācareyuḥ ||
5.5. 4 1 avaśyaṁ tv ācaritavye yogān prayuñjīran ||
5.5. 5 1 grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ |
5.5. 5 2 tāścarṣaṇya ityācakṣate viṭāḥ ||
5.5. 6 1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṁ niṣkramaṇapraveśanayor bhavanapratisaṁskāre kṣetrakarmaṇi ,«karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṁ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṁprayogaḥ ||»
5.5. 7 1 tathā vrajayoṣidbhiḥ saha gavādhyakṣasya ||
5.5. 8 1 vidhavānāthāpravrajitābhiḥ saha sūtrādhyakṣasya ||
5.5. 9 1 marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya ||
5.5. 10 1 krayavikraye paṇyādhyakṣasya ||
5.5. 11 1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā ||
5.5. 12 1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṁ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ ,«prapītāścopapradoṣaṁ niṣkrāmayeyuḥ ||»
5.5. 13 1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṁsṛṣṭā tāṁ tatra sambhāṣeta |
5.5. 13 2 rāmaṇīyakadarśanena yojayet |
5.5. 13 3 prāg eva svabhavanasthāṁ brūyāt |
5.5. 13 4 amuṣyāṁ krīḍāyāṁ tava rājabhavanasthānāni rāmaṇīyakāni darśayiṣyāmīti kāle ca yojayet |
5.5. 13 5 bahiḥ pravālakuṭṭimaṁ te darśayiṣyāmi |
5.5. 13 6 maṇibhūmikāṁ vṛkṣavāṭikāṁ mṛdvīkāmaṇḍapaṁ samudragṛhaprāsādān gūḍhabhittisaṁcārāṁścitrakarmāṇi krīḍāmṛgān yantrāṇi ,"śakunān vyāghrasiṁhapañjarādīni ca yāni purastād varṇitāni syuḥ |"
5.5. 13 7 ekānte ca tadgatam īśvarānurāgaṁ śrāvayet |
5.5. 13 8 saṁprayoge cāturyaṁ cābhivarṇayet |
5.5. 13 9 amantraśrāvaṁ ca pratipannāṁ yojayet ||
5.5. 14 1 apratipadyamānāṁ svayam eveśvara āgatyopacāraiḥ sānvitāṁ rañjayitvā sambhūya ca sānurāgaṁ visṛjet |
5.5. 14 2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet |
5.5. 14 3 tatra praṇihitā rājadāsīti samānaṁ pūrveṇa |
5.5. 14 4 antaḥpurikā vā prayojyayā saha svaceṭikā saṁpreṣaṇena prītiṁ kuryāt |
5.5. 14 5 prasṛtaprītiṁ ca sāpadeśaṁ darśane niyojayet |
5.5. 14 6 praviṣṭāṁ pūjitāṁ pītavartīm praṇihitā rājadāsīti samānaṁ pūrveṇa |
5.5. 14 7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṁ tām āhvayet |
5.5. 14 8 praviṣṭāṁ praṇihitā rājadāsīti samānaṁ pūrveṇa |
5.5. 14 9 udbhūtānarthasya bhītasya vā bhāryāṁ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṁ śṛṇoti |
5.5. 14 10 svabhāvataśca kṛpāśīlā tām anenopāyenādhigamiṣyāmi |
5.5. 14 11 aham eva te praveśaṁ kārayiṣyāmi |
5.5. 14 12 sā ca te bhartur mahāntam anarthaṁ nivartayiṣyatīti pratipannāṁ dvistrir iti praveśayet |
5.5. 14 13 antaḥpurikā cāsyā abhayaṁ dadyāt |
5.5. 14 14 abhayaśravaṇācca samprahṛṣṭāṁ praṇihitā rājadāsīti samānaṁ pūrveṇa |
5.5. 14 15 etayā vṛttyarthināṁ mahāmātrābhitaptānāṁ balād vigṛhītānāṁ vyavahāre durbalānāṁ svabhogenāsaṁtuṣṭānāṁ rājani prītikāmānāṁ ,«rājyajaneṣu paṅktim icchatāṁ sajātair bādhyamānānāṁ sajātān bādhitukāmānāṁ sūcakānām anyeṣāṁ kāryavaśināṁ jāyā vyākhyātāḥ ||»
5.5. 15 1 anyena vā prayojyāṁ saha saṁsṛṣṭāṁ saṁgrāhya dāsyam upanītāṁ krameṇāntaḥpuraṁ praveśayet |
5.5. 15 2 praṇidhinā cāyatim asyāḥ saṁdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṁ praveśayed iti pracchannayogāḥ |
5.5. 15 3 ete rājaputreṣu prāyeṇa ||
5.5. 16 1 na tv evaṁ parabhavanam īśvaraḥ praviśet ||
5.5. 17 1 ābhīraṁ hi koṭṭarājaṁ parabhavanagataṁ bhrātṛprayukto rajako jaghāna |
5.5. 17 2 kāśirājaṁ jayasenam aśvādhyakṣa iti ||
5.5. 18 1 prakāśakāmitāni tu deśapravṛttiyogāt ||
5.5. 19 1 prattā janapadakanyā daśame ahani kiṁcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām |
5.5. 19 2 mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārthaṁ rājānam upagacchanti vātsagulmakānām |
5.5. 19 3 rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṁ māsārdhaṁ vātivāsayanty antaḥpurikā vaidarbhāṇām |
5.5. 19 4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām |
5.5. 19 5 rājakrīḍārthaṁ nagarastriyo janapadastriyaśca saṁghaśa ekaśaśca rājakulaṁ praviśanti saurāṣṭrakāṇām iti ||
5.5. 20 1 ślokāvatra bhavataḥ |
5.5. 20 2 ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ |
5.5. 20 3 deśe deśe pravartante rājabhiḥ sampravartitāḥ ||
5.5. 21 1 na tv evaitān prayuñjīta rājā lokahite rataḥ |
5.5. 21 2 nigṛhītāriṣaḍvargastathā vijayate mahīm ||
5.6. 1 1 nāntaḥpurāṇāṁ rakṣaṇayogāt puruṣasaṁdarśanaṁ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ |
5.6. 1 2 tasmāt tāni prayogata eva parasparaṁ rañjayeyuḥ ||
5.6. 2 1 dhātreyikāṁ sakhīṁ dāsīṁ vā puruṣavad alaṁkṛtyākṛtisaṁyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṁ nirvartayeyuḥ ||
5.6. 3 1 puruṣapratimā avyaktaliṅgāścādhiśayīran ||
5.6. 4 1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti |
5.6. 4 2 yasyāṁ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ ||
5.6. 5 1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṁ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā ||
5.6. 6 1 yoṣaveṣāṁśca nāgarakān prāyeṇa antaḥpurikāḥ paricārikābhiḥ saha praveśayanti |
5.6. 6 2 teṣām upāvartane dhātreyikāśca abhyantarasaṁsṛṣṭā āyatiṁ darśayantyaḥ prayateran |
5.6. 6 3 sukhapraveśitām apasārabhūmiṁ viśālatāṁ veśmanaḥ pramādaṁ rakṣiṇām anityatāṁ parijanasya varṇayeyuḥ |
5.6. 6 4 na cāsadbhūtenārthena praveśayituṁ janam āvartayeyur doṣāt ||
5.6. 7 1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ ||
5.6. 8 1 sāpasāraṁ tu pramadavanāvagāḍhaṁ vibhaktadīrghakakṣyam alpapramattarakṣakaṁ proṣitārājakaṁ kāraṇāni samīkṣya bahuśa ,"āhūyamāno 'rthabuddhyā kakṣyāpraveśaṁ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet |"
5.6. 8 2 śaktiviṣaye ca pratidinaṁ niṣkrāmet ||
5.6. 9 1 bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṁsṛjyeta |
5.6. 9 2 antaścāriṇyāṁ ca paricārikāyāṁ viditārthāyāṁ saktam ātmānaṁ rūpayet |
5.6. 9 3 tadalābhācca śokam antaḥpraveśinībhiśca dūtīkalpaṁ sakalam ācaret |
5.6. 9 4 rājapraṇidhīṁśca budhyeta |
5.6. 9 5 dūtyāstvasaṁcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam |
5.6. 9 6 tasminn api tu rakṣiṣu paricārikāvyapadeśaḥ |
5.6. 9 7 cakṣuranubadhnatyām iṅgitākāranivedanam |
5.6. 9 8 yatra saṁpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṁ gītavastukānāṁ krīḍanakānāṁ kṛtacihnānām āpīnakānām aṅgulīyakasya ,«ca nidhānam |»
5.6. 9 9 pratyuttaraṁ tayā dattaṁ prapaśyet |
5.6. 9 10 tataḥ praveśane yateta ||
5.6. 10 1 yatra cāsyā niyataṁ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam |
5.6. 10 2 rakṣipuruṣarūpo vā tadanujñātavelāyāṁ praviśet |
5.6. 10 3 āstaraṇaprāvaraṇaveṣṭitasya vā praveśanirhārau |
5.6. 10 4 puṭāpuṭayogair vā naṣṭacchāyārūpaḥ |
5.6. 10 5 tatrāyaṁ prayogaḥ nakulahṛdayaṁ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet |
5.6. 10 6 tato 'ñjanena samabhāgena peṣayet |
5.6. 10 7 anenābhyaktanayano naṣṭacchāyārūpaścarati |
5.6. 10 8 rātrikaumudīṣu ca dīpikāsaṁbādhe suraṅgayā vā ||
5.6. 11 1 tatraitad bhavati |
5.6. 11 2 dravyāṇām api nirhāre pānakānāṁ praveśane |
5.6. 11 3 āpānakotsavārthe api ceṭikānāṁ ca saṁbhrame ||
5.6. 12 1 vyatyāse veśmanāṁ caiva rakṣiṇāṁ ca viparyaye |
5.6. 12 2 udyānayātrāgamane yātrātaśca praveśane ||
5.6. 13 1 dīrghakālodayāṁ yātrāṁ proṣite cāpi rājani |
5.6. 13 2 praveśanaṁ bhavet prāyo yūnāṁ niṣkramaṇaṁ tathā ||
5.6. 14 1 parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ |
5.6. 14 2 ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam ||
5.6. 15 1 dūṣayitvā tato 'nyonyam ekakāryārpaṇe sthiraḥ |
5.6. 15 2 abhedyatāṁ gataḥ sadyo yatheṣṭaṁ phalam aśnute ||
5.6. 16 1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṁ praveśayanti nātisurakṣatvād āparāntikānām |
5.6. 16 2 kṣatriyasaṁjñakair antaḥpurarakṣibhir evārthaṁ sādhayantyābhīrakāṇām |
5.6. 16 3 preṣyābhiḥ saha tadveṣān nāgarakaputrān praveśayanti vātsagulmakānām |
5.6. 16 4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām |
5.6. 16 5 tathā praveśibhir eva jñātisaṁbandhibhir nānyair upayujyante strairājakānām |
5.6. 16 6 brāhmaṇair mitrair bhṛtyair dāsaceṭaiśca gauḍānām |
5.6. 16 7 parispandāḥ karmakarāścāntaḥpureṣvaniṣiddhā anye api tadrūpāśca saindhavānām |
5.6. 16 8 arthena rakṣiṇam upagṛhya sāhasikāḥ saṁhatāḥ praviśanti haimavatānām |
5.6. 16 9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti |
5.6. 16 10 paṭāntaritaiścaiṣām ālāpaḥ |
5.6. 16 11 tena prasaṅgena vyatikaro bhavati vaṅgāṅgakaliṅgakānām |
5.6. 16 12 saṁhatya navadaśetyekaikaṁ yuvānaṁ pracchādayanti prācyānām iti |
5.6. 16 13 evaṁ parastriyaḥ prakurvīta |
5.6. 16 14 ityantaḥpurikāvṛttam ||
5.6. 17 1 ebhya eva ca kāraṇebhyaḥ svadārān rakṣet ||
5.6. 18 1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ |
5.6. 18 2 te hi bhayena cārthena cānyaṁ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ |
5.6. 18 3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ ||
5.6. 19 1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ |
5.6. 19 2 duṣṭānāṁ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ ||
5.6. 20 1 atigoṣṭhī niraṅkuśatvaṁ bhartuḥ svairatā puruṣaiḥ sahāniyantraṇatā |
5.6. 20 2 pravāse avasthānaṁ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṁsargaḥ patyur īrṣyālutā ceti strīṇāṁ vināśakāraṇāni ||
5.6. 21 1 saṁdṛśya śāstrato yogān pāradārikalakṣitān |
5.6. 21 2 na yāti chalanāṁ kaścit svadārān prati śāstravit ||
5.6. 22 1 pākṣikatvāt prayogāṇām apāyānāṁ ca darśanāt |
5.6. 22 2 dharmārthayośca vailomyān nācaret pāradārikam |
5.6. 22 3 tad etad dāraguptyartham ārabdhaṁ śreyase nṛṇām |
5.6. 22 4 prajānāṁ dūṣaṇāyaiva na vijñeyo 'sya saṁvidhiḥ ||
6.1. 1 1 veśyānāṁ puruṣādhigame ratir vṛttiśca sargāt |
6.1. 1 2 ratitaḥ pravartanaṁ svābhāvikaṁ kṛtrimam arthārtham |
6.1. 1 3 tad api svābhāvikavad rūpayet |
6.1. 1 4 kāmaparāsu hi puṁsāṁ viśvāsayogāt |
6.1. 1 5 alubdhatāṁ ca khyāpayet tasya nidarśanārtham |
6.1. 1 6 na cānupāyenārthān sādhayed āyatisaṁrakṣaṇārtham |
6.1. 1 7 nityam alaṁkārayoginī rājamārgāvalokinī dṛśyamānā na cātivivṛtā tiṣṭhet |
6.1. 1 8 paṇyasadharmatvāt ||
6.1. 2 1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṁ pratikuryād arthaṁ ca sādhayen na ca gamyaiḥ paribhūyeta tān ,«sahāyān kuryāt |»
6.1. 2 2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ ,«pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt ||»
6.1. 3 1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ |
6.1. 3 2 saṁgharṣavān saṁtatāyaḥ subhagamānī ślāghanakaḥ ṣaṇḍakaśca puṁśabdārthī |
6.1. 3 3 samānaspardhī svabhāvatastyāgī |
6.1. 3 4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṁ śāsanātigaḥ sajātānāṁ lakṣyabhūtaḥ savitta ekaputro liṅgī ,«pracchannakāmaḥ śūro vaidyaśceti ||»
6.1. 4 1 prītiyaśo'rthāstu guṇato 'dhigamyāḥ ||
6.1. 5 1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho ,«dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo »,«vṛṣo maitraḥ strīṇāṁ praṇetā lālayitā ca |»
6.1. 5 2 na cāsāṁ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ ||
6.1. 6 1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṁyogaśīlā sthiram atirekajātīyā viśeṣārthinī ,«nityam akadaryavṛttir goṣṭhīkalāpriyā ceti ||»
6.1. 7 1 nāyikā punarbuddhiśīlācāra ārjavaṁ kṛtajñatā dīrghadūradarśitvaṁ avisaṁvāditā deśakālajñatā nāgarakatā ,«dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṁ pūrvābhibhāṣitā kāmasūtrakauśalaṁ tadaṅgavidyāsu ceti »,«sādhāraṇaguṇāḥ |»
6.1. 7 2 guṇaviparyaye doṣāḥ ||
6.1. 8 1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto ,«mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ ||»
6.1. 9 1 rāgo bhayam arthaḥ saṁgharṣo vairaniryātanaṁ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṁ hrīḥ priyasādṛśyaṁ ,«dhanyatā rāgāpanayaḥ sājātyaṁ sāhaveśyaṁ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ |»
6.1. 9 2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ |
6.1. 9 3 arthastu prītyā na bādhitaḥ |
6.1. 9 4 asya prādhānyāt |
6.1. 9 5 bhayādiṣu tu gurulāghavaṁ parīkṣyam iti sahāyagamyāgamyakāraṇacintā ||
6.1. 10 1 upamantritāpi gamyena sahasā na pratijānīyāt |
6.1. 10 2 puruṣāṇāṁ sulabhāvamānitvāt |
6.1. 10 3 bhāvajijñāsārthaṁ paricārakamukhān saṁvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt |
6.1. 10 4 tadabhāve pīṭhamardādīn |
6.1. 10 5 tebhyo nāyakasya śaucāśaucaṁ rāgāparāgau saktāsaktāṁ dānādāne ca vidyāt |
6.1. 10 6 saṁbhāvitena ca saha viṭapurogāṁ prītiṁ yojayet ||
6.1. 11 1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṁ tasyā udavasitam ānayet |
6.1. 11 2 tāṁ vā tasya |
6.1. 11 3 āgatasya prītikautukajananaṁ kiṁcid dravyajātaṁ svayam idam asādhāraṇopabhogyam iti prītidāyaṁ dadyāt |
6.1. 11 4 yatra ca ramate tayā goṣṭhyainam upacāraiśca rañjayet ||
6.1. 12 1 gate ca saparihāsapralāpāṁ sopāyanāṁ paricārikām abhīkṣṇaṁ preṣayet |
6.1. 12 2 sapīṭhamardāyāśca kāraṇāpadeśena svayaṁ gamanam iti gamyopāvartanam ||
6.1. 13 1 bhavanti cātra ślokāḥ |
6.1. 13 2 tāmbūlāni srajaścaiva saṁskṛtaṁ cānulepanam |
6.1. 13 3 āgatasyāharet prītyā kalāgoṣṭhīśca yojayet ||
6.1. 14 1 dravyāṇi praṇaye dadyāt kuryācca parivartanam |
6.1. 14 2 saṁprayogasya cākūtaṁ nijenaiva prayojayet ||
6.1. 15 1 prītidāyair upanyāsair upacāraiśca kevalaiḥ |
6.1. 15 2 gamyena saha saṁsṛṣṭā rañjayet taṁ tataḥ param ||
6.2. 1 1 saṁyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet |
6.2. 1 2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṁkṣepoktiḥ |
6.2. 1 3 mātari ca krūraśīlāyām arthaparāyāṁ cāyattā syāt |
6.2. 1 4 tadabhāve mātṛkāyām |
6.2. 1 5 sā tu gamyena nātiprīyeta |
6.2. 1 6 prasahya ca duhitaram ānayet |
6.2. 1 7 tatra tu nāyikāyāḥ saṁtatam aratir nirvedo vrīḍābhayaṁ ca |
6.2. 1 8 na tv eva śāsanātivṛttiḥ |
6.2. 1 9 vyādhiṁ caikam animittam ajugupsitam acakṣurgrāhyam anityaṁ ca khyāpayet |
6.2. 1 10 sati kāraṇe tadapadeśaṁ ca nāyakān abhigamanam |
6.2. 1 11 nirmālyasya tu nāyikā ceṭikāṁ preṣayet tāmbūlasya ca ||
6.2. 2 1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṁ śiṣyatvaṁ tadupadiṣṭānāṁ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir ,«manorathānām ākhyānaṁ guhyānāṁ vaikṛtapracchādanaṁ śayane parāvṛttasyānupekṣaṇam ānulomyaṁ guhyasparśane suptasya »,«cumbanam āliṅganaṁ ca ||»
6.2. 3 1 prekṣaṇam anyamanaskasya |
6.2. 3 2 rājamārge ca prāsādasthāyāstatra viditāyā vrīḍāśāṭhyanāśaḥ |
6.2. 3 3 taddveṣye dveṣyatā |
6.2. 3 4 tatpriye priyatā |
6.2. 3 5 tam anu harṣaśokau |
6.2. 3 6 strīṣu jijñāsā |
6.2. 3 7 kopaścādīrghaḥ |
6.2. 3 8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā ||
6.2. 4 1 anurāgasyāvacanam ākāratastu darśayet |
6.2. 4 2 madasvapnavyādhiṣu tu nirvacanam |
6.2. 4 3 ślāghyānāṁ nāyakakarmaṇāṁ ca |
6.2. 4 4 tasmin bruvāṇe vākyārthagrahaṇam |
6.2. 4 5 tadavadhārya praśaṁsāviṣaye bhāṣaṇam |
6.2. 4 6 tadvākyasya cottareṇa yojanam |
6.2. 4 7 bhaktimāṁścet |
6.2. 4 8 kathāsvanuvṛttir anyatra sapatnyāḥ |
6.2. 4 9 niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṁsīta |
6.2. 4 10 kṣutavyāhṛtavismiteṣu jīvetyudāharaṇam |
6.2. 4 11 daurmanasye vyādhidaurhṛdāpadeśaḥ |
6.2. 4 12 guṇataḥ parasyākīrtanam |
6.2. 4 13 na nindā samānadoṣasya |
6.2. 4 14 dattasya dhāraṇam |
6.2. 4 15 vṛthāparādhe tadvyasane vālaṁkārasyāgrahaṇam abhojanaṁ ca |
6.2. 4 16 tadyuktāśca vilāpāḥ |
6.2. 4 17 tena saha deśamokṣaṁ rocayed rājani niṣkrayaṁ ca |
6.2. 4 18 sāmarthyam āyuṣastadavāptau |
6.2. 4 19 tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṁbhāṣita iṣṭadevatopahāraḥ |
6.2. 4 20 nityam alaṁkārayogaḥ |
6.2. 4 21 parimito 'bhyavahāraḥ |
6.2. 4 22 gīte ca nāmagotrayor grahaṇam |
6.2. 4 23 glānyām urasi lalāṭe ca karaṁ kurvīta |
6.2. 4 24 tatsukham upalabhya nidrālābhaḥ |
6.2. 4 25 utsaṅge cāsyopaveśanaṁ svapanaṁ ca |
6.2. 4 26 gamanaṁ viyoge |
6.2. 4 27 tasmāt putrārthinī syāt |
6.2. 4 28 āyuṣo nādhikyam icchet ||
6.2. 5 1 etasyāvijñātam arthaṁ rahasi na brūyāt |
6.2. 5 2 vratam upavāsaṁ cāsya nirvartayet mayi doṣa iti |
6.2. 5 3 aśakye svayam api tadrūpā syāt |
6.2. 5 4 vivāde tenāpyaśakyam ityarthanirdeśaḥ |
6.2. 5 5 tadīyam ātmīyaṁ vā svayam aviśeṣeṇa paśyet |
6.2. 5 6 tena vinā goṣṭhyādīnām agamanam iti |
6.2. 5 7 nirmālyadhāraṇe ślāghā ucchiṣṭabhojane ca |
6.2. 5 8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā |
6.2. 5 9 gītādiṣu codanam abhijñasya |
6.2. 5 10 bhayaśītoṣṇavarṣāṇyanapekṣya tadabhigamanam |
6.2. 5 11 sa eva ca me syād ityaurdhvadehikeṣu vacanam |
6.2. 5 12 tadiṣṭarasabhāvaśīlānuvartanam |
6.2. 5 13 mūlakarmābhiśaṅkā |
6.2. 5 14 tadabhigamane ca jananyā saha nityo vivādaḥ |
6.2. 5 15 balāt kāreṇa ca yadyanyatra tayā nīyeta tadā viṣamanaśanaṁ śastraṁ rajjum iti kāmayeta |
6.2. 5 16 pratyāyanaṁ ca praṇidhibhir nāyakasya |
6.2. 5 17 svayaṁ vātmano vṛttigrahaṇam |
6.2. 5 18 na tv evārtheṣu vivādaḥ |
6.2. 5 19 mātrā vinā kiṁcin na ceṣṭeta ||
6.2. 6 1 pravāse śīghrāgamanāya śāpadānam |
6.2. 6 2 proṣite mṛjāniyamaścālaṁkārasya pratiṣedhaḥ |
6.2. 6 3 maṅgalaṁ tvapekṣyam |
6.2. 6 4 ekaṁ śaṅkhavalayaṁ vā dhārayet |
6.2. 6 5 smaraṇam atītānām |
6.2. 6 6 nakṣatracandrasūryatārābhyaḥ spṛhaṇam |
6.2. 6 7 iṣṭasvapnadarśane tatsaṁgamo mamāstv iti vacanam |
6.2. 6 8 udvego 'niṣṭe śāntikarma ca |
6.2. 6 9 pratyāgate kāmapūjā |
6.2. 6 10 devatopahārāṇāṁ karaṇam |
6.2. 6 11 sakhībhiḥ pūrṇapātrasyāharaṇam |
6.2. 6 12 vāyasapūjā ca |
6.2. 6 13 prathamasamāgamānantaraṁ caitad eva vāyasapūjāvarjam |
6.2. 6 14 saktasya cānumaraṇaṁ brūyāt ||
6.2. 7 1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni ||
6.2. 8 1 tad etan nirdarśanārthaṁ dattakaśāsanād uktam |
6.2. 8 2 anuktaṁ ca lokataḥ śīlayet puruṣaprakṛtitaśca ||
6.2. 9 1 bhavataścātra ślokau |
6.2. 9 2 sūkṣmatvād atilobhācca prakṛtyājñānatastathā |
6.2. 9 3 kāmalakṣma tu durjñānaṁ strīṇāṁ tadbhāvitair api ||
6.2. 10 1 kāmayante virajyante rañjayanti tyajanti ca |
6.2. 10 2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ ||
6.3. 1 1 saktādivittādānaṁ svābhāvikam upāyataśca |
6.3. 1 2 tatra svābhāvikaṁ saṁkalpāt samadhikaṁ vā labhamānā nopāyān prayuñjītetyācāryāḥ |
6.3. 1 3 viditam apyupāyaiḥ pariṣkṛtaṁ dviguṇaṁ dāsyatīti vātsyāyanaḥ ||
6.3. 2 1 alaṁkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṁ vyavahāriṣu kālikam uddhārārtham arthapratinayanena |
6.3. 2 2 tatsamakṣaṁ tadvittapraśaṁsā |
6.3. 2 3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ |
6.3. 2 4 tadabhigamananimitto rakṣibhiścaurair vālaṁkāraparimoṣaḥ |
6.3. 2 5 dāhāt kuḍyacchedāt pramādād bhavane cārthanāśaḥ |
6.3. 2 6 tathā yācitālaṁkārāṇāṁ nāyakālaṁkārāṇāṁ ca tadabhigamanārthasya vyayasya praṇidhibhir nivedanam |
6.3. 2 7 tadartham ṛṇagrahaṇam |
6.3. 2 8 suhṛtkāryeṣvanabhigamanam anabhihārahetoḥ |
6.3. 2 9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṁ śrāvitāḥ syuḥ |
6.3. 2 10 ucitānāṁ kriyāṇāṁ vicchittiḥ |
6.3. 2 11 nāyakārthaṁ ca śilpiṣu kāryam |
6.3. 2 12 vaidyamahāmātrayor upakārikriyā kāryahetoḥ |
6.3. 2 13 mitrāṇāṁ copakāriṇāṁ vyasaneṣvabhyupapattiḥ |
6.3. 2 14 gṛhakarma |
6.3. 2 15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti |
6.3. 2 16 alaṁkāraikadeśavikrayo nāyakasyārthe |
6.3. 2 17 tayā śīlitasya cālaṁkārasya bhāṇḍopaskarasya vā vaṇijo vikrayārthaṁ darśanam |
6.3. 2 18 pratigaṇikānāṁ ca sadṛśasya bhāṇḍasya vyatikare prativiśiṣṭasya grahaṇam |
6.3. 2 19 pūrvopakārāṇām avismaraṇam anukīrtanaṁ ca |
6.3. 2 20 praṇidhibhiḥ pratigaṇikānāṁ lābhātiśayaṁ śrāvayet |
6.3. 2 21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṁ lābhaṁ bhūtam abhūtaṁ vā vrīḍitā nāma varṇayet |
6.3. 2 22 pūrvayogināṁ ca lābhātiśayena punaḥ saṁdhāne yatamānānām āviṣkṛtaḥ pratiṣedhaḥ |
6.3. 2 23 tatspardhināṁ tyāgayogināṁ nidarśanam |
6.3. 2 24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ ||
6.3. 3 1 viraktaṁ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca ||
6.3. 4 1 ūnam atiriktaṁ vā dadāti |
6.3. 4 2 pratilomaiḥ sambadhyate |
6.3. 4 3 vyapadiśyānyat karoti |
6.3. 4 4 ucitam ācchinatti |
6.3. 4 5 pratijñātam vismarati |
6.3. 4 6 svapakṣaiḥ saṁjñayā bhāṣate |
6.3. 4 7 mitrakāryam apadiśyānyatra śete |
6.3. 4 8 pūrvasaṁsṛṣṭāyāśca parijanena mithaḥ kathayati ||
6.3. 5 1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta |
6.3. 5 2 tāni cāsyā hastād uttamarṇaḥ prasahya gṛhṇīyāt |
6.3. 5 3 vivadamānena saha dharmastheṣu vyavahared iti viraktapratipattiḥ ||
6.3. 6 1 saktaṁ tu pūrvopakāriṇam apyalpaphalaṁ vyalīkenānupālayet |
6.3. 6 2 asāraṁ tu niṣpratipattikam upāyayo 'pavāhayet |
6.3. 6 3 anyam avaṣṭabhya ||
6.3. 7 1 tadaniṣṭhasevā |
6.3. 7 2 ninditābhyāsaḥ |
6.3. 7 3 oṣṭhanirbhogaḥ |
6.3. 7 4 pādena bhūmer abhighātaḥ |
6.3. 7 5 avijñātaviṣayasya saṁkathā |
6.3. 7 6 tadvijñāteṣvavismayaḥ kutsā ca |
6.3. 7 7 darpavighātaḥ |
6.3. 7 8 adhikaiḥ saha saṁvāsaḥ |
6.3. 7 9 anapekṣaṇam |
6.3. 7 10 samānadoṣāṇāṁ nindā |
6.3. 7 11 rahasi cāvasthānam ||
6.3. 8 1 ratopacāreṣūdvegaḥ |
6.3. 8 2 mukhasyādānam |
6.3. 8 3 jaghanasya rakṣaṇam |
6.3. 8 4 nakhadaśanakṣatebhyo jugupsā |
6.3. 8 5 parisvaṅge bhujamayyā sūcyā vyavadhānam |
6.3. 8 6 stabdhatā gātrāṇām |
6.3. 8 7 sakthnor vyatyāsaḥ |
6.3. 8 8 nidrāparatvaṁ ca |
6.3. 8 9 śrāntam upalabhya codanā |
6.3. 8 10 aśaktau hāsaḥ |
6.3. 8 11 śaktāvanabhinandanam |
6.3. 8 12 divāpi |
6.3. 8 13 bhāvam upalabhya mahājanābhigamanam ||
6.3. 9 1 vākyeṣu chalagrahaṇam |
6.3. 9 2 anarmaṇi hāsaḥ |
6.3. 9 3 narmaṇi cānyam apadiśya hasati vadati tasmin kaṭākṣeṇa parijanasya prekṣaṇaṁ tāḍanaṁ ca |
6.3. 9 4 āhatya cāsya kathām anyāḥ kathāḥ |
6.3. 9 5 tadvyalīkānāṁ vyasanānāṁ cāparihāryāṇām anukīrtanam |
6.3. 9 6 marmaṇāṁ ca ceṭikayopakṣepaṇam |
6.3. 9 7 āgate cādarśanam |
6.3. 9 8 ayācyayācanam |
6.3. 9 9 ante svayaṁ mokṣaśceti parigrahakasyeti dattakasya ||
6.3. 10 1 bhavataścātra ślokau |
6.3. 10 2 parīkṣya gamyaiḥ saṁyogaḥ saṁyuktasyānurañjanam |
6.3. 10 3 raktād arthasya cādānam ante mokṣaśca vaiśikam ||
6.3. 11 1 evam etena kalpena sthitā veśyā parigrahe |
6.3. 11 2 nātisaṁdhīyate gamyaiḥ karotyarthāṁśca puṣkalān ||
6.4. 1 1 vartamānaṁ niṣpīḍitārtham utsṛjantī pūrvasaṁsṛṣṭena saha saṁdadhyāt ||
6.4. 2 1 sa ced avasitārtho vittavān sānurāgaśca tataḥ saṁdheyaḥ ||
6.4. 3 1 anyatra gatastarkayitavyaḥ |
6.4. 3 2 sa kāryayuktyā ṣaḍvidhaḥ ||
6.4. 4 1 itaḥ svayam apasṛtas tato 'pi svayam evāpasṛtaḥ |
6.4. 4 2 itastataśca niṣkāsitāpasṛtaḥ |
6.4. 4 3 itaḥ svayam apasṛtastato niṣkāsitāpasṛtaḥ |
6.4. 4 4 itaḥ svayam apasṛtastatra sthitaḥ |
6.4. 4 5 ito niṣkāsitāpasṛtastataḥ svayam apasṛtaḥ |
6.4. 4 6 ito niṣkāsitāpasṛtastatra sthitaḥ ||
6.4. 5 1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṁdheyaḥ ||
6.4. 6 1 itastataśca niṣkāsitāpasṛtaḥ sthirabuddhiḥ |
6.4. 6 2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṁdheyaḥ ||
6.4. 7 1 niḥsāratayā kadaryatayā vā tyakto na śreyān ||
6.4. 8 1 itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ ||
6.4. 9 1 itaḥ svayam apasṛtya tatra sthita upajapaṁstarkayitavyaḥ ||
6.4. 10 1 viśeṣārthī cāgatastato viśeṣam apaśyann āgantukāmo māṁ jijñāsitukāmaḥ sa āgatya sānurāgatvād dāsyati |
6.4. 10 2 tasyāṁ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṁ dāsyati ||
6.4. 11 1 bālo vā naikatradṛṣṭir atisaṁdhānapradhāno vā haridrārāgo vā yat kiṁcanakārī vā ityavetya saṁdadhyān na vā ||
6.4. 12 1 ito niṣkāsitāpasṛtastataḥ svayam apasṛta upajapaṁstarkayitavyaḥ |
6.4. 12 2 anurāgād āgantukāmaḥ sa bahu dāsyati |
6.4. 12 3 mama guṇair bhāvito yo 'nyasyāṁ na ramate ||
6.4. 13 1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṁ śīlayitvā vairaṁ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṁ tadviśvāsya ,«pratīpam ādātukāmo nirveṣṭukāmo vā māṁ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṁdheyaḥ ||»
6.4. 14 1 anyathābuddhiḥ kālena lambhayitavyaḥ ||
6.4. 15 1 ito niṣkāsitastatra sthita upajapann etena vyākhyātaḥ ||
6.4. 16 1 teṣu upajapatsvanyatra sthitaḥ svayam upajapet ||
6.4. 17 1 vyalīkārthaṁ niṣkāsito mayāsāvanyatra gato yatnād ānetavyaḥ |
6.4. 17 2 itaḥ pravṛttasaṁbhāṣo vā tato bhedam avāpsyati |
6.4. 17 3 vartamānasya ced arthavighātaṁ kariṣyati |
6.4. 17 4 arthāgamakālo vāsya |
6.4. 17 5 sthānavṛddhir asya jātā |
6.4. 17 6 labdham anenādhikaraṇam |
6.4. 17 7 dārair viyuktaḥ |
6.4. 17 8 pāratantryād vyāvṛttaḥ |
6.4. 17 9 pitrā bhrātrā vā vibhaktaḥ |
6.4. 17 10 anena vā pratibaddham anena saṁdhiṁ kṛtvā nāyakaṁ dhaninam avāpsyāmi |
6.4. 17 11 vimānito vā bhāryayā tam eva tasyāṁ vikramayiṣyāmi |
6.4. 17 12 asya vā mitraṁ maddveṣiṇīṁ sapatnīṁ kāmayate tad amunā bhedayiṣyāmi |
6.4. 17 13 calacittatayā vā lāghavam enam āpādayiṣyāmīti ||
6.4. 18 1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṁ niṣkāsanaṁ varṇayeyuḥ |
6.4. 18 2 vartamānena cākāmāyāḥ saṁsargaṁ vidveṣaṁ ca |
6.4. 18 3 tasyāśca sābhijñānaiḥ pūrvānurāgair enaṁ pratyāpayeyuḥ |
6.4. 18 4 abhijñānaṁ ca tatkṛtopakārasambaddhaṁ syād iti viśīrṇapratisaṁdhānam ||
6.4. 19 1 apūrvapūrvasaṁsṛṣṭayoḥ pūrvasaṁsṛṣṭaḥ śreyān |
6.4. 19 2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ |
6.4. 19 3 pūrvasaṁsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṁ ca punarviśvāsayitum |
6.4. 19 4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ |
6.4. 19 5 tathāpi puruṣaprakṛtito viśeṣaḥ ||
6.4. 20 1 bhavanti cātra ślokāḥ |
6.4. 20 2 anyāṁ bhedayituṁ gamyād anyato gamyam eva vā |
6.4. 20 3 sthitasya copaghātārthaṁ punaḥ saṁdhānam iṣyate ||
6.4. 21 1 bibhetyanyasya saṁyogād vyalīkāni ca nekṣate |
6.4. 21 2 atisaktaḥ pumān yatra bhayād bahu dadāti ca ||
6.4. 22 1 asaktam abhinandeta saktaṁ paribhavet tathā |
6.4. 22 2 anyadūtānupāte ca yaḥ syād ativiśāradaḥ ||
6.4. 23 1 tatropayāyinaṁ pūrvaṁ nārī kālena yojayet |
6.4. 23 2 bhaveccācchinnasaṁdhānā na ca saktaṁ parityajet ||
6.4. 24 1 saktaṁ tu vaśinaṁ nārī sambhāṣyāpyanyato vrajet |
6.4. 24 2 tataścārtham upādāya saktam evānurañjayet ||
6.4. 25 1 āyatiṁ prasamīkṣyādau lābhaṁ prītiṁ ca puṣkalām |
6.4. 25 2 sauhṛdaṁ pratisaṁdadhyād viśīrṇaṁ strī vicakṣaṇā ||
6.5. 1 1 gamyabāhulye bahu pratidinaṁ ca labhamānā naikaṁ pratigṛhṇīyāt ||
6.5. 2 1 deśaṁ kālaṁ sthitim ātmano guṇān saubhāgyaṁ cānyābhyo nyūnātiriktatāṁ cāvekṣya rajanyām arthaṁ sthāpayet ||
6.5. 3 1 gamye dūtāṁśca prayojayet |
6.5. 3 2 tatpratibaddhāṁśca svayaṁ prahiṇuyāt ||
6.5. 4 1 dvistriścatur iti lābhātiśayagrahārtham ekasyāpi gacchet |
6.5. 4 2 parigrahaṁ ca caret ||
6.5. 5 1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ ||
6.5. 6 1 apratyādeyatvāt sarvakāryāṇāṁ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ ||
6.5. 7 1 suvarṇarajatatāmrakāṁsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṁ ,«pūrvapūrvato viśeṣaḥ |»
6.5. 7 2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ ||
6.5. 8 1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ ||
6.5. 9 1 śakyo hi rāgiṇi tyāga ādhātum ||
6.5. 10 1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ ||
6.5. 11 1 tatrāpi dhanavadadhanavator dhanavati viśeṣaḥ |
6.5. 11 2 tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ityācāryāḥ ||
6.5. 12 1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṁ manyate tyāgī punar atītaṁ nāpekṣata iti vātsyāyanaḥ ||
6.5. 13 1 tatrāpyātyayikato viśeṣaḥ |
6.5. 13 2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ ||
6.5. 14 1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṁ nāpekṣate |
6.5. 14 2 prāyeṇa hi tejasvina ṛjavo 'nādṛtāśca tyāgino bhavanti |
6.5. 14 3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate |
6.5. 14 4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ ||
6.5. 15 1 tatrāpyāyatito viśeṣaḥ ||
6.5. 16 1 mitravacanārthāgamayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ ||
6.5. 17 1 so 'pi hyarthāgamo bhavitā |
6.5. 17 2 mitraṁ tu sakṛd vākye pratihate kaluṣitaṁ syād iti vātsyāyanaḥ ||
6.5. 18 1 tatrāpyatipātato viśeṣaḥ ||
6.5. 19 1 tatra kāryasaṁdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṁ pratigṛhṇīyāt ||
6.5. 20 1 arthāgamānarthapratīghātayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ ||
6.5. 21 1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ ||
6.5. 22 1 tatrāpi gurulāghavakṛto viśeṣaḥ ||
6.5. 23 1 etenārthasaṁśayād anarthapratīkāre viśeṣo vyākhyātaḥ ||
6.5. 24 1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṁ nibandhanam gosahasrāṇāṁ pātrāntaritaṁ brāhmaṇebhyo dānam ,«devatānāṁ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṁ lābhātiśayaḥ ||»
6.5. 25 1 sārvāṅgiko 'laṁkārayogo gṛhasyodārasya karaṇam |
6.5. 25 2 mahārhair bhāṇḍaiḥ paricārakaiśca gṛhaparicchadasyojjvalateti rūpājīvānāṁ lābhātiśayaḥ ||
6.5. 26 1 nityaṁ śuklam ācchādanam apakṣudham annapānaṁ nityaṁ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṁkaraṇam iti ,«kumbhadāsīnāṁ lābhātiśayaḥ ||»
6.5. 27 1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ ||
6.5. 28 1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ ||
6.5. 29 1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṁ vā lābhato viyuyukṣamāṇāgamyasaṁsargād ātmanaḥ ,«sthānaṁ vṛddhim āyatim abhigamyatāṁ ca manyamānā anarthapratīkāre vā sāhāyam enaṁ kārayitukāmā saktasya vā anyasya »,«vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṁ pratigṛhṇīyāt ||»
6.5. 30 1 āyatyarthinī tu tam āśritya cānarthaṁ praticikīrṣantī naiva pratigṛhṇīyāt ||
6.5. 31 1 tyakṣyāmyenam anyataḥ pratisaṁdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati ,«svāmī pitā vā sthānabhraṁśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet ||»
6.5. 32 1 pratijñātam īśvareṇa pratigrahaṁ lapsyate adhikaraṇaṁ sthānaṁ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati ,«sthalapattraṁ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṁvādako vetyāyatyām icchet |»
6.5. 32 2 parigrahakalpaṁ vācaret ||
6.5. 33 1 bhavanti cātra ślokāḥ |
6.5. 33 2 kṛcchrādhigatavittāṁśca rājavallabhaniṣṭhurān |
6.5. 33 3 āyātyāṁ ca tadātve ca dūrād eva vivarjayet ||
6.5. 34 1 anartho varjane yeṣāṁ gamane abhyudayastathā |
6.5. 34 2 prayatnenāpi tān gṛhya sāpadeśam upakramet ||
6.5. 35 1 prasannā ye prayacchanti svalpe apyagaṇitaṁ vasu |
6.5. 35 2 sthūlalakṣān mahotsāhāṁstān gacchet svair api vyayaiḥ ||
6.6. 1 1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṁśayāśca ||
6.6. 2 1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ ||
6.6. 3 1 teṣāṁ phalaṁ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṁ pāruṣyasya prāptir gamyatā ,"śarīrasya praghātaḥ keśānāṁ chedanaṁ pātanam aṅgavaikalyāpattiḥ |"
6.6. 3 2 tasmāt tān ādita eva parijihīrṣed arthabhūyiṣṭhāṁścopekṣeta ||
6.6. 4 1 artho dharmaḥ kāma ityarthatrivargaḥ |
6.6. 4 2 anartho 'dharmo dveṣa ityanarthatrivargaḥ |
6.6. 4 3 teṣv ācaryamāṇeṣvanyasyāpi niṣpattir anubandhaḥ |
6.6. 4 4 saṁdigdhāyāṁ tu phalaprāptau syād vā na veti śuddhasaṁśayaḥ |
6.6. 4 5 idaṁ vā syād idaṁ veti saṁkīrṇaḥ |
6.6. 4 6 ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubhayato yogaḥ |
6.6. 4 7 samantād utpattiḥ samantatoyoga iti tān udāhariṣyāmaḥ ||
6.6. 5 1 vicāritarūpo 'rthatrivargaḥ |
6.6. 5 2 tadviparīta evānarthatrivargaḥ ||
6.6. 6 1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṁ cānyeṣāṁ syāt so 'rtho 'rthānubandhaḥ ,||
6.6. 7 1 lābhamātre kasyacid anyasya gamanaṁ so 'rtho niranubandhaḥ ||
6.6. 8 1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṁ lokavidviṣṭasya vā nīcasya gamanam āyatighnam artho ,"'narthānubandhaḥ ||"
6.6. 9 1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṁ niṣphalam api vyasanapratīkārārthaṁ mahataścārthaghnasya ,«nimittasya praśamanam āyatijananaṁ vā so 'nartho 'rthānubandhaḥ ||»
6.6. 10 1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṁdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṁ so 'nartho ,«niranubandhaḥ ||»
6.6. 11 1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṁ niṣkāsanaṁ ca doṣakaraṁ so 'nartho ,"'narthānubandhaḥ ||"
6.6. 12 1 evaṁ dharmakāmayor apyanubandhān yojayet ||
6.6. 13 1 paraspareṇa ca yuktyā saṁkired ityanubandhāḥ ||
6.6. 14 1 paritoṣito 'pi dāsyati na vetyarthasaṁśayaḥ |
6.6. 14 2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṁśayaḥ |
6.6. 14 3 abhipretam upalabhya paricārakam anyaṁ vā kṣudraṁ gatvā kāmaḥ syān na veti kāmasaṁśayaḥ |
6.6. 14 4 prabhāvavān kṣudro 'nabhimato 'narthaṁ kariṣyati na vetyanarthasaṁśayaḥ |
6.6. 14 5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṁ yāyāt tatrādharmaḥ syān na vetyadharmasaṁśayaḥ |
6.6. 14 6 rāgasyāpi vivakṣāyām abhipretam anupalabhya virāgaḥ |
6.6. 14 7 iti śuddhasaṁśayāḥ ||
6.6. 15 1 atha saṁkīrṇāḥ ||
6.6. 16 1 āgantor aviditaśīlasya vallabhasaṁśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṁśayaḥ |
6.6. 16 2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṁ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṁsyācca gamanaṁ dharmo ,"'dharma iti saṁśayaḥ |"
6.6. 16 3 lokād evākṛtapratyayād aguṇo guṇavān vetyanavekṣya gamanaṁ kāmo dveṣa iti saṁśayaḥ |
6.6. 16 4 saṁkirecca paraspareṇeti saṁkīrṇasaṁśayāḥ ||
6.6. 17 1 yatra parasyābhigamane arthaḥ saktācca saṁgharṣataḥ sa ubhayayo 'rthaḥ |
6.6. 17 2 yatra svena vyayena niṣphalam abhigamanaṁ saktāccāmarṣitād vittapratyādānaṁ sa ubhayato 'narthaḥ |
6.6. 17 3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṁgharṣād dāsyati na veti sa ubhayato 'rthasaṁśayaḥ |
6.6. 17 4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṁ kariṣyati na veti sakto vāmarṣito dattaṁ pratyādāsyati na veti sa ubhayato ,"'narthasaṁśayaḥ |"
6.6. 17 5 ityauddālaker ubhayatoyogāḥ ||
6.6. 18 1 bābhravīyāstu |
6.6. 18 2 yatrābhigamane artho 'nabhigamane ca saktād arthaḥ sa ubhayato 'rthaḥ |
6.6. 18 3 yatrābhigamane niṣphalo vyayo 'nabhigamane ca niṣpratīkāro 'narthaḥ sa ubhayato 'narthaḥ |
6.6. 18 4 yatrābhigamane nirvyayo dāsyati na veti saṁśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṁśayaḥ |
6.6. 18 5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṁśayo 'nabhigamane ca krodhād anarthaṁ kariṣyati na veti ,«sa ubhayato 'narthasaṁśayaḥ ||»
6.6. 19 1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṁśayo 'nyato 'rtho 'nyato 'narthasaṁśaya iti ṣaṭsaṁkīrṇayogāḥ ,||
6.6. 20 1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṁśayo gurur anarthapraśamo vā tataḥ pravarteta ||
6.6. 21 1 evaṁ dharmakāmavapyanayaiva yuktyodāharet |
6.6. 21 2 saṁkirecca paraspareṇa vyatiṣañjayec cetyubhayatoyogāḥ ||
6.6. 22 1 sambhūya ca viṭāḥ parigṛhṇantyekām asau goṣṭhīparigrahaḥ |
6.6. 22 2 sā teṣām itastataḥ saṁsṛjyamānā pratyekaṁ saṁgharṣād arthaṁ nirvartayet |
6.6. 22 3 suvasantakādiṣu ca yoge yo me imam amuṁ ca saṁpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet |
6.6. 22 4 teṣāṁ ca saṁgharṣaje abhigamane kāryāṇi lakṣayet |
6.6. 22 5 ekato 'rthaḥ sarvato 'rthaḥ ekato 'narthaḥ sarvato 'nartho 'rdhato 'rthaḥ sarvato 'rthaḥ ardhato 'narthaḥ sarvato 'narthaḥ |
6.6. 22 6 iti samantato yogāḥ ||
6.6. 23 1 arthasaṁśayam anarthasaṁśayaṁ ca pūrvavad yojayet |
6.6. 23 2 saṁkirecca tathā dharmakāmāvapi |
6.6. 23 3 ity anubandhārthānarthasaṁśayavicārāḥ ||
6.6. 24 1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ ||
6.6. 25 1 sarvāsāṁ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṁ punaḥ sadhānaṁ lābhaviśeṣānubandhā ,«arthānarthānubandhasaṁśayavicārāśceti vaiśikam ||»
6.6. 26 1 bhavataścātra ślokau |
6.6. 26 2 ratyarthāḥ puruṣā yena ratyarthāścaiva yoṣitaḥ ||
6.6. 27 1 śāstrasyārthapradhānatvāt tena yogo 'tra yoṣitām ||
6.6. 28 1 santi rāgaparā nāryaḥ santi cārthaparā api |
6.6. 28 2 prāk tatra varṇito rāgo veśyāyogāśca vaiśike ||
7.1. 1 1 vyākhyātaṁ ca kāmasūtraṁ |
7.1. 1 2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret |
7.1. 1 3 rūpaṁ guṇo vayastyāga iti subhagaṁkaraṇam |
7.1. 1 4 tagarakuṣṭhatālīsapatrakānulepanaṁ subhagaṁkaraṇam |
7.1. 1 5 etair eva supiṣṭair vartim ālipyākṣatailena narakapāle sādhitam añjanaṁ ca |
7.1. 1 6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṁ tailam abhyañjanam |
7.1. 1 7 tadyuktā eva srajaśca |
7.1. 1 8 padmotpalanāgakesarāṇāṁ śoṣitānāṁ cūrṇaṁ madhughṛtābhyām avalihya subhago bhavati |
7.1. 1 9 tānyeva tagaratālīsatamālapatrayuktāny anulepanam |
7.1. 1 10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṁkaraṇam |
7.1. 1 11 tathā bādaraṁ maṇiṁ śaṅkhamaṇiṁ ca teṣāṁ cātharvaṇān yogān gamayet |
7.1. 1 12 vidyātantrācca vidyāyogāt prāptayauvanāṁ paricārikāṁ svāmī saṁvatsaramātram anyato dhārayet |
7.1. 1 13 tato dhāritāṁ bālāṁ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṁharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam |
7.1. 1 14 gaṇikā prāptayauvanāṁ svāṁ duhitaraṁ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṁ ca dadyāt sa ,«pāṇiṁ gṛhṇīyād iti saṁsādhya rakṣayed iti |»
7.1. 1 15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṁ prīyeta |
7.1. 1 16 teṣāṁ kalāgrahaṇe gandharvaśālāyāṁ bhikṣukībhavane tatra tatra ca saṁdarśanayogāḥ |
7.1. 1 17 teṣāṁ yathoktadāyināṁ mātā pāṇiṁ grāhayet |
7.1. 1 18 tat tāvad artham alabhamānā tu svenāpyekadeśena duhitre etad dattam aneneti khyāpayet ||
7.1. 2 1 pracchannaṁ vā taiḥ saṁyojya svayam ajānatī bhūtvā tato viditeṣv evaṁ dharmastheṣu nivedayet |
7.1. 2 2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṁ pratiṣṭhite vayasi saubhāgye ca ,«duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ |»
7.1. 2 3 pāṇigrahaśca saṁvatsaram avyabhicāryas tato yathā kāminī syāt |
7.1. 2 4 ūrdhvam api saṁvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṁ rātriṁ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ ,«saubhāgyavardhanaṁ ca |»
7.1. 2 5 etena raṅgopajīvināṁ kanyā vyākhyātāḥ |
7.1. 2 6 tasmai tu tāṁ dadyur ya eṣāṁ tūryaviśiṣṭam upakuryāt |
7.1. 2 7 iti subhagaṁkaraṇam ||
7.1. 3 1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam |
7.1. 3 2 vātodbhāntapatraṁ mṛtakanirmālyaṁ mayūrāsthicūrṇāvacūrṇaṁ vaśīkaraṇam |
7.1. 3 3 svayaṁmṛtāyā maṇḍalakārikāyāścūrṇaṁ madhusaṁyuktaṁ sahāmalakaiḥ snānaṁ vaśīkaraṇam |
7.1. 3 4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya ,«saṁprayogo vaśīkaraṇam |»
7.1. 3 5 etenaiva rātrau dhūmaṁ kṛtvā taddhūmatiraskṛtaṁ sauvarṇaṁ candramasaṁ darśayati |
7.1. 3 6 etair eva cūrṇitair vānarapurīṣamiśritair yāṁ kanyām avakiret sānyasmai na dīyate |
7.1. 3 7 vacāgaṇḍakāni sahakāratailaliptāni śiṁśapāvṛkṣaskandham utkīrya nidadhyāt |
7.1. 3 8 ṣaḍbhir māsair apanītāni devakāntam anulepanaṁ vaśīkaraṇaṁ cetyācakṣate |
7.1. 3 9 tathā khadirasārajāni śakalāni tanūni yaṁ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti |
7.1. 3 10 gandharvakāntam anulepanaṁ vaśīkaraṇaṁ cetyācakṣate priyaṁgavastagaramiśrāḥ sahakāratailadigdhā nāgakesaravṛkṣam utkīrya ,"ṣaṇmāsanihitā nāgakāntam anulepanaṁ vaśīkaraṇam ityācakṣate |"
7.1. 3 11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṁ dagdham añjanam uṣṭrāsthy añjanikāyāṁ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṁ ,«puṇyaṁ cakṣuṣyaṁ vaśīkaraṇaṁ cetyācakṣate |»
7.1. 3 12 etena śyenabhāsamayūrāsthimayānyañjanāni vyākhyātāni ||
7.1. 4 1 uccaṭākandaś ca yaṣṭīmadhukaṁ ca saśarkareṇa payasā pītvā vṛṣo bhavati |
7.1. 4 2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṁ vṛṣatvayogaḥ |
7.1. 4 3 tathā vidāryāḥ kṣīrikāyāḥ svayaṁguptāyāś ca kṣīreṇa pānam |
7.1. 4 4 tathā piyālabījānāṁ moraṭākṣīravidāryośca kṣīreṇaiva |
7.1. 4 5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṁ paktvā yāvadarthaṁ bhakṣitavān ,«anantāḥ striyo gacchatīty ācakṣate |»
7.1. 4 6 māṣakamalinīṁ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṁ vṛddhavatsāyāḥ goḥ payaḥ siddhaṁ pāyasaṁ madhusarpirbhyām ,«aśitvānantāḥ striyo gacchatīty ācakṣate |»
7.1. 4 7 vidārī svayaṁguptā śarkarāmadhusarpirbhyāṁ godhūmacūrṇena polikāṁ kṛtvā yāvadarthaṁ bhakṣitavān anantāḥ striyo gacchatīty ,"ācakṣate |"
7.1. 4 8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṁ siddhaṁ madhusarpirbhyāṁ plāvitaṁ yāvadartham iti samānaṁ pūrveṇa |
7.1. 4 9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṁguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca ,«pakvaṁ pāyasaṁ yāvadarthaṁ prāśitam iti samānaṁ pūrveṇa |»
7.1. 4 10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṁ payasa iti ṣaḍaṅgam amṛtaṁ medhyaṁ ,«vṛṣyam āyuṣyaṁ yuktarasam ity ācakṣate |»
7.1. 4 11 śatāvarīśvadaṁṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṁ prāśanaṁ medhyaṁ vṛṣyam ,"āyuṣyaṁ yuktarasam ity ācakṣate |"
7.1. 4 12 śatāvaryāḥ śvadaṁṣṭrāyāḥ śrīparṇīphalānāṁ ca kṣuṇṇānāṁ caturguṇe jale pāka ā prakṛtyavasthānāt |
7.1. 4 13 śvadaṁṣṭrācūrṇasamanvitaṁ tatsamam eva yavacūrṇaṁ prātar utthāya dvipalikam anudinaṁ prāśnīyān medhyaṁ vṛṣyam āyuṣyaṁ ,«yuktarasam ity ācakṣate ||»
7.1. 5 1 āyurvedācca vedācca vidyātantrebhya eva ca |
7.1. 5 2 āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ ||
7.1. 6 1 na prayuñjīta saṁdigdhān na śarīrātyayāvahān |
7.1. 6 2 na jīvaghātasambaddhān nāśucidravyasaṁyutān ||
7.1. 7 1 tathā yuktān prayuñjīta śiṣṭair api na ninditān |
7.1. 7 2 brāhmaṇaiśca suhṛdbhiśca maṅgalair abhinanditān ||
7.2. 1 0 caṇḍavegāṁ rañjayitum aśaknuvan yogān ācaret ||
7.2. 2 0 ratasyopakrame saṁbādhasya kareṇopamardanaṁ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam ||
7.2. 3 0 aupariṣṭakaṁ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam ||
7.2. 4 0 apadravyāṇi vā yojayet ||
7.2. 5 0 tāni suvarṇarajatatāmrakālāyasagajadantagavaladravyamayāṇi trāpuṣāṇi saisakāni ca mṛdūni śītavīryāṇi vṛṣyāṇi karmasahiṣṇūni ,«bhavantīti bābhravīyā yogāḥ ||»
7.2. 6 0 dārumayāni sāmyataśceti vātsyāyanaḥ ||
7.2. 7 0 liṅgapramāṇāntaraṁ bindubhiḥ karkaśaparyantaṁ bahulaiḥ syāt ||
7.2. 8 0 eta eva dve saṁghāṭī ||
7.2. 9 0 triprabhṛti yāvatpramāṇaṁ vā cūḍakaḥ ||
7.2. 10 0 ekām eva latikāṁ pramāṇavaśena veṣṭayed ityekacūḍakaḥ ||
7.2. 11 0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṁ baddhaḥ kañcuko jālakaṁ vā ||
7.2. 12 0 tadabhāve alābūnālakaṁ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir ,"āmalakāsthibhiḥ saṁyuktetyapaviddhayogāḥ ||"
7.2. 13 0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṁ liṅgasya karṇayor iva vyadhanaṁ bālasya ||
7.2. 14 0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṁ tāvad udake tiṣṭhet ||
7.2. 15 0 vaiśadyārthaṁ ca tasyāṁ rātrau nirbandhād vyavāyaḥ ||
7.2. 16 0 tataḥ kaṣāyair ekadināntaritaṁ śodhanam ||
7.2. 17 0 vetasakuṭajaśaṅkubhiḥ krameṇa vardhamānasya vardhanair bandhanam ||
7.2. 18 0 yaṣṭīmadhukena madhuyuktena śodhanam ||
7.2. 19 0 tataḥ sīsapatrakarṇikayā vardhayet ||
7.2. 20 0 mrakṣayed bhallātakataileneti vyadhanayogāḥ ||
7.2. 21 0 tasminn anekākṛtivikalpānyapadravyāṇi yojayet ||
7.2. 22 0 vṛttam ekato vṛttam udūkhalakaṁ kusumakaṁ kaṇṭakitaṁ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṁ bhramarakaṁ śṛṅgāṭakam anyāni ,«vopāyataḥ karmataśca bahukarmasahatā caiṣāṁ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam ||»
7.2. 23 0 evaṁ vṛkṣajānāṁ jantūnāṁ śūkair upaliptaṁ liṅgaṁ daśarātraṁ tailena mṛditaṁ punaḥ punar upaliptaṁ punaḥ pramṛditam iti ,«jātaśophaṁ khaṭvāyām adhomukhastad antare lambayet ||»
7.2. 24 0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṁ sopakrameṇa niṣpādayet ||
7.2. 25 0 sa yāvajjīvaṁ śūkajo nāma śopho viṭānām ||
7.2. 26 0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṁ māsikaṁ vardhanam ||
7.2. 27 0 etair eva kaṣāyaiḥ pakvena tailena parimardanaṁ ṣaṇmāsyam ||
7.2. 28 0 dāḍimatrapusabījāni vālukaṁ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṁ pariṣeko vā ||
7.2. 29 0 tāṁstāṁśca yogān āptebhyo budhyeteti vardhanayogāḥ ||
7.2. 30 0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṁ kāmayeta ||
7.2. 31 0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṁbādhāṁ gacchato rāgo ,«naśyati ||»
7.2. 32 0 gopālikābahupādikājihvikācūrṇair māhiṣatakrayuktaiḥ snāyāyāṁ gacchato rāgo naśyati ||
7.2. 33 0 nīpāmrātakajambūkusumayuktam anulepanaṁ daurbhāgyakaraṁ srajaśca ||
7.2. 34 0 kokilākṣaphalapralepo hastinyāḥ saṁhatam ekarātraṁ karoti ||
7.2. 35 0 padmotpalakandasarjakasugandhacūrṇāni madhunā piṣṭāni lepo mṛgyā viśālīkaraṇam ||
7.2. 36 0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṁ śvetīkaraṇam ||
7.2. 37 0 madayantikākuṭajakāñjanikāgirikarṇikāślakṣṇaparṇīmūlaiḥ snānāṁ keśapratyānayanam ||
7.2. 38 0 etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṁ krameṇāsya pratyānayanam ||
7.2. 39 0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati ||
7.2. 40 0 madayantikādīnyeva pratyānayanam ||
7.2. 41 0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṁ vaṁśaṁ vādayato yā śabdaṁ śṛṇoti sā vaśyā bhavati ||
7.2. 42 0 dhattūraphalayukto 'bhyavahāra unmādakaraḥ ||
7.2. 43 0 guḍo jīrṇitaśca pratyānayanam ||
7.2. 44 0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṁ spṛśati tan na dṛśyate ||
7.2. 45 0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṁ kṣīravarṇaṁ bhavati ||
7.2. 46 0 harītakyāmrātakayoḥ śravaṇapriyaṁgukābhiśca piṣṭābhir liptāni lohabhāṇḍāni tāmrībhavanti ||
7.2. 47 0 śravaṇapriyaṁgukātailena dukūlasarpanirmokeṇa vartyā dīpaṁ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante ||
7.2. 48 0 śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṁ yaśasyam āyuṣyam ||
7.2. 49 0 brāhmaṇānāṁ praśastān āmāśiṣaḥ ||
7.2. 50 1 pūrvaśāstrāṇi saṁdṛśya prayogān upasṛtya ca |
7.2. 50 2 kāmasūtram idaṁ yatnāt saṁkṣepeṇa nirveśitam ||
7.2. 51 1 dharmam arthaṁ ca kāmaṁ ca pratyayaṁ lokam eva ca |
7.2. 51 2 paśyatyetasya tattvajño na ca rāgāt pravartate ||
7.2. 52 1 adhikāravaśād uktā ye citrā rāgavardhanāḥ |
7.2. 52 2 tadanantaram atraiva te yatnād vinivāritāḥ ||
7.2. 53 1 na śāstram astītyetena prayogo hi samīkṣyate |
7.2. 53 2 śāstrārthān vyāpino vidyāt prayogāṁstv ekadeśikān ||
7.2. 54 1 bābhravīyāṁśca sūtrārthān āgamaṁ suvimṛśya ca |
7.2. 54 2 vātsyāyanaścakāredaṁ kāmasūtraṁ yathāvidhi ||
7.2. 55 1 tad etad brahmacaryeṇa pareṇa ca samādhinā |
7.2. 55 2 vihitaṁ lokayātrāyai na rāgārtho 'sya saṁvidhiḥ ||
7.2. 56 1 rakṣandharmārthakāmānāṁ sthitiṁ svāṁ lokavartinīm |
7.2. 56 2 asya śāstrasya tattvajño bhavatyeva jitendriyaḥ ||
7.2. 57 1 tad etat kuśalo vidvān dharmārthāvavalokayan |
7.2. 57 2 nātirāgātmakaḥ kāmī prayuñjānaḥ prasidhyati ||
  • 0

Понятие сутры в ведийских писаниях

Краткое, недвусмысленное, содержательное, всесторонне обращённое,
Лишённое пустословия и безупречное — [так] знатоки сутр знают сутру.

अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥

alpakṣaramasaṃdigdhaṃ saravadviśvatomukham |
astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ ||

Автор: Понятие сутры в ведийских писаниях

  • 0