кена упанишада (Поиск по тегам)

Перевод Кена упанишады

Сейчас Кена упанишада

॥ atha kenopaniṣat ॥

keneṣitaṃ — Кем побужденный?


АУМ! Пусть наполнятся мои члены, речь, прана, глаза, уши, а также сила и все чувства.
Всё [есть] Брахман, как сказано в Упанишадах. Да не отвергну я Брахмана, да не отвергнет меня Брахман. Да не будет мне отвержение, да не будет мне отвержение!
Те добродетели, которые описаны в Упанишадах и сосредоточены в том Атмане, пусть они будут во мне. Пусть будут во мне.
АУМ! Умиротворение, умиротворение, умиротворение.


oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi ।
sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ।
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


Первая глава

prathamaḥ khaṇḍaḥ


1.1. АУМ! Кем побужденный и принуждаемый ум движется [Ш: к объектам]? Кем запряженный (Ш: запускаемый) начальный вдох движется?
Кем побужденную эту речь говорят? Кто это Божество, [которое] глаз и ухо связывает [с объектом] (Ш: запускает)?


oṃ keneṣitaṃ patati preṣitaṃ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ ।
keneṣitāṃ vācamimāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti ॥1॥


1.2. От того, что [является] ухом уха, умом ума, речью речи, дыханием дыхания, глазом глаза, (Ш: области применения уха и т.д.)
Освободившись, мудрые, покинув этот мир, становятся бессмертными.


śrotrasya śrotraṃ manaso mano yadvāco ha vācaṃ sa u prāṇasya prāṇaḥ cakṣuṣaścakṣuḥ |
atimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥2॥


1.3. Туда не проникает ни глаз, ни речь, не проникает ум.
Мы не знаем и не постигаем, как можно это преподать.


na tatra cakṣurgacchati na vāggacchati no manaḥ ।
na vidmo na vijānīmo yathaitadanuśiṣyāt ॥3॥


1.4. Поистине Оно иное, чем известное, а также выше чем неизвестное.
Так мы слышали от древних [мудрецов], которые нам это объяснили.


anyadeva tadviditādatho aviditādadhi ।
iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire ॥4॥


1.5. То, что речью не выражается, но чем выражается речь,
Познай, То — Брахман, а не это, чему здесь (Ш: idam — в этом мире) поклоняются.


yadvācā'nabhyuditaṃ yena vāgabhyudyate ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥5॥


1.6. Что умом не мыслится, но чем, [как] говорят, мыслим ум,
Познай, То — Брахман, а не это, чему здесь поклоняются.


yanmanasā na manute yenāhurmano matam ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥6॥


1.7. То, что глазом не видится, но чем глаза видят,
Познай, То — Брахман, а не это, чему здесь поклоняются.


yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥7॥


1.8. Что ухом не слышится, но чем ухо слышит,
Познай, То — Брахман, а не это, чему здесь поклоняются.


yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥8॥


1.9. Что не дышит дыханием, но чем дыхание направляется,
Познай, То — Брахман, а не это, чему здесь поклоняются.


yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥9॥


Так [заканчивается] первая глава Кена упанишады.

॥ iti kenopaniṣadi prathamaḥ khaṇḍaḥ ॥



Вторая глава

dvitīyaḥ khaṇḍaḥ


2.1. Если ты думаешь: «Я хорошо знаю Брахмана», то только его малую форму ты несомненно узнал.
Которая у него [проявляется] как ты, которая у него [проявляется] в божествах. Сейчас же тебе следует [это] обдумывать. Я считаю [Брахмана] известным.


yadi manyase suvedeti dabhramevāpi nūnaṃ tvaṃ vettha brahmaṇo rūpam ।
yadasya tvaṃ yadasya deveṣvatha nu mīmāṃsyemeva te manye viditam ॥1॥


2.2. Я не думаю, что хорошо (Ш: с основанием) познал [Брахмана], но я и не знаю, что я не знаю.
Кто из нас То знает, [тот] То знает, но он и не знает, что он не знает.


nāhaṃ manye suvedeti no na vedeti veda ca ।
yo nastadveda tadveda no na vedeti veda ca ॥2॥


2.3. Кому [То] неизвестно — тому известно. Кому известно, — тот не знает.
У познающих [То] не познано, у не познающих [То] познано.


yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ ।
avijñātaṃ vijānatāṃ vijñātamavijānatām ॥3॥


2.4. То известно, [будучи] познанным в каждом понимании [Ш: как наблюдаемом Атманом], ибо ведёт к бессмертию.
Собственными [действиями] обретается сила [Ш: сопротивляться смерти], знанием обретается бессмертие.


pratibodhaviditaṃ matamamṛtatvaṃ hi vindate ।
ātmanā vindate vīryaṃ vidyayā vindate'mṛtam ॥4॥


2.5. Если здесь (в этом мире) [человек] познал [Брахмана], то есть истинное [существование]. Если здесь (в этом мире) не познал [Брахмана], великая гибель [ожидает его].
Сущее за сущим распознав, мудрые становятся бессмертными, уходя из этого мира.


iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ ।
bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥5॥


Так [заканчивается] вторая глава Кена упанишады.

॥ iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ॥



Третья глава

tṛtīyaḥ khaṇḍaḥ


3.1. Именно Брахман для божеств одержал победу [над асурами]. Именно при победе того Брахмана божества становились великими.
Они увидели: «Эта победа — только наша, это величие — только наше».


brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta (denom.impf.)|
ta aikṣantāsmākamevāyaṃ vijayo'smākamevāyaṃ mahimeti ॥1॥


3.2. Именно То (Брахман) узнало их [мысли]. Именно То проявилось [перед ними], но они не узнали [То, но подумали]: «Что это за Якша (необычайное Существо)?».


taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṃ yakṣamiti ॥2॥


3.3. Они сказали Агни (огню): «О всезнающий, [посмотри на] это и узнай, что это за Якша». [Агни ответил]: «Да будет так».


te'gnimabruvan jātaveda etadvijānīhi kimidaṃ yakṣamiti tatheti ॥3॥


3.4. [Агни] приблизился к Тому. Тот (Якша) спросил: «Кто Ты?».
(Агни) ответил: «Я — Агни! Я — всезнающий!»


tadabhyadravattamabhyavadatko'sīty-
agnirvā ahamasmītyabravījjātavedā vā ahamasmīti ॥4॥


3.5. «Что в тебе твоя сила?» — [спросил Якша].
«Я могу сжечь всё, что есть на этой земле,» — [ответил Агни].


tasmiṃstvayi kiṃ vīryamityapīdaṃ-
sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti ॥5॥


3.6. [Якша] положил перед ним травинку [и сказал]: «Сожги её».
К ней он ринулся со всей скоростью, но не смог сжечь её.
После же он вернулся [к божествам и сказал]: «Я не смог узнать, что это за Якша».


tasmai tṛṇaṃ nidadhāvetaddaheti ।
tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ-
sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ॥6॥


3.7. Затем Ваю (ветру) они сказали: «О Ваю, узнай, что это за Якша!». [Ваю ответил]: «Да будет так».


atha vāyumabruvanvāyavetadvijānīhi kimetadyakṣamiti tatheti ॥7॥


3.8. [Ваю] приблизился к Тому. Тот (Якша) спросил: «Кто Ты?».
(Ваю) ответил: 'Я — Ваю! Я — возрастаю в пространстве!"


tadabhyadravattamabhyavadatko'sīti-
vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ॥8॥


3.9. «Что в тебе твоя сила?» — [спросил Якша].
«Я могу поднять всё, что есть на этой земле», — [ответил Ваю].


tasmiṃstvayi kiṃ vīryamityapīdaṃ
sarvamādadīya yadidaṃ pṛthivyāmiti ॥9॥


3.10. [Якша] положил перед ним травинку [и сказал]: «Подними её».
К ней он ринулся со всей скоростью, но не смог поднять её.
После же он вернулся [к божествам и сказал]: «Я не смог узнать, что это за Якша».


tasmai tṛṇaṃ nidadhāvetadādatsveti-
tadupapreyāya sarvajavena tanna śaśākādatum |
sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ॥ 10 ॥


3.11. Затем Индре они сказали: «О могущественный, узнай, что это за Якша!».
[Индра ответил]: «Да будет так». К тому (Якше) приблизился [Индра, но Якша], от него скрылся.


athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti
tatheti
tadabhyadravattasmāttirodadhe ॥11॥


3.12. В том пространстве ему явилась женщина — великолепно сияющая Ума, дочь Владыки зимы (Гималаи).
[Индра] спросил её: «Что это за Якша?».


sa tasminnevākāśe striyamājagāma bahuśobhamānāmumāṃ haimavatīṃ-
tāṃhovāca kimetadyakṣamiti ॥12॥


Так [заканчивается] третья глава Кена упанишады.

॥ iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ॥



Четвертая глава

caturthaḥ khaṇḍaḥ


4.1. Она сказала: «Брахман. Вы становитесь великими при этой победе Брахмана».
Вот так [Индра] постиг: "[Это был] Брахман".


sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti
tato haiva vidāñcakāra brahmeti ॥1॥


4.2. Поэтому эти божества словно превосходят других божеств, потому что именно они — Агни, Ваю, Индра — наиболее близко коснулись Того, потому что они первыми познали (Ш: vidāñcakur) Того: "[Это был] Брахман".


tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥2॥


4.3. Поэтому Индра же превосходит других божеств, потому что он наиболее близко коснулся Того, потому что он первым познал (Ш: vidāñcakur) Того: "[Это был] Брахман".


tasmādvā indro'titarāmivānyāndevān sahyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥3॥


4.4. О Нем (Брахмане) это наставление: «Это (Брахман) подобно тому, что вспыхивает в молнии! Это подобно [тому, что] моргает [глазом]!». Это о божествах.


tasyaiṣa ādeśo yadetadvidyuto vyadyutadā3 itīn nyamīmiṣadā3 ityadhidaivatam ॥4॥


4.5. Теперь о своем (теле). Это (Брахман) — то, к чему как бы идёт ум. И благодаря этому [ищущий] постоянно помнит об Этом. Намерение [ведет его к Этому].


athādhyātmaṃ yadetadgacchatīva ca mano'nena caitadupasmaratyabhīkṣṇaṃ saṅkalpaḥ ॥5॥


4.6. То называют как «Желание Того».
«Желание Того» — так [Оно] должно почитаться.
Кто это так знает, к тому все существа стремятся под [защиту].


taddha tadvanaṃ nāma-
tadvanamityupāsitavyaṃ-
sa ya etadevaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti ॥6॥


4.7. [Ученик сказал:]: «О, поведай упанишаду!». [Учитель ответил]: «Эта упанишада о Брахмане рассказана. Мы полностью поведали ту упанишаду».


upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva ta upaniṣadamabrūmeti ॥7॥


4.8. Основа той (упанишады) — аскеза, контроль чувств, [правильное] деяние. Веды — все члены, а истина — обитель.


tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ॥8॥


4.9. Кто эту [упанишаду] так знает, уничтожив грех, в бесконечном высшем мире утверждается в победе. [Воистину] утверждается!


yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ॥9॥


Так [заканчивается] четвертая глава Кена упанишады.

॥ iti kenopaniṣadi caturthaḥ khaṇḍaḥ ॥



АУМ! Пусть наполнятся мои члены, речь, прана, глаза, уши, а также сила и все чувства.
Всё [есть] Брахман, как сказано в Упанишадах. Да не отвергну я Брахмана, да не отвергнет меня Брахман. Да не будет мне отвержение, да не будет мне отвержение!
Те добродетели, которые описаны в Упанишадах и сосредоточены в том Атмане, пусть они будут во мне. Пусть будут во мне.
АУМ! Умиротворение, умиротворение, умиротворение.


oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi ।
sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākārodanirākaraṇamastvanirākaraṇaṃ me'stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ।
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


Так [заканчивается] Кена упанишада.

॥ iti kenopaniṣad ॥



Авторы перевода:

  • Виктор Кочергин
  • Иван Толчельников

Кена упанишада

॥ अथ केनोपनिषत् ॥
॥ atha kenopaniṣat ॥


ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi ।
sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ।


ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


प्रथमः खण्डः

ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥
oṃ keneṣitaṃ patati preṣitaṃ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ ।
keneṣitāṃ vācamimāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti ॥ 1 ॥

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः चक्षुषश्चक्षुः |
अतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥
śrotrasya śrotraṃ manaso mano yadvāco ha vācaṃ sa u prāṇasya prāṇaḥ cakṣuṣaścakṣuḥ |
atimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 2 ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
na tatra cakṣurgacchati na vāggacchati no manaḥ ।
na vidmo na vijānīmo yathaitadanuśiṣyāt ॥ 3 ॥

अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥
anyadeva tadviditādatho aviditādadhi ।
iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire ॥ 4 ॥

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
yadvācā'nabhyuditaṃ yena vāgabhyudyate ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 5 ॥

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥
yanmanasā na manute yenāhurmano matam ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 6 ॥

यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥
yaccakṣuṣā na paśyati yena cakṣūm̐ṣi paśyati ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 7 ॥

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 8 ॥

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate ।
tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 9 ॥

॥ इति केनोपनिषदि प्रथमः खण्डः ॥
॥ iti kenopaniṣadi prathamaḥ khaṇḍaḥ ॥


द्वितीयः खण्डः
dvitīyaḥ khaṇḍaḥ


यदि मन्यसे सुवेदेति दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेष्वथ नु मीमाँस्येमेव ते मन्ये विदितम् ॥ १ ॥
yadi manyase suvedeti daharamevāpi nūnaṃ tvaṃ vettha brahmaṇo rūpam ।
yadasya tvaṃ yadasya deveṣvatha nu mīmām̐syemeva te manye viditam ॥ 1 ॥


नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥
nāhaṃ manye suvedeti no na vedeti veda ca ।
yo nastadveda tadveda no na vedeti veda ca ॥ 2 ॥


यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ ।
avijñātaṃ vijānatāṃ vijñātamavijānatām ॥ 3 ॥


प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
pratibodhaviditaṃ matamamṛtatvaṃ hi vindate ।
ātmanā vindate vīryaṃ vidyayā vindate'mṛtam ॥ 4 ॥


इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ ।
bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 5 ॥


॥ इति केनोपनिषदि द्वितीयः खण्डः ॥
॥ iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ॥


तृतीयः खण्डः
tṛtīyaḥ khaṇḍaḥ


ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ १ ॥
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta ॥ 1 ॥


त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।
तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥
ta aikṣantāsmākamevāyaṃ vijayo'smākamevāyaṃ mahimeti ।
taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṃ yakṣamiti ॥ 2 ॥


तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति ॥ ३ ॥
te'gnimabruvan jātaveda etadvijānīhi kimidaṃ yakṣamiti tatheti ॥ 3 ॥


तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४ ॥
tadabhyadravattamabhyavadatko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti ॥ 4 ॥


तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥
tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti ॥ 5 ॥


तस्मै तृणं निदधावेतद्दहेति ।
तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६ ॥
tasmai tṛṇaṃ nidadhāvetaddaheti ।
tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ॥ 6 ॥


अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥
atha vāyumabruvanvāyavetadvijānīhi kimetadyakṣamiti tatheti ॥ 7 ॥


तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८ ॥
tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ॥ 8 ॥


तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९ ॥
tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvamādadīya yadidaṃ pṛthivyāmiti ॥ 9 ॥


तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादतुम् |
स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १० ॥
tasmai tṛṇaṃ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādatum |
sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ॥ 10 ॥


अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११ ॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe ॥ 11 ॥


स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२ ॥
sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐
haimavatīṃ tām̐hovāca kimetadyakṣamiti ॥ 12 ॥


॥ इति केनोपनिषदि तृतीयः खण्डः ॥
॥ iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ॥


चतुर्थः खण्डः
caturthaḥ khaṇḍaḥ


सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥
sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti ॥ 1 ॥


तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २ ॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥ 2 ॥


तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान् सह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३ ॥
tasmādvā indro'titarāmivānyāndevān sahyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥ 3 ॥


तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३[१]इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā3[1]itīn nyamīmiṣadā3 ityadhidaivatam ॥ 4 ॥


अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५ ॥
athādhyātmaṃ yaddetadgacchatīva ca mano'nena caitadupasmaratyabhīkṣṇam̐ saṅkalpaḥ ॥ 5 ॥


तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनँ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥
taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhi hainam̐ sarvāṇi bhūtāni saṃvāñchanti ॥ 6 ॥


उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva ta upaniṣadamabrūmeti ॥ 7 ॥


तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥
tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ॥ 8 ॥


यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥
yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ॥ 9 ॥


॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
॥ iti kenopaniṣadi caturthaḥ khaṇḍaḥ ॥


ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi ।
sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākārodanirākaraṇamastvanirākaraṇaṃ me'stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ।


ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


॥ इति केनोपनिषद् ॥
॥ iti kenopaniṣad ॥