кайвалья (Поиск по тегам)

Кайвалья упанишада

अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच।
अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा ।
सद्भि सेव्यमानां निगूढाम्।
यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान्॥ ||१||
athāśvalāyano bhagavantaṃ parameṣṭhinamupasametyovāca । adhīhi bhagavanbrahmavidyāṃ variṣṭhāṃ sadā ।
sadbhi sevyamānāṃ nigūḍhām ।
yathā'cirātsarvapāpaṃ vyapohya parātparaṃ puruṣaṃ yāti vidvān॥ ||1||

तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ॥ ||२||
tasmai sa hovāca pitāmahaśca śraddhābhaktidhyānayogādavaihi ॥ ||2||

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ ||३||
na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ ।
pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yadyatayo viśanti ॥ ||3||

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ||४||
vedāntavijñānasuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ ।
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ ||4||

विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरः शरीरः ।
अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ||५||
viviktadeśe ca sukhāsanasthaḥ śuciḥ samagrīvaśiraḥ śarīraḥ ।
antyāśramasthaḥ sakalendriyāṇi nirudhya bhaktyā svaguruṃ praṇamya ॥ ||5||

हत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ ||६||
hatpuṇḍarīkaṃ virajaṃ viśuddhaṃ vicintya madhye viśadaṃ viśokam ।
acintyamavyaktamanantarūpaṃ śivaṃ praśāntamamṛtaṃ brahmayonim ॥ ||6||

तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।
उमासहायं परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ||७||
tamādimadhyāntavihīnamekaṃ vibhuṃ cidānandamarūpamadbhutam ।
umāsahāyaṃ parameśvaraṃ prabhu trilocanaṃ nīlakaṇṭhaṃ praśāntam ।
dhyātvā munirgacchati bhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt ॥ ||7||

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ||८||
sa brahmā sa śivaḥ sendraḥ so'kṣaraḥ paramaḥ svarāṭ ।
sa eva viṣṇuḥ sa prāṇaḥ sa kālo'gniḥ sa candramāḥ ॥ ||8||

स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ||९||
sa eva sarvaṃ yadbhūtaṃ yacca bhavyaṃ sanātanam ।
jñātvā taṃ mṛtyumatyeti nānyaḥ panthā vimuktaye ॥ ||9||

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्ब्रह्म परमं याति नान्येन हेतुना॥ ||१०||
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani ।
saṃpaśyanbrahma paramaṃ yāti nānyena hetunā ॥ ||10||

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ||११||
ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
jñānanirmathanābhyāsātpāpaṃ dahati paṇḍitaḥ ॥ ||11||

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ ||१२||
sa eva māyāparimohitātmā śarīramāsthāya karoti sarvam ।
striyannapānādivicitrabhogaiḥ sa eva jāgratparitṛptimeti ॥ ||12||

स्वप्ने स जीवः सुखदु:खभोक्ता स्वमायया कल्पितजीवलोके ।
सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ ||१३||
svapne sa jīvaḥ sukhadu:khabhoktā svamāyayā kalpitajīvaloke ।
suṣuptikāle sakale vilīne tamo'bhibhūtaḥ sukharūpameti ॥ ||13||

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥ ||१४||
punaśca janmāntarakarmayogātsa eva jīvaḥ svapiti prabuddhaḥ ।
puratraye krīḍati yaśca jīvastatastu jātaṃ sakalaṃ vicitram ।
ādhāramānandamakhaṇḍabodhaṃ yasmim̐llayaṃ yāti puratrayaṃ ca ॥ ||14||

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ ||१५||
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṃ vāyuryotirāpaśca pṛthvī viśvasya dhāriṇī ॥ ||15||

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ||१६||
yatparaṃ brahma sarvātmā viśvasyāyatanaṃ mahat ।
sūkṣmātsūkṣmataraṃ nityaṃ tattvameva tvameva tat ॥ ||16||

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्मास्मिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ||१७||
jāgratsvapnasuṣuptyādiprapañcaṃ yatprakāśate ।
tadbrahmāsmiti jñātvā sarvabandhaiḥ pramucyate ॥ ||17||

त्रिषु धामसु योद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ||१८||
triṣu dhāmasu yodbhogyaṃ bhoktā bhogaśca yadbhavet ।
tebhyo vilakṣaṇaḥ sākṣī cinmātro'haṃ sadāśivaḥ ॥ ||18||

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्यहम् ॥ ||१९||
mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭhitam ।
mayi sarvaṃ layaṃ yāti tadbrahmādvayamasyaham ॥ ||19||

अणोरणीयानमेव तद्वन्महान विश्वमहं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ||२०||
aṇoraṇīyānameva tadvanmahāna viśvamahaṃ vicitram ।
purātano'haṃ puruṣo'hamīśo hiraṇmayo'haṃ śivarūpamasmi ॥ ||20||

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् ॥ ||२१||
apāṇipādo'hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ ।
ahaṃ vijānāmi viviktarūpo na cāsti vettā mama citsadāham॥ ||21||

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ ||२२||
vedairanekairahameva vedyo vedāntakṛdvedavideva cāham ॥ ||22||

न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ।
न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ॥ ||२३||
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddhirasti ।
na bhūmirāpo na ca vahnirasti na cānilo me'sti na cāmbaraṃ ca ॥ ||23||

एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम्॥ ||२४||
evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalamadvitīyam ।
samastasākṣiṃ sadasadvihīnaṃ prayāti śuddhaṃ paramātmarūpam ॥ ||24||

यः शतरुद्रियमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आत्मपूतो भवति स सुरापानात्पूतो भवति स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवत्यत्याश्रमी सर्वदा सकृद्धा जपेत् ॥ ||२५||
yaḥ śatarudriyamadhīte so'gnipūto bhavati sa vāyupūto bhavati sa ātmapūto bhavati sa surāpānātpūto bhavati sa brahmahatyāyāḥ pūto bhavati sa suvarṇasteyātpūto bhavati sa kṛtyākṛtyātpūto bhavati tasmādavimuktamāśrito bhavatyatyāśramī sarvadā sakṛddhā japet ॥ ||25||

अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् ।
तस्मादेवं विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति ॥ ||२६||
anena jñānamāpnoti saṃsārārṇavanāśanam ।
tasmādevaṃ viditvainaṃ kaivalyaṃ padamaśnute kaivalyaṃ padamaśnuta iti ॥ ||26||

Кайвалья

Комментарий Вачаспати Мишры (Таттва Каумуди)

Кайвалья — полное устранение трех видов страдания, невозможное у интеллекта и т.д.
Поскольку страдание и т.д. является самой сущностью [интеллекта и т.д. из-за гун], каким образом возможно избавление интеллекта от страдания. У того, что превосходит то (интеллект и т.д.) и отличается от них по сущности, поэтому есть возможность избавиться [от страдания]. Оттого «действие, направленное на достижение отъединения» [описываются] в Ведах и у мудрецов.

Кайвалья - определение из Таттва Каумуди комментарий Вачаспати Мишры


Комментарий Гаудапады


Кайвалья — состояние кевалы (отъединенности, единственности). У той деятельности, которая является причиной кайвальи, направленность на самоотъединение. Кайвалья есть Атман. Потому что и мудрец и не мудрец пытаются уйти из сансары. С этими основаниями Атман независим от тела.

Кайвалья комментарий Гаудапады