Классификация упанишад по ведам согласно Муктика упанишаде
Текст Муктика-Упанишады
aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa mudgalākṣamālikātripurāsaubhāgyabahvṛcā nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ vāṅme manasīti śāntiḥ ॥1॥
īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥2॥
kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ saha nāvavatviti śāntiḥ ॥3॥
kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānāmupaniṣadānāmāpyāyantviti śāntiḥ ॥4॥
praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥5॥
*Мангала — зачин из нескольких строк, заканчивающихся шанти-мантрой.
Мангалы подробно рассмотрены в статье о соответствии упанишад Ведам
2.1. Айтарея, Каушитаки, Надабинду, Атмапрабодха, Нирвана, Мудгала, Акшамалика, Трипура, Саубхагья и Бахврича – десять упанишад, относящихся к Ригведе. “Моя речь в уме” – такова [мангала] умиротворения.
aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa mudgalākṣamālikātripurāsaubhāgyabahvṛcā nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ vāṅme manasīti śāntiḥ ॥1॥
2.2. Ишавасья, Брихадараньяка, Джабала, Хамса, Парамахамса, Субала, Мантрика, Нираламба, Тришикхи, Брахманамандала, Брахманадвая, Тарака, Пайнгала, Бхикшу, Турийятита, Адхьятматара, Сараяджнявалкья, Шатьяяни и Муктика – девятнадцать упанишад, относящихся к Шукла Яджурведе. “То полнота” – такова [мангала*] умиротворения.
īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥2॥
2.3. Катха-валли?, Тайттирия, Брахма, Кайвалья, Шветашватара, Гарбха, Нараяна, Амритабинду, Амританада, Кала-агнирудра, Кшурика, Сарвасара, Шукарахасья, Теджобинду, Дхьянабинду, Брахмавидья, Йогататтва, Дакшинамурти, Сканда, Шарирака, Йогашикха, Эка-акшара, Акши, Авадхута, Катхарудра, Хридая, Йогакундалини, Панчабрахма, Прана-агнихотра, Вараха, Калисантарана и Сарасватирахасья – тридцать две упанишады, относящиеся к Кришна Яджурведе. “Да будет к нам (учителю и ученику) благосклонен” – такова [мангала] умиротворения.
kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ saha nāvavatviti śāntiḥ ॥3॥
2.4. Кена, Чхандогья, Аруни, Майтраяни, Майтрейи, Ваджрасучика, Йогачудамани, Васудева, Махатсанньяса, Авьякта, Кундика, Савитри, Рудракша, Джабаладаршана, Джабала – шестнадцать упанишад, относящихся к Самаведе. “Пусть наполнятся” – такова [мангала] умиротворения.
kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānāmupaniṣadānāmāpyāyantviti śāntiḥ ॥4॥
2.5. Прашна, Мундака, Мандукья, Атхарваширас, Атхарвашикха, Брихаджабала, Нрисимхатапани, Нарадапаривраджака, Сита, Шарабха, Маханараяна, Рамарахасья, Раматапани, Шандилья, Парамахамсапаривраджака, Аннапурна, Сурьятма, Пашупата, Парабрахма, Трипуратапана, Девибхавана, Брахмаджабала, Ганеша, Махавакья, Гопалатапана, Кришна, Хаягрива, Даттатрея, Гаруда – тридцать одна упанишада, относящаяся к Атхарваведе. “Ушами [нам следует слушать] Благого” – такова [мангала] умиротворения.
praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥5॥
*Мангала — зачин из нескольких строк, заканчивающихся шанти-мантрой.
Мангалы подробно рассмотрены в статье о соответствии упанишад Ведам
Нет комментариев