Муктика упанишада

मुक्तिकोपनिषत्
muktikopaniṣat
ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् । īśādyaṣṭottaraśatavedāntapaṭalāśayam ।
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥ muktikopaniṣadvedyaṃ rāmacandrapadaṃ bhaje ॥

हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । hariḥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । oṃ ayodhyānagare ramye ratnamaṇḍapamadhyame ।
सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् ॥१॥ sītābharatasaumitriśatrughnādyaiḥ samanvitam ॥1॥

सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । sanakādyairmunigaṇairvasiṣṭhādyaiḥ śukādibhiḥ ।
अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥२॥ anyairbhāgavataiścāpi stūyamānamaharniśam ॥2॥

धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् । dhīvikriyāsahasrāṇāṃ sākṣiṇaṃ nirvikāriṇam ।
स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥३॥ svarūpadhyānanirataṃ samādhivirame harim ॥3॥

भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः । bhaktyā śuśrūṣayā rāmaṃ stuvanpapraccha mārutiḥ ।
राम त्वं परमात्मसि सच्चिदानन्दविग्रहः ॥४॥ rāma tvaṃ paramātmasi saccidānandavigrahaḥ ॥4॥

इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । idānīṃ tvāṃ raghuśreṣṭha praṇamāmi muhurmuhuḥ ।
त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये ॥५॥ tvadrūpaṃ jñātumicchāmi tattvato rāma muktaye ॥5॥

अनायासेन येनाहं मुच्येयं भवबन्धनात् । anāyāsena yenāhaṃ mucyeyaṃ bhavabandhanāt ।
कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥६॥ kṛpayā vada me rāma yena mukto bhavāmyaham ॥6॥

साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः । sādhu pṛṣṭaṃ mahābāho vadāmi śṛṇu tattvataḥ ।
वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥७॥ vedānte supratiṣṭho'haṃ vedāntaṃ samupāśraya ॥7॥

वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद । vedāntāḥ ke raghuśreṣṭha vartante kutra te vada ।
हनूमञ्च्हृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥८॥ hanūmañchṛṇu vakṣyāmi vedāntasthitimañjasā ॥8॥

निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । niśvāsabhūtā me viṣṇorvedā jātāḥ suvistarāḥ ।
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥९॥ tileṣu tailavadvede vedāntaḥ supratiṣṭhitaḥ ॥9॥
राम वेदाः कतिविधास्तेषां शाखाश्च राघव । rāma vedāḥ katividhāsteṣāṃ śākhāśca rāghava ।
तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः ॥१०॥ tāsūpaniṣadāḥ kāḥ syuḥ kṛpayā vada tattvataḥ ॥10॥

श्रीराम उवाच । śrīrāma uvāca ।

ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः । ṛgvedādivibhāgena vedāścatvāra īritāḥ ।
तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा ॥११॥ teṣāṃ śākhā hyanekāḥ syustāsūpaniṣadastathā ॥11॥

ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः । ṛgvedasya tu śākhāḥ syurekaviṃśatisaṅkhyakāḥ ।
नवाधिकशतं शाखा यजुषो मारुतात्मज ॥१२॥ navādhikaśataṃ śākhā yajuṣo mārutātmaja ॥12॥

सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप । sahasrasaṅkhyayā jātāḥ śākhāḥ sāmnaḥ parantapa ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥१३॥ atharvaṇasya śākhāḥ syuḥ pañcāśadbhedato hare ॥13॥

एकैकस्यास्तु शाखाया एकैकोपनिषन्मता । ekaikasyāstu śākhāyā ekaikopaniṣanmatā ।
तासामेकामृचं यश्च पठते भक्तितो मयि ॥१४॥ tāsāmekāmṛcaṃ yaśca paṭhate bhaktito mayi ॥14॥

स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । sa matsāyujyapadavīṃ prāpnoti munidurlabhām ।
राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे ॥१५॥ rāma kecinmuniśreṣṭhā muktireketi cakṣire ॥15॥

केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः । kecittvannāmabhajanātkāśyāṃ tāropadeśataḥ ।
अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे ॥१६॥ anyetu sāṅkhyayogena bhaktiyogena cāpare ॥16॥

अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । anye vedāntavākyārthavicārātparamarṣayaḥ ।
सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥१७॥ sālokyādivibhāgena caturdhā muktirīritā ॥17॥

सहोवाच श्रीरामः । sahovāca śrīrāmaḥ ।

कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी । kaivalyamuktirekaiva paramārthikarūpiṇī ।
दुराचाररतो वापि मन्नामभजनात्कपे ॥१८॥ durācārarato vāpi mannāmabhajanātkape ॥18॥

सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् । sālokyamuktimāpnoti na tu lokāntarādikam ।
काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् ॥१९॥ kāśyāṃ tu brahmanāle'sminmṛto mattāramāpnuyāt ॥19॥

पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः । punarāvṛttirahitāṃ muktiṃ prāpnoti mānavaḥ ।
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥२०॥ yatra kutrāpi vā kāśyāṃ maraṇe sa maheśvaraḥ ॥20॥

जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् । jantordakṣiṇakarṇe tu mattāraṃ samupādiśet ।
निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥२१॥ nirdhūtāśeṣapāpaugho matsārūpyaṃ bhajatyayam ॥21॥

सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते । saiva sālokyasārūpyamuktiratyabhidhīyate ।
सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः ॥२२॥ sadācārarato bhūtvā dvijo nityamananyadhīḥ ॥22॥

मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् । mayi sarvātmako bhāvo matsāmīpyaṃ bhajatyayam ।
सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥२३॥ saiva sālokyasārūpyasāmīpyā muktiriṣyate ॥23॥

गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् । gurūpadiṣṭamārgeṇa dhyāyanmadguṇamavyayam ।
मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥२४॥ matsāyujyaṃ dvijaḥ samyagbhajedbhramarakīṭavat ॥24॥

सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा । saiva sāyujyamuktiḥ syādbrahmānandakarī śivā ।
चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् ॥२५॥ caturvidhā tu yā muktirmadupāsanayā bhavet ॥25॥

इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति । iyaṃ kaivalyamuktistu kenopāyena siddhyati ।
माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥२६॥ māṇḍūkyamekamevālaṃ mumukṣūṇāṃ vimuktaye ॥26॥

तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ । tathāpyasiddhaṃ cejjñānaṃ daśopaniṣadaṃ paṭha ।
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥२७॥ jñānaṃ labdhvā cirādeva māmakaṃ dhāma yāsyasi ॥27॥

तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत । tathāpi dṛḍhatā na cedvidjñānasyāñjanāsuta ।
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥२८॥ dvātriṃśākhyopaniṣadaṃ samabhyasya nivartaya ॥28॥

विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ । videhamuktāvicchā cedaṣṭottaraśataṃ paṭha ।
तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः ॥२९॥ tāsāṃ krama saśāntiṃ ca śruṇu vakṣyāmi tattvataḥ ॥29॥

ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । īśakenakaṭhapraśnamuṇḍamāṇḍūkyatittiriḥ ।
ऐतरेयं च च्हान्दोग्यं बृहदारण्यकं तथा ॥१.३०॥ aitareyaṃ ca chāndogyaṃ bṛhadāraṇyakaṃ tathā ॥30॥

ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । brahmakaivalyajābālaśvetāśvo haṃsa āruṇiḥ ।
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥३१॥ garbho nārāyaṇo haṃso bindurnādaśiraḥ śikhā ॥31॥

मैत्रायणी कौषीतकी बृहज्जाबालतापनी । maitrāyaṇī kauṣītakī bṛhajjābālatāpanī ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥३२॥ kālāgnirudramaitreyī subālakṣurimantrikā ॥32॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥३३॥ tejonādadhyānavidyāyogatattvātmabodhakam ॥33॥

परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् । parivrāṭ triśikhī sītā cūḍā nirvāṇamaṇḍalam ।
दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥३४॥ dakṣiṇā śarabhaṃ skandaṃ mahānārāyaṇāhvayam ॥34॥

रहस्यं रामतपनं वासुदेवं च मुद्गलम् । rahasyaṃ rāmatapanaṃ vāsudevaṃ ca mudgalam ।
शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥३५॥ śāṇḍilyaṃ paiṅgalaṃ bhikṣumahacchārīrakaṃ śikhā ॥35॥

तुरीयातीतसंन्यासपरिव्राजाक्षमालिका । turīyātītasaṃnyāsaparivrājākṣamālikā ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥३६॥ avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ॥36॥

सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना । tripurātapanaṃ devītripurā kaṭhabhāvanā ।
हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥३७॥ hṛdayaṃ kuṇḍalī bhasma rudrākṣagaṇadarśanam ॥37॥

तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् । tārasāramahāvākya pañcabrahmāgnihotrakam ।
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥३८॥ gopālatapanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam ॥38॥

शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् । śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍam ।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥३९॥ kalijābālisaubhāgyarahasyaṛcamuktikā ॥39॥

एवमष्टोत्तरशतं भावनात्रयनाशनम् । evamaṣṭottaraśataṃ bhāvanātrayanāśanam ।
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥४०॥ jñānavairāgyadaṃ puṃsāṃ vāsanātrayanāśanam ॥40॥

पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् । pūrvottareṣu vihitatattacchāntipuraḥsaram ।
वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् ॥४१॥ vedavidyāvratasnātadeśikasya mukhātsvayam ॥41॥

गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः । gṛhītvāṣṭottaraśataṃ ye paṭhanti dvijottamāḥ ।
प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥४२॥ prārabdhakṣayaparyantaṃ jīvanmuktā bhavanti te ॥42॥

ततः कालवशादेव प्रारब्धे तु क्षयं गते । tataḥ kālavaśādeva prārabdhe tu kṣayaṃ gate ।
वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥४३॥ vaidehīṃ māmakīṃ muktiṃ yānti nāstyatrasaṃśayaḥ ॥43॥

सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् । sarvopaniṣadāṃ madhye sāramaṣṭottaraśatam ।
सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् ॥४४॥ sakṛcchravaṇamātreṇa sarvāghaughanikṛntanam ॥44॥

मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन । mayopadiṣṭaṃ śiṣyāya tubhyaṃ pavananandana ।
इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥४५॥ idaṃ śāstraṃ mayādiṣṭaṃ guhyamaṣṭottaraṃ śatam ॥45॥

ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् । jñānato'jñānato vāpi paṭhatāṃ bandhamocakam ।
राज्यं देयं धनं देयं याचतः कामपूरणम् ॥४५॥ rājyaṃ deyaṃ dhanaṃ deyaṃ yācataḥ kāmapūraṇam ॥45॥

इदमष्टोत्तरशतं न देयं यस्य कस्यचित् । idamaṣṭottaraśataṃ na deyaṃ yasya kasyacit ।
नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥४७॥ nāstikāya kṛtaghnāya durācāraratāya vai ॥47॥

मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते । madbhaktivimukhāyāpi śāstragarteṣu muhyate ।
गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥४८॥ gurubhaktivihīnāya dātavyaṃ na kadācana ॥48॥

सेवापराय शिष्याय हितपुत्राय मारुते । sevāparāya śiṣyāya hitaputrāya mārute ।
मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे ॥४९॥ madbhaktāya suśīlāya kulīnāya sumedhase ॥49॥

सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् । samyak parīkṣya dātavyamevamaṣṭottaraṃ śatam ।
यः पठेच्छृणुयाद्वापि स मामेति न संशयः । yaḥ paṭhecchṛṇuyādvāpi sa māmeti na saṃśayaḥ ।
तदेतदृचाभ्युक्तम् । tadetadṛcābhyuktam ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टीऽहमस्मि । vidyā ha vai brāhmaṇamājagāma gopāya mā śevadhiṣṭī'hamasmi ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् । asūyakāyānṛjave śaṭhāya mā mā brūyā vīryavatī tathā syām ।
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । yameva vidyāśrutamapramattaṃ medhāvinaṃ brahmacaryopapannam ।
तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥१॥ tasmā imāmupasannāya samyak parīkṣya dadyādvaiṣṇavīmātmaniṣṭhām ॥1॥

अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति । atha hainaṃ śrīrāmacandraṃ mārutiḥ papraccha ṛgvedādivibhāgena pṛthak śāntimanubrūhīti ।
स होवाच श्रीरामः । sa hovāca śrīrāmaḥ ।

ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥१॥
aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa mudgalākṣamālikātripurāsaubhāgyabahvṛcā nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ vāṅme manasīti śāntiḥ ॥1॥

ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥२॥
īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥2॥

कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां
कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां सह नाववत्विति शान्तिः ॥३॥
kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ saha nāvavatviti śāntiḥ ॥3॥

केनच्हान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन जाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनिषदानामाप्यायन्त्विति शान्तिः ॥४॥
kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānāmupaniṣadānāmāpyāyantviti śāntiḥ ॥4॥

प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥५॥
praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥5॥

मुमुक्षवः पुरुषाः साधनचतुष्टयसंपन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त घटाकाशवत्परिपूर्णता विदेहमुक्तिः ।
mumukṣavaḥ puruṣāḥ sādhanacatuṣṭayasaṃpannāḥ śraddhāvantaḥ sukulabhavaṃ śrotriyaṃ śāstravātsalya guṇavantamakuṭilaṃ sarvabhūtahiterataṃ dayāsamudraṃ sadguruṃ vidhivadupasaṃgamyopahārapāṇayo'ṣṭottaraśatopaniṣadaṃ vidhivadadhītya śravaṇamanananididhyāsanāni nairantaryeṇa kṛtvā prārabdhakṣayāddehatrayabhaṃgaṃ prāpyopādhivinirmukta ghaṭākāśavatparipūrṇatā videhamuktiḥ ।

सैव कैवल्यमुक्तिरिति । saiva kaivalyamuktiriti ।

अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते । ata eva brahmalokasthā api brahmamukhādvedāntaśravaṇādi kṛtvā tena saha kaivalyaṃ labhante ।
अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता । ataḥ sarveṣāṃ kaivalyamuktirjñānamātreṇoktā ।
न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥ na karmasāṃkhyayogopāsanādibhirityupaniṣat ॥

इति प्रथमोऽध्यायः ॥१॥ iti prathamo'dhyāyaḥ ॥1॥

तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ । tathā hainaṃ śrīrāmacandraṃ mārutiḥ papraccha ।
केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति । keyaṃ vā tatsiddhiḥ siddhyā vā kiṃ prayojanamiti ।
सहोवाच श्रीरामः । sahovāca śrīrāmaḥ ।
पुरुषस्य कर्तृत्वभोक्तृत्व सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो भवति । puruṣasya kartṛtvabhoktṛtva sukhaduḥkhādilakṣaṇaścittadharmaḥ kleśarūpatvādbandho bhavati ।
तन्निरोधनं जीवन्मुक्तिः । tannirodhanaṃ jīvanmuktiḥ ।
उपाधिविनिर्मुक्त घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः । upādhivinirmukta ghaṭākāśavatprārabdhakṣayādvidehamuktiḥ ।
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् । jīvanmuktividehamuktyoraṣṭottaraśatopaniṣadaḥ pramāṇam ।
कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं भवति । kartṛtvādiduḥkhanivṛttidvārā nityānandāvāptiḥ prayojanaṃ bhavati ।
तत्पुरुषप्रयत्नसाध्यं भवति । tatpuruṣaprayatnasādhyaṃ bhavati ।
यथा पुत्रकामेष्टिना पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना yathā putrakāmeṣṭinā putraṃ vāṇijyādinā vittaṃ jyotiṣṭomena svargaṃ tathā puruṣaprayatnasādhyavedāntaśravaṇādijanitasamādhinā
जीवन्मुक्त्यादिलाभो भवति । jīvanmuktyādilābho bhavati ।
सर्ववासनाक्षयात्तल्लाभः । sarvavāsanākṣayāttallābhaḥ ।

अत्र श्लोका भवन्ति ॥ atra ślokā bhavanti ॥

उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् । ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ matam ।
अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥२.१॥ atrocchastramanarthāya paramārthāya śāstritam ॥1॥

लोकवासनया जन्तोः शास्त्रवासनयापि च । lokavāsanayā jantoḥ śāstravāsanayāpi ca ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२॥ dehavāsanayā jñānaṃ yathāvannaiva jāyate ॥2॥

द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ । dvividhā vāsanāvyūhaḥ śubhaścaivāśubhaśca tau ।
वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥३॥ vāsanaughena śuddhena tatra cedanunīyase ॥3॥

तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि । tatkrameṇāśu tenaiva māmakaṃ padamāpnuhi ।
अथ चेदशुभो भावस्त्वां योजयति संकटे ॥४॥ atha cedaśubho bhāvastvāṃ yojayati saṃkaṭe ॥4॥

प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे । prāktanastadasau yatnājjetavyo bhavatā kape ।
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ॥५॥ śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit ॥5॥

पौरुषेण प्रयत्नेन योजनीया शुभे पथि । pauruṣeṇa prayatnena yojanīyā śubhe pathi ।
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥६॥ aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet ॥6॥

अशुभाच्चालितं याति शुभं तस्मादपीतरत् । aśubhāccālitaṃ yāti śubhaṃ tasmādapītarat ।
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥ pauruṣeṇa prayatnena lālayeccittabālakam ॥7॥

द्रागभ्यासवशाद्याति यदा ते वासनोदयम् । drāgabhyāsavaśādyāti yadā te vāsanodayam ।
तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥८॥ tadābhyāsasya sāphalyaṃ viddhi tvamamarimardana ॥8॥

सन्दिग्धायामपि भृशं शुभामेव समाचर । sandigdhāyāmapi bhṛśaṃ śubhāmeva samācara ।
शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥९॥ śubhāyāṃ vāsanāvṛddhau na doṣāya marutsuta ॥9॥

वासनाक्षयविज्ञानमनोनाशा महामते । vāsanākṣayavijñānamanonāśā mahāmate ।
समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥२.१०॥ samakālaṃ cirābhyastā bhavanti phaladā matāḥ ॥10॥

त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः । traya evaṃ samaṃ yāvannābhyastāśca punaḥ punaḥ ।
तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः ॥११॥ tāvanna padasaṃprāptirbhavatyapi samāśataiḥ ॥11॥

एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् । ekaikaśo niṣevyante yadyete ciramapyalam ।
तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव ॥१२॥ tanna siddhiṃ prayacchanti mantrāḥ saṃkīrtitā iva ॥12॥

त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः । tribhiretaiścirābhyastairhṛdayagranthayo dṛḍhāḥ ।
निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव ॥१३॥ niḥśaṅkameva truṭhyanti bisacchedādguṇā iva ॥13॥

जन्मान्तशताभ्यस्ता मिथ्या संसारवासना । janmāntaśatābhyastā mithyā saṃsāravāsanā ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥१४॥ sā cirābhyāsayogena vinā na kṣīyate kvacit ॥14॥

तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना । tasmātsaumya prayatnena pauruṣeṇa vivekinā ।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय ॥१५॥ bhogecchāṃ dūratastyaktvā trayameva samāśraya ॥15॥

तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः । tasmādvāsanayā yuktaṃ mano baddhaṃ vidurbudhāḥ ।
सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते । samyagvāsanayā tyaktaṃ muktamityabhidhīyate ।
मनोनिर्वासनीभावमाचराशु महाकपे ॥१६॥ manonirvāsanībhāvamācarāśu mahākape ॥16॥

सम्यगालोचनात्सत्याद्वासना प्रविलीयते । samyagālocanātsatyādvāsanā pravilīyate ।
वासनाविलये चेतः शममायाति दीपवत् ॥१७॥ vāsanāvilaye cetaḥ śamamāyāti dīpavat ॥17॥

वासनां संपरित्यज्य मयि चिन्मात्र विग्रहे । vāsanāṃ saṃparityajya mayi cinmātra vigrahe ।
यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥१८॥ yastiṣṭhati gato vyagraḥ so'haṃ saccitsukhātmakaḥ ॥18॥

समाधिमथ कार्याणि मा करोतु करोतु वा । samādhimatha kāryāṇi mā karotu karotu vā ।
हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥१९॥ hṛdayenāttasarveho mukta evottamāśayaḥ ॥19॥

नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः । naiṣkarmyeṇa na tasyārthastasyārtho'sti na karmabhiḥ ।
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ॥२०॥ na sasādhanajāpyābhyāṃ yasya nirvāsanaṃ manaḥ ॥20॥

संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥२१॥ saṃtyaktavāsanānmaunādṛte nāstyuttamaṃ padam ॥21॥

वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः । vāsanāhīnamapyetaccakṣurādīndriyaṃ svataḥ ।
प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् ॥२२॥ pravartate bahiḥ svā'rthe vāsanāmātrakāraṇam ॥22॥

अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः । ayatnopanateṣvakṣi dṛgdravyeṣu yathā punaḥ ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥२३॥ nīrāgameva patati tadvatkāryeṣu dhīradhīḥ ॥23॥

भावसंवित्प्रकटितामनुरूपा च मारुते । bhāvasaṃvitprakaṭitāmanurūpā ca mārute ।
चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ॥२४॥ cittasyotpatyuparamā vāsanāṃ munayo viduḥ ॥24॥

दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् । dṛḍhābhyastapadārthaikabhāvanādaticañcalam ।
चित्तं संजायते जन्मजरामरणकारणम् ॥२५॥ cittaṃ saṃjāyate janmajarāmaraṇakāraṇam ॥25॥

वासनावशतः प्राणस्पन्दस्तेन च वासना । vāsanāvaśataḥ prāṇaspandastena ca vāsanā ।
क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥२६॥ kriyate cittabījasya tena bījāṅkurakramaḥ ॥26॥

द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । dve bīje cittavṛkṣasya prāṇaspandanavāsane ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥२७॥ ekasmiṃśca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ ॥27॥

असङ्गव्यवहारत्वाद्भवभावनवर्जनात् । asaṅgavyavahāratvādbhavabhāvanavarjanāt ।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते । śarīranāśadarśitvādvāsanā na pravartate ।
वासनासंपरित्यागाच्चितं गच्छत्यचित्तताम् ॥२८॥ vāsanāsaṃparityāgāccitaṃ gacchatyacittatām ॥28॥

अवासनत्वात्सततं यदा न मनुते मनः । avāsanatvātsatataṃ yadā na manute manaḥ ।
अमनस्ता तदोदेति परमोपशमप्रदा ॥२९॥ amanastā tadodeti paramopaśamapradā ॥29॥

अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । avyutpannamanā yāvadbhavānajñātatatpadaḥ ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥३०॥ guruśāstrapramāṇaistu nirṇītaṃ tāvadācara ॥30॥

ततः पक्वकषायेण नूनं विज्ञात वस्तुना । tataḥ pakvakaṣāyeṇa nūnaṃ vijñāta vastunā ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥३१॥ śubho'pyasau tvayā tyājyo vāsanaugho nirādhinā ॥31॥

द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । dvividhacittanāśo'sti sarūpo'rūpa eva ca ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः ॥३२॥ jīvanmuktaḥ sarūpaḥ syādarūpo dehamuktigaḥ ॥32॥

अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् ॥३३॥ asya nāśamidānīṃ tvaṃ pāvane śruṇu sādaram ॥33॥

चित्तानाशाभिधानं हि यदा ते विद्यते पुनः । cittānāśābhidhānaṃ hi yadā te vidyate punaḥ ।
मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः । maitryādibhirguṇairyuktaṃ śāntimeti na saṃśayaḥ ।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥३४॥ bhūyojanmavinirmuktaṃ jīvanmuktasya tanmanaḥ ॥34॥

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । sarūpo'sau manonāśo jīvanmuktasya vidyate ।
अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् ॥३५॥ arūpastu manonāśo vaidehī muktigo bhavet ॥35॥

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥३६॥ sahasrāṅkuraśākhātmaphalapallavaśālinaḥ ॥36॥

अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् । asya saṃsāravṛkṣasya manomūlamidaṃ sthitam ।
संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥३७॥ saṃkalpa eva tanmanye saṃkalpopaśamena tat ॥37॥

शोषयाशु यथा शोषमेति संसारपादपः । śoṣayāśu yathā śoṣameti saṃsārapādapaḥ ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥३८॥ upāya eka evāsti manasaḥ svasya nigrahe ॥38॥

मनसोऽभ्युदयो नाशो मनोनाशो महोदयः । manaso'bhyudayo nāśo manonāśo mahodayaḥ ।
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥३९॥ jñamano nāśamabhyeti mano jñasya hi śṛṅkhalā ॥39॥

तावन्निशीव वेताला वल्गन्ति हृदि वासनाः । tāvanniśīva vetālā valganti hṛdi vāsanāḥ ।
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥४०॥ ekatattvadṛḍhābhyāsādyāvanna vijitaṃ manaḥ ॥40॥

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥४१॥ padminya iva hemante kṣīyante bhogavāsanāḥ ॥41॥

हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च । hastaṃ hastena saṃpīḍya dantairdantānvicūrṇya ca ।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥४२॥ aṅgānyaṅgaiḥ samākramya jayedādau svakaṃ manaḥ ॥42॥

उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः । upaviśyopaviśyaikāṃ cintakena muhurmuhuḥ ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥४३॥ na śakyate mano jetuṃ vinā yuktimaninditām ॥43॥

अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः । aṅkuśena vinā matto yathā duṣṭamataṅgajaḥ ।
अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥४४॥ adhyātmavidyādhigamaḥ sādhusaṃgatireva ca ॥44॥

वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् । vāsanāsaṃparityāgaḥ prāṇaspandanirodhanam ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥४५॥ etāstā yuktayaḥ puṣṭāḥ santi cittajaye kila ॥45॥

सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये । satīṣu yuktiṣvetāsu haṭhānniyamanti ye ।
चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥४६॥ cetaso dīpamutsṛjya vicinvanti tamo'ñjanaiḥ ॥46॥

विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् । vimūḍhāḥ kartumudyuktā ye haṭhāccetaso jayam ।
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥४७॥ te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ ॥47॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः । dve bīje cittavṛkṣasya vṛttivratatidhāraṇaḥ ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥४८॥ ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā ॥48॥

सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते । sā hi sarvagatā saṃvitprāṇāspandena cālyate ।
चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥४९॥ cittaikāgryādyato jñānamuktaṃ samupajāyate ॥49॥

तत्साधनमथो ध्यानं यथावदुपदिश्यते । tatsādhanamatho dhyānaṃ yathāvadupadiśyate ।
विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् । vināpyavikṛtiṃ kṛtsnāṃ saṃbhavavyatyayakramāt ।
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥५०॥ yaśo'riṣṭaṃ ca cinmātraṃ cidānandaṃ vicintaya ॥50॥

अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि । apāne'staṃgate prāṇo yāvannābhyudito hṛdi ।
तावत्सा कुंभकावस्था योगिभिर्यानुभूयते ॥५१॥ tāvatsā kuṃbhakāvasthā yogibhiryānubhūyate ॥51॥

बहिरस्तंगते प्राणे यावन्नापान उद्गतः । bahirastaṃgate prāṇe yāvannāpāna udgataḥ ।
तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः ॥५२॥ tāvatpūrṇāṃ samāvasthāṃ bahiṣṭhaṃ kumbhakaṃ viduḥ ॥52॥

ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना । brahmākāramanovṛttipravāho'haṃkṛtaṃ vinā ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥५३॥ saṃprajñātasamādhiḥ syāddhyānābhyāsaprakarṣataḥ ॥53॥

प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । praśāntavṛttikaṃ cittaṃ paramānandadāyakam ।
असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥५४॥ asaṃprajñātanāmāyaṃ samādhiryogināṃ priyaḥ ॥54॥

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् । prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ cidātmakam ।
अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ॥५५॥ atadvyāvṛttirūpo'sau samādhirmunibhāvitaḥ ॥55॥

ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । ūrdhvapūrṇamadhaḥpūrṇaṃ madhyapūrṇaṃ śivātmakam ।
साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ॥५६॥ sākṣādvidhimukho hyeṣa samādhiḥ pāramārthikaḥ ॥56॥

दृढभावनया त्यक्तपूर्वापरविचारणम् । dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥५७॥ yadādānaṃ padārthasya vāsanā sā prakīrtitā ॥57॥

भावितं तीव्रसंवेगादात्मना यत्तदेव सः । bhāvitaṃ tīvrasaṃvegādātmanā yattadeva saḥ ।
भवत्याशु कपिश्रेष्ठ विगतेतरवासनः ॥५८॥ bhavatyāśu kapiśreṣṭha vigatetaravāsanaḥ ॥58॥

तादृग्रूपो हि पुरुषो वासनाविवशीकृतः । tādṛgrūpo hi puruṣo vāsanāvivaśīkṛtaḥ ।
संपश्यति यदैवैतत्सद्वस्त्विति विमुह्यति ॥५९॥ saṃpaśyati yadaivaitatsadvastviti vimuhyati ॥59॥

वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् । vāsanāvegavaicitryātsvarūpaṃ na jahāti tat ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥६०॥ bhrāntaṃ paśyati durdṛṣṭiḥ sarvaṃ madavaśādiva ॥60॥

वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । vāsanā dvividhā proktā śuddhā ca malinā tathā ।
मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥६१॥ malinā janmahetuḥ syācchuddhā janmavināśinī ॥61॥

अज्ञानसुघनाकारा घनाहंकारशालिनी । ajñānasughanākārā ghanāhaṃkāraśālinī ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः । punarjanmakarī proktā malinā vāsanā budhaiḥ ।
पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥६२॥ punarjanmāṅkuraṃ tyaktvā sthitiḥ saṃbhṛṣṭabījavat ॥62॥

बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । bahuśāstrakathākanthāromanthena vṛthaiva kim ।
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥६३॥ anveṣṭavyaṃ prayatnena mārute jyotirāntaram ॥63॥

दर्शनादर्शने हित्वा स्वयं केवलरूपतः । darśanādarśane hitvā svayaṃ kevalarūpataḥ ।
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥६४॥ ya āste kapiśārdūla brahma sa brahmavitsvayam ॥64॥

अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । adhītya caturo vedānsarvaśāstrāṇyanekaśaḥ ।
ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥६५॥ brahmatattvaṃ na jānāti darvī pākarasaṃ yathā ॥65॥

स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । svadehāśucigandhena na virajyeta yaḥ pumān ।
विरागकारणं तस्य किमन्यदुपदिश्यते ॥६६॥ virāgakāraṇaṃ tasya kimanyadupadiśyate ॥66॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । atyantamalino deho dehī cātyantanirmalaḥ ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥६७॥ ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate ॥67॥

बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः । baddho hi vāsanābaddho mokṣaḥ syādvāsanākṣayaḥ ।
वासनां संपरित्यज्य मोक्षार्थित्वमपि त्यज ॥६८॥ vāsanāṃ saṃparityajya mokṣārthitvamapi tyaja ॥68॥

मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । mānasīrvāsanāḥ pūrvaṃ tyaktvā viṣayavāsanāḥ ।
मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥६९॥ maitryādivāsanānāmnīrgṛhāṇāmalavāsanāḥ ॥69॥

ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । tā apyataḥ parityajya tābhirvyavaharannapi ।
अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः ॥७०॥ antaḥśāntaḥ samasneho bhava cinmātravāsanaḥ ॥70॥

तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् । tāmapyatha parityajya manobuddhisamanvitām ।
शेषस्थिरसमाधानो मयि त्वं भव मारुते ॥७१॥ śeṣasthirasamādhāno mayi tvaṃ bhava mārute ॥71॥

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । aśabdamasparśamarūpamavyayaṃ tathā'rasaṃ nityamagandhavacca yat ।
अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजार्तिहन् ॥७२॥ anāmagotraṃ mama rūpamīdṛśaṃ bhajasva nityaṃ pavanātmajārtihan ॥72॥

दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । dṛśisvarūpaṃ gaganopamaṃ paraṃ sakṛdvibhātaṃ tvajamekamakṣaram ।
अलेपकं सर्वगतं यदद्वयं तदेव चाहं सकलं विमुक्तॐ ॥७३॥ alepakaṃ sarvagataṃ yadadvayaṃ tadeva cāhaṃ sakalaṃ vimuktaoṃ ॥73॥

दृशिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः । dṛśistu śuddho'hamavikriyātmako na me'sti kaścidviṣayaḥ svabhāvataḥ ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमाहमितीह भावय ॥७४॥ purastiraścordhvamadhaśca sarvataḥ supūrṇabhūmāhamitīha bhāvaya ॥74॥

अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमव्ययः । ajo'maraścaiva tathājaro'mṛtaḥ svayaṃprabhaḥ sarvagato'hamavyayaḥ ।
न कारणं कार्यमतीत्य निर्मलः सदैव तृप्तोऽहमितीह भावय ॥७५॥ na kāraṇaṃ kāryamatītya nirmalaḥ sadaiva tṛpto'hamitīha bhāvaya ॥75॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥७६॥ viśatyadehamuktatvaṃ pavano'spandatāmiva ॥76॥

तदेतदृचाभ्युक्तम् ॥ tadetadṛcābhyuktam ॥

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् ॥ divīva cakṣurātatam ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदम् ॥ viṣṇoryatparamaṃ padam ॥
ॐ सत्यमित्युपनिषत् । oṃ satyamityupaniṣat ।

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इति मुक्तिकोपनिषत्समाप्ता ॥ iti muktikopaniṣatsamāptā ॥

Автор: Муктика упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Муктика упанишада