Хайагрива упанишада

हयग्रीवोपनिषत् hayagrīvopaniṣat स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् । svajño'pi...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Кришна упанишада

श्रीकृष्णोपनिषत् śrīkṛṣṇopaniṣat ॥ श्री गुरुभ्यो नमः हरिः ॐ ॥ ॥ śrī gurubhyo namaḥ hariḥ...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Авйакта упанишада

अव्यक्तोपनिषत् avyaktopaniṣat स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी ।...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Васудева упанишада

वासुदेवोपनिषत् vāsudevopaniṣat यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Рама-рахасья упанишада

श्रीरामरहस्योपनिषत् कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् । प्रतियोगिविनिर्मुक्तं...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Нараяна упанишада

नारायणोपनिषत् nārāyaṇopaniṣat ॐ सह नाववतु । oṃ saha nāvavatu । सह नौ भुनक्तु । saha nau...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Вараха упанишада

वराहोपनिषत् श्रीमद्वाराहोपनिषद्वेद्याखण्डसुखाकृति । त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Яджнавалкья упанишада

याज्ञवल्क्योपनिषत् yājñavalkyopaniṣat संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् ।...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Кундика упанишада

कुण्डिकोपनिषत् kuṇḍikopaniṣat कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः ।...
  • Виктор Кочергин
    Виктор Кочергин
  • 0

Самнйаса упанишада

संन्यासोपनिषत् संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् । सत्तासामान्यविभवं स्वमात्रमिति...
  • Виктор Кочергин
    Виктор Кочергин
  • 0