Ваджрасучика упанишада

वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् ।
दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ ||१||
vajrasūcīṃ pravakṣyāmi śāstramajñānabhedanam ।
dūṣaṇaṃ jñānahīnānāṃ bhūṣaṇaṃ jñānacakṣuṣām ॥ ||1||

ब्रह्मक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां ब्राह्मण एवं प्रधान इति वेदवचनानुरूपं स्मृतिभिरप्युक्तम् ।
तत्र चोद्यमस्ति को वा ब्राह्मणो नाम किं जीवः किं देहः ।
किं जातिः किं ज्ञानं किं कर्म किं धार्मिक इति ॥ ||२||
brahmakṣatriyavaiśyaśūdrā iti catvāro varṇāsteṣāṃ varṇānāṃ brāhmaṇa evaṃ pradhāna iti vedavacanānurūpaṃ smṛtibhirapyuktam ।
tatra codyamasti ko vā brāhmaṇo nāma kiṃ jīvaḥ kiṃ dehaḥ ।
kiṃ jātiḥ kiṃ jñānaṃ kiṃ karma kiṃ dhārmika iti ॥ ||2||

तत्र प्रथमो जीवो ब्राह्मण इति चेत्तन्न ।
अतीतानागतानेकदेहानां जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां जीवस्यैकरूपत्वाच्च ।
तस्मान्न जीवो ब्राह्मण इति ॥ ||३||
tatra prathamo jīvo brāhmaṇa iti cettanna ।
atītānāgatānekadehānāṃ jīvasyaikarūpatvāt ekasyāpi karmavaśādanekadehasaṃbhavāt sarvaśarīrāṇāṃ jīvasyaikarūpatvācca ।
tasmānna jīvo brāhmaṇa iti ॥ ||3||

तर्हि देहो ब्राह्मण इति चेत्तन्न ।
आचाण्डालादिपर्यन्तानां मनुष्याणां पाञ्चभौतिकत्वेन देहस्यैकरूपत्वाज्जरामरणधर्माधर्मादिसाम्यदर्शनाद् ब्राह्मणः श्वेतवर्णः क्षत्रियो रक्तवर्णो वैश्यः पीतवर्णः शूद्रः कृष्णवर्ण इति नियमाभावात् ।
पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोष-संभवाच्च ।
तस्मान्न देहो ब्राह्मण इति ॥ ||४||
tarhi deho brāhmaṇa iti cettanna ।
ācāṇḍālādiparyantānāṃ manuṣyāṇāṃ pāñcabhautikatvena dehasyaikarūpatvājjarāmaraṇadharmādharmādisāmyadarśanād brāhmaṇaḥ śvetavarṇaḥ kṣatriyo raktavarṇo vaiśyaḥ pītavarṇaḥ śūdraḥ kṛṣṇavarṇa iti niyamābhāvāt ।
pitrādiśarīradahane putrādīnāṃ brahmahatyādidoṣa-saṃbhavācca ।
tasmānna deho brāhmaṇa iti ॥ ||4||

तर्हि जातिर्ब्राह्मण इति चेत्ततन्न ।
तत्र जात्यन्तरजन्तुष्वनेकजातिसंभवा महर्षयो बहवः सन्ति ।
ऋष्यशृङ्गो मृग्याः कौशिकः कुशात् जाम्बूको जम्बूकात् ।
वाल्मीको वल्मीकात् व्यासः कैवर्तकन्यकायाम् शंशपृष्ठात् गौतमः वसिष्ठ उर्वश्याम् अगस्त्यः कलशे जात इति श्नुतत्वात् ।
एतेषां जात्या विनाप्यग्ने ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति ।
तस्मान्न जातिर्बाह्मण इति ॥ ||५||
tarhi jātirbrāhmaṇa iti cettatanna ।
tatra jātyantarajantuṣvanekajātisaṃbhavā maharṣayo bahavaḥ santi ।
ṛṣyaśṛṅgo mṛgyāḥ kauśikaḥ kuśāt jāmbūko jambūkāt ।
vālmīko valmīkāt vyāsaḥ kaivartakanyakāyām śaṃśapṛṣṭhāt gautamaḥ vasiṣṭha urvaśyām agastyaḥ kalaśe jāta iti śnutatvāt ।
eteṣāṃ jātyā vināpyagne jñānapratipāditā ṛṣayo bahavaḥ santi ।
tasmānna jātirbāhmaṇa iti ॥ ||5||

तर्हि ज्ञानं ब्राह्मण इति चेत्तन्न ।
क्षत्रियादयोऽपि परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति। तस्मान्न ज्ञानं ब्राह्मण इति ॥ ||६||
tarhi jñānaṃ brāhmaṇa iti cettanna ।
kṣatriyādayo'pi paramārthadarśino'bhijñā bahavaḥ santi। tasmānna jñānaṃ brāhmaṇa iti ॥ ||6||

तर्हि कर्म ब्राह्मण इति चेत्तन्न ।
सर्वेषां प्राणिनां प्रारब्धसंचितागामिकर्मसाधर्म्यदर्शनात्कर्माभिप्रेरिताः सन्तो जनाः क्रियाः कुर्वन्तीति ।
तस्मान्न कर्म ब्राह्मण इति ॥ ||७||
tarhi karma brāhmaṇa iti cēttanna ।
sarvēṣāṁ prāṇināṁ prārabdhasaṁcitāgāmikarmasādharmyadarśanātkarmābhiprēritāḥ santō janāḥ kriyāḥ kurvantīti ।
tasmānna karma brāhmaṇa iti ॥ ||7||

तर्हि धार्मिको ब्राह्मण इति चेत्तन्न ।
क्षत्रियादयो हिरण्यदातारो बहवः सन्ति ।
तस्मान्न धार्मिको ब्राह्मण इति ॥ ||८||
tarhi dhārmiko brāhmaṇa iti cettanna ।
kṣatriyādayo hiraṇyadātāro bahavaḥ santi ।
tasmānna dhārmiko brāhmaṇa iti ॥ ||8||

तर्हि को वा ब्राह्मणो नाम ।
यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं षडूर्मिषड्भावे-त्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं स्वयं निर्विकल्पमशेषकल्पाधारमशेषभूतान्तर्यामित्वेन वर्तमानमन्तर्बहिश्चाकाशवदनुस्यूतमखण्डानन्द स्वभावमप्रमेयमनुभवैकवेद्यमापरोक्षतया भासमानं करतलामलक वत्साक्षादपरो क्षीकृ त्य कृ तार्थतया कामरागादिदोषरहितः शमदमादिसंपन्नो भावमात्सर्यतृष्णाशामोहादिरहितो दम्भाहंकारादिभिरसंस्पृष्टचेता वर्तत एवमुक्तलक्षणो यः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः ।
अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव ।
सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेदात्मानं सच्चिदानन्दं ब्रह्म भावयेदित्युपनिषत् ॥ ||९||
tarhi ko vā brāhmaṇo nāma ।
yaḥ kaścidātmānamadvitīyaṃ jātiguṇakriyāhīnaṃ ṣaḍūrmiṣaḍbhāve-tyādisarvadoṣarahitaṃ satyajñānānandānantasvarūpaṃ svayaṃ nirvikalpamaśeṣakalpādhāramaśeṣabhūtāntaryāmitvena vartamānamantarbahiścākāśavadanusyūtamakhaṇḍānanda svabhāvamaprameyamanubhavaikavedyamāparokṣatayā bhāsamānaṃ karatalāmalaka vatsākṣādaparo kṣīkṛ tya kṛ tārthatayā kāmarāgādidoṣarahitaḥ śamadamādisaṃpanno bhāvamātsaryatṛṣṇāśāmohādirahito dambhāhaṃkārādibhirasaṃspṛṣṭacetā vartata evamuktalakṣaṇo yaḥ sa eva brāhmaṇa iti śrutismṛtipurāṇetihāsānāmabhiprāyaḥ ।
anyathā hi brāhmaṇatvasiddhirnāstyeva ।
saccidānandamātmāna- madvitīyaṃ brahma bhāvayedātmānaṃ saccidānandaṃ brahma bhāvayedityupaniṣat ॥ ||9||
Поделиться этой страницей в соцсетях:

Нет комментариев