Яджнавалкья упанишада
याज्ञवल्क्योपनिषत् yājñavalkyopaniṣat
संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् । saṃnyāsajñānasampannā yānti yadvaiṣṇavaṃ padam ।
तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ tadvai padaṃ brahmatattvaṃ rāmacandrapadaṃ bhaje ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् । atha janako ha vaideho yājñavalkyamupasametyovāca bhagavansaṃnyāsamanubrūhīti kathaṃ saṃnyāsalakṣaṇam ।
स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् । sa hovāca yājñavalkyo brahmacaryaṃ samāpya gṛhī bhavet ।
गृहाद्वनी भूत्वा प्रव्रजेत् । gṛhādvanī bhūtvā pravrajet ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा । yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā ।
अथ पुनर्व्रती वाव्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव प्रव्रजेत् । atha punarvratī vāvratī vā snātako vā'snātako vā utsannāgniranagnoko'vā yadahareva virajettadahareva pravrajet ।
तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति । tadeke prājāpatyāmeveṣṭiṃ kurvanti ।
अथ वा न कुर्यादाग्नेय्यामेव कुर्यात् । atha vā na kuryādāgneyyāmeva kuryāt ।
अग्निर्हि प्राणः । agnirhi prāṇaḥ ।
प्राणमेवैतया करोति । prāṇamevaitayā karoti ।
त्रैधातवीयामेव कुर्यात् । traidhātavīyāmeva kuryāt ।
एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः । etayaiva trayo dhātavo yaduta sattvaṃ rajastama iti ayaṃ te yonirṛtvijo yato jāto arocathāḥ ।
तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् । taṃ jānannagna ārohāthāno vardhayā rayimityanena mantreṇāgnimājighret ।
एष वा अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैतदाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति साज्यं हविरनामयम् । eṣa vā agneryoniryaḥ prāṇaṃ gaccha svāṃ yoniṃ gaccha svāhetyevamevaitadāgrāmādagnimāhṛtya pūrvavadagnimājighret yadagniṃ na vindedapsu juhuyādāpo vai sarvā devatāḥ sarvābhyo devatābhyo juhomi svāheti sājyaṃ haviranāmayam ।
मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म तदुपासितव्यम् । mokṣamantrastrayyevaṃ veda tadbrahma tadupāsitavyam ।
शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति त्रिवारमुच्चरेत् । śikhāṃ yajñopavītaṃ chittvā saṃnyastaṃ mayeti trivāramuccaret ।
एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ १॥ evamevaitadbhagavanniti vai yājñavalkyaḥ ॥ 1॥
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती कथं ब्राह्मण इति । atha hainamatriḥ papraccha yājñavalkyaṃ yajñopavītī kathaṃ brāhmaṇa iti ।
स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । sa hovāca yājñavalkya idaṃ praṇavamevāsya tadyajñopavītaṃ ya ātmā ।
प्राश्याचम्यायं विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो ब्रह्म भूयाय भवति । prāśyācamyāyaṃ vidhiratha vā parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī bhaikṣamāṇo brahma bhūyāya bhavati ।
एष पन्थाः परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे वाग्निप्रवेशे वा महाप्रस्थाने वा । eṣa panthāḥ parivrājakānāṃ vīrādhvani vā'nāśake vāpāṃ praveśe vāgnipraveśe vā mahāprasthāne vā ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति । eṣa panthā brahmaṇā hānuvittasteneti sa saṃnyāsī brahmaviditi ।
एवमेवैष भगवन्निति वै याज्ञवल्क्य । evamevaiṣa bhagavanniti vai yājñavalkya ।
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता tatra paramahaṃsā nāma saṃvartakāruṇiśvetaketudūrvāsaṛbhunidāghadattātreyaśukavāmadevahārītakaprabhṛtayo'vyaktaliṅgā'vyaktācārā anunmattā
उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् । unmattavadācarantaḥ parastrīpuraparāṅmukhāstridaṇḍaṃ kamaṇḍaluṃ bhuktapātraṃ jalapavitraṃ śikhāṃ yajñopavītaṃ bahirantaścetyetatsarvaṃ bhūḥ svāhetyapsu parityajyātmānamanvicchet ।
यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहास्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थलनिकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्यप्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नामेति । yathā jātarūpadharā nirdvandvā niṣparigrahāstattvabrahmamārge samyaksampannāḥ śuddhamānasāḥ prāṇasandhāraṇārthaṃ yathoktakāle vimukto bhaikṣamācarannudarapātreṇa lābhālābhau samau bhūtvā karapātreṇa vā kamaṇḍalūdakapo bhaikṣamācarannudaramātrasaṃgrahaḥ pātrāntaraśūnyo jalasthalakamaṇḍalurabādhakarahaḥsthalaniketano lābhālābhau samau bhūtvā śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotraśālānadīpulunagirikuharakoṭarakandaranirjharasthaṇḍileṣvaniketanivāsyaprayatnaḥśubhāśubhakarmanirmūlanaparaḥ saṃnyāsena dehatyāgaṃ karoti sa paramahaṃso nāmeti ।
आशाम्बरो न नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः परिव्राट् परमेश्वरो भवति । āśāmbaro na namaskāro na dāraputrābhilāṣī lakṣyālakṣyanirvartakaḥ parivrāṭ parameśvaro bhavati ।
अत्रैते श्लोका भवन्ति । atraite ślokā bhavanti ।
यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि । yo bhavetpūrvasaṃnyāsī tulyo vai dharmato yadi ।
तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥ १॥ tasmai praṇāmaḥ kartavyo netarāya kadācana ॥ 1॥
प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः । pramādino bahiścittāḥ piśunāḥ kalahotsukāḥ ।
संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ॥ २॥ saṃnyāsino'pi dṛśyante devasaṃdūṣitāśayāḥ ॥ 2॥
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे । nāmādibhyaḥ pare bhūmni svārājye cetsthito'dvathe ।
प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ ३॥ praṇametkaṃ tadātmajño na kāryaṃ karmaṇā tadā ॥ 3॥
ईश्वरो जीवकलया प्रविष्टो भगवानिति । īśvaro jīvakalayā praviṣṭo bhagavāniti ।
प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम् ॥ ४॥ praṇameddaṇḍavadbhūmāvāśvacaṇḍālagokharam ॥ 4॥
मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे । māṃsapāñcālikāyāstu yantraloke'ṅgapañjare ।
स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् ॥ ५॥ snāyvasthigranthiśālinyaḥ striyaḥ kimiva śobhanam ॥ 5॥
त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने । tvaṅmāṃsaraktabāṣpāmbu pṛthakkṛtvā vilocane ।
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ६॥ samālokaya ramyaṃ cetkiṃ mudhā parimuhyasi ॥ 6॥
मेरुशृङ्गतटोल्लासि गङ्गाजलस्योपमा । meruśaṛṅgataṭollāsi gaṅgājalasyopamā ।
दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता ॥ ७॥ dṛṣṭā yasminmune muktāhārasyollasaśālitā ॥ 7॥
श्मनानेषु दिगन्तेषु स एव ललनास्तनः । śmanāneṣu diganteṣu sa eva lalanāstanaḥ ।
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ८॥ śvabhirāsvādyate kāle laghupiṇḍa ivāndhasaḥ ॥ 8॥
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । keśakajjaladhāriṇyo duḥsparśā locanapriyāḥ ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ९॥ duṣkṛtāgniśikhā nāryo dahanti tṛṇavannaram ॥ 9॥
ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः । jvalanā atidūre'pi sarasā api nīrasāḥ ।
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १०॥ striyo hi narakāgnīnāmindhanaṃ cāru dāruṇam ॥ 10॥
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः । kāmanāmnā kirātena vikīrṇā mugdhacetasaḥ ।
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ११॥ nāryo naravihaṅgānāmaṅgabandhanavāgurāḥ ॥ 11॥
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । janmapalvalamatsyānāṃ cittakardamacāriṇām ।
पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका ॥ १२॥ puṃsāṃ durvāsanārajjurnārībaḍiśapiṇḍikā ॥ 12॥
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । sarveṣāṃ doṣaratnānāṃ susamudgikayānayā ।
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ १३॥ duḥkhaśaṛṅkhalayā nityamalamastu mama striyā ॥ 13॥
यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः । yasya strī tasya bhogecchā nistrīkasya kva bhogabhūḥ ।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ १४॥ striyaṃ tyaktvā jagattyaktaṃ jagattyaktvā sukhī bhavet ॥ 14॥
अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् । alabhyamānastanayaḥ pitarau kleśayecciram ।
लब्धो हि गर्भपातेन प्रसवेन च बाधते ॥ १५॥ labdho hi garbhapātena prasavena ca bādhate ॥ 15॥
जातस्य ग्रहरोगादि कुमारस्य च धूर्तता । jātasya graharogādi kumārasya ca dhūrtatā ।
उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ १६॥ upanīte'pyavidyatvamanudvāhaśca paṇḍite ॥ 16॥
यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः । yūnaśca paradārādi dāridryaṃ ca kuṭumbinaḥ ।
पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा ॥ १७॥ putraduḥkhasya nāstyanto dhanī cenmriyate tadā ॥ 17॥
न पाणिपादचपलो न नेत्रचपलो यतिः । na pāṇipādacapalo na netracapalo yatiḥ ।
न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ १८॥ na ca vākcapalaścaiva brahmabhūto jitendriyaḥ ॥ 18॥
रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः । ripau baddhe svadehe ca samaikātmyaṃ prapaśyataḥ ।
विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ १९॥ vivekinaḥ kutaḥ kopaḥ svadehāvayaveṣviva ॥ 19॥
अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । apakāriṇi kopaścetkope kopaḥ kathaṃ na te ।
धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ २०॥ dharmārthakāmamokṣāṇāṃ prasahya paripanthini ॥ 20॥
नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् । namo'stu mama kopāya svāśrayajvāline bhṛśam ।
कोपस्य मम वैराग्यदायिने दोषबोधिने ॥ २१॥ kopasya mama vairāgyadāyine doṣabodhine ॥ 21॥
यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी । yatra suptā janā nityaṃ prabuddhastatra saṃyamī ।
प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥ २२॥ prabuddhā yatra te vidvānsuṣuptiṃ yāti yogirāṭ ॥ 22॥
चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । cidihāstīti cinmātramidaṃ cinmayameva ca ।
चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥ २३॥ cittvaṃ cidahamete ca lokāściditi bhāvaya ॥ 23॥
यतीनां तदुपादेयं पारहंस्यं परं पदम् । yatīnāṃ tadupādeyaṃ pārahaṃsyaṃ paraṃ padam ।
नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः ॥ २४॥ nātaḥ parataraṃ kiñcidvidyate munipuṅgavaḥ ॥ 24॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥
इति याज्ञवल्क्योपनिषत्समाप्ता ॥ iti yājñavalkyopaniṣatsamāptā ॥
संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् । saṃnyāsajñānasampannā yānti yadvaiṣṇavaṃ padam ।
तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ tadvai padaṃ brahmatattvaṃ rāmacandrapadaṃ bhaje ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् । atha janako ha vaideho yājñavalkyamupasametyovāca bhagavansaṃnyāsamanubrūhīti kathaṃ saṃnyāsalakṣaṇam ।
स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् । sa hovāca yājñavalkyo brahmacaryaṃ samāpya gṛhī bhavet ।
गृहाद्वनी भूत्वा प्रव्रजेत् । gṛhādvanī bhūtvā pravrajet ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा । yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā ।
अथ पुनर्व्रती वाव्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव प्रव्रजेत् । atha punarvratī vāvratī vā snātako vā'snātako vā utsannāgniranagnoko'vā yadahareva virajettadahareva pravrajet ।
तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति । tadeke prājāpatyāmeveṣṭiṃ kurvanti ।
अथ वा न कुर्यादाग्नेय्यामेव कुर्यात् । atha vā na kuryādāgneyyāmeva kuryāt ।
अग्निर्हि प्राणः । agnirhi prāṇaḥ ।
प्राणमेवैतया करोति । prāṇamevaitayā karoti ।
त्रैधातवीयामेव कुर्यात् । traidhātavīyāmeva kuryāt ।
एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः । etayaiva trayo dhātavo yaduta sattvaṃ rajastama iti ayaṃ te yonirṛtvijo yato jāto arocathāḥ ।
तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् । taṃ jānannagna ārohāthāno vardhayā rayimityanena mantreṇāgnimājighret ।
एष वा अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैतदाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति साज्यं हविरनामयम् । eṣa vā agneryoniryaḥ prāṇaṃ gaccha svāṃ yoniṃ gaccha svāhetyevamevaitadāgrāmādagnimāhṛtya pūrvavadagnimājighret yadagniṃ na vindedapsu juhuyādāpo vai sarvā devatāḥ sarvābhyo devatābhyo juhomi svāheti sājyaṃ haviranāmayam ।
मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म तदुपासितव्यम् । mokṣamantrastrayyevaṃ veda tadbrahma tadupāsitavyam ।
शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति त्रिवारमुच्चरेत् । śikhāṃ yajñopavītaṃ chittvā saṃnyastaṃ mayeti trivāramuccaret ।
एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥ १॥ evamevaitadbhagavanniti vai yājñavalkyaḥ ॥ 1॥
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती कथं ब्राह्मण इति । atha hainamatriḥ papraccha yājñavalkyaṃ yajñopavītī kathaṃ brāhmaṇa iti ।
स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । sa hovāca yājñavalkya idaṃ praṇavamevāsya tadyajñopavītaṃ ya ātmā ।
प्राश्याचम्यायं विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो ब्रह्म भूयाय भवति । prāśyācamyāyaṃ vidhiratha vā parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī bhaikṣamāṇo brahma bhūyāya bhavati ।
एष पन्थाः परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे वाग्निप्रवेशे वा महाप्रस्थाने वा । eṣa panthāḥ parivrājakānāṃ vīrādhvani vā'nāśake vāpāṃ praveśe vāgnipraveśe vā mahāprasthāne vā ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति । eṣa panthā brahmaṇā hānuvittasteneti sa saṃnyāsī brahmaviditi ।
एवमेवैष भगवन्निति वै याज्ञवल्क्य । evamevaiṣa bhagavanniti vai yājñavalkya ।
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता tatra paramahaṃsā nāma saṃvartakāruṇiśvetaketudūrvāsaṛbhunidāghadattātreyaśukavāmadevahārītakaprabhṛtayo'vyaktaliṅgā'vyaktācārā anunmattā
उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् । unmattavadācarantaḥ parastrīpuraparāṅmukhāstridaṇḍaṃ kamaṇḍaluṃ bhuktapātraṃ jalapavitraṃ śikhāṃ yajñopavītaṃ bahirantaścetyetatsarvaṃ bhūḥ svāhetyapsu parityajyātmānamanvicchet ।
यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहास्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थलनिकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्यप्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नामेति । yathā jātarūpadharā nirdvandvā niṣparigrahāstattvabrahmamārge samyaksampannāḥ śuddhamānasāḥ prāṇasandhāraṇārthaṃ yathoktakāle vimukto bhaikṣamācarannudarapātreṇa lābhālābhau samau bhūtvā karapātreṇa vā kamaṇḍalūdakapo bhaikṣamācarannudaramātrasaṃgrahaḥ pātrāntaraśūnyo jalasthalakamaṇḍalurabādhakarahaḥsthalaniketano lābhālābhau samau bhūtvā śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotraśālānadīpulunagirikuharakoṭarakandaranirjharasthaṇḍileṣvaniketanivāsyaprayatnaḥśubhāśubhakarmanirmūlanaparaḥ saṃnyāsena dehatyāgaṃ karoti sa paramahaṃso nāmeti ।
आशाम्बरो न नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः परिव्राट् परमेश्वरो भवति । āśāmbaro na namaskāro na dāraputrābhilāṣī lakṣyālakṣyanirvartakaḥ parivrāṭ parameśvaro bhavati ।
अत्रैते श्लोका भवन्ति । atraite ślokā bhavanti ।
यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि । yo bhavetpūrvasaṃnyāsī tulyo vai dharmato yadi ।
तस्मै प्रणामः कर्तव्यो नेतराय कदाचन ॥ १॥ tasmai praṇāmaḥ kartavyo netarāya kadācana ॥ 1॥
प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः । pramādino bahiścittāḥ piśunāḥ kalahotsukāḥ ।
संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः ॥ २॥ saṃnyāsino'pi dṛśyante devasaṃdūṣitāśayāḥ ॥ 2॥
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे । nāmādibhyaḥ pare bhūmni svārājye cetsthito'dvathe ।
प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥ ३॥ praṇametkaṃ tadātmajño na kāryaṃ karmaṇā tadā ॥ 3॥
ईश्वरो जीवकलया प्रविष्टो भगवानिति । īśvaro jīvakalayā praviṣṭo bhagavāniti ।
प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम् ॥ ४॥ praṇameddaṇḍavadbhūmāvāśvacaṇḍālagokharam ॥ 4॥
मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे । māṃsapāñcālikāyāstu yantraloke'ṅgapañjare ।
स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् ॥ ५॥ snāyvasthigranthiśālinyaḥ striyaḥ kimiva śobhanam ॥ 5॥
त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने । tvaṅmāṃsaraktabāṣpāmbu pṛthakkṛtvā vilocane ।
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ६॥ samālokaya ramyaṃ cetkiṃ mudhā parimuhyasi ॥ 6॥
मेरुशृङ्गतटोल्लासि गङ्गाजलस्योपमा । meruśaṛṅgataṭollāsi gaṅgājalasyopamā ।
दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता ॥ ७॥ dṛṣṭā yasminmune muktāhārasyollasaśālitā ॥ 7॥
श्मनानेषु दिगन्तेषु स एव ललनास्तनः । śmanāneṣu diganteṣu sa eva lalanāstanaḥ ।
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ८॥ śvabhirāsvādyate kāle laghupiṇḍa ivāndhasaḥ ॥ 8॥
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः । keśakajjaladhāriṇyo duḥsparśā locanapriyāḥ ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ९॥ duṣkṛtāgniśikhā nāryo dahanti tṛṇavannaram ॥ 9॥
ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः । jvalanā atidūre'pi sarasā api nīrasāḥ ।
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ १०॥ striyo hi narakāgnīnāmindhanaṃ cāru dāruṇam ॥ 10॥
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः । kāmanāmnā kirātena vikīrṇā mugdhacetasaḥ ।
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ११॥ nāryo naravihaṅgānāmaṅgabandhanavāgurāḥ ॥ 11॥
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । janmapalvalamatsyānāṃ cittakardamacāriṇām ।
पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका ॥ १२॥ puṃsāṃ durvāsanārajjurnārībaḍiśapiṇḍikā ॥ 12॥
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । sarveṣāṃ doṣaratnānāṃ susamudgikayānayā ।
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ १३॥ duḥkhaśaṛṅkhalayā nityamalamastu mama striyā ॥ 13॥
यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः । yasya strī tasya bhogecchā nistrīkasya kva bhogabhūḥ ।
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ १४॥ striyaṃ tyaktvā jagattyaktaṃ jagattyaktvā sukhī bhavet ॥ 14॥
अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् । alabhyamānastanayaḥ pitarau kleśayecciram ।
लब्धो हि गर्भपातेन प्रसवेन च बाधते ॥ १५॥ labdho hi garbhapātena prasavena ca bādhate ॥ 15॥
जातस्य ग्रहरोगादि कुमारस्य च धूर्तता । jātasya graharogādi kumārasya ca dhūrtatā ।
उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते ॥ १६॥ upanīte'pyavidyatvamanudvāhaśca paṇḍite ॥ 16॥
यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः । yūnaśca paradārādi dāridryaṃ ca kuṭumbinaḥ ।
पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा ॥ १७॥ putraduḥkhasya nāstyanto dhanī cenmriyate tadā ॥ 17॥
न पाणिपादचपलो न नेत्रचपलो यतिः । na pāṇipādacapalo na netracapalo yatiḥ ।
न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ १८॥ na ca vākcapalaścaiva brahmabhūto jitendriyaḥ ॥ 18॥
रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः । ripau baddhe svadehe ca samaikātmyaṃ prapaśyataḥ ।
विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ १९॥ vivekinaḥ kutaḥ kopaḥ svadehāvayaveṣviva ॥ 19॥
अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । apakāriṇi kopaścetkope kopaḥ kathaṃ na te ।
धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥ २०॥ dharmārthakāmamokṣāṇāṃ prasahya paripanthini ॥ 20॥
नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् । namo'stu mama kopāya svāśrayajvāline bhṛśam ।
कोपस्य मम वैराग्यदायिने दोषबोधिने ॥ २१॥ kopasya mama vairāgyadāyine doṣabodhine ॥ 21॥
यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी । yatra suptā janā nityaṃ prabuddhastatra saṃyamī ।
प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥ २२॥ prabuddhā yatra te vidvānsuṣuptiṃ yāti yogirāṭ ॥ 22॥
चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । cidihāstīti cinmātramidaṃ cinmayameva ca ।
चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥ २३॥ cittvaṃ cidahamete ca lokāściditi bhāvaya ॥ 23॥
यतीनां तदुपादेयं पारहंस्यं परं पदम् । yatīnāṃ tadupādeyaṃ pārahaṃsyaṃ paraṃ padam ।
नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः ॥ २४॥ nātaḥ parataraṃ kiñcidvidyate munipuṅgavaḥ ॥ 24॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥
इति याज्ञवल्क्योपनिषत्समाप्ता ॥ iti yājñavalkyopaniṣatsamāptā ॥
Нет комментариев