Турийа-атита упанишада

तुरीयातीतोपनिषत्
turīyātītopaniṣat

ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्षरम् । oṃ turīyātītopaniṣadvedyaṃ yatparamākṣaram ।
तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥ tatturyātītacinmātraṃ svamātraṃ cintaye'nvaham ॥

तुरीयातीतसंन्यासपरिव्राजाक्षमालिका । turīyātītasaṃnyāsaparivrājākṣamālikā ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ॥

हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । hariḥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं परिसमेत्योवाच । atha turīyātītāvadhūtānāṃ ko'yaṃ mārgasteṣāṃ kā sthitiriti pitāmaho bhagavantaṃ pitaramādinārāyaṇaṃ parisametyovāca ।
तमाह भगवन्नारायणो योऽयमवधूतमार्गस्थो लोके दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव नित्यपूतः स एव वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इति ज्ञानिनो मन्यन्ते । tamāha bhagavannārāyaṇo yo'yamavadhūtamārgastho loke durlabhataro natu bāhulyo yadyeko bhavati sa eva nityapūtaḥ sa eva vairāgyamūrtiḥ sa eva jñānākāraḥ sa eva vedapuruṣa iti jñānino manyante ।
महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । mahāpuruṣo yastaccittaṃ mayyevāvatiṣṭhate ।
अहं च तस्मिन्नेवावस्थितः सोऽयमादौ तावत्क्रमेण कुटीचको बहूदकत्वं प्राप्य बहूदको हंसत्वमवलम्ब्य हंसः परमहंसो भूत्वा स्वरूपानुसन्धानेन ahaṃ ca tasminnevāvasthitaḥ so'yamādau tāvatkrameṇa kuṭīcako bahūdakatvaṃ prāpya bahūdako haṃsatvamavalambya haṃsaḥ paramahaṃso bhūtvā svarūpānusandhānena
सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुकटिसूत्रकौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु संन्यस्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिनपरिग्रहमपि संत्यज्य तदूर्ध्वममन्त्रवदाचरन्क्षौराभ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकमप्युपसंहृत्य सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य वासनात्रयपूर्वकं निन्दानिन्दागर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभ मोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः कुणपाकारमिव पश्यन्नयत्नेनानियमेन लाभालाभौ समौ कृत्वा गोवृत्त्या प्राणसन्धारणं कुर्वन्यत्प्राप्तं तेनैव निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं गोपयित्वा ज्येष्ठाज्येष्ठत्वानपलापकः सर्वोत्कृष्टत्वसर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्नान्योऽस्तीति देवगुह्यादिधनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः सुखेन नानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयोरनभिस्नेहः सर्वेन्द्रियोपरमः स्वपूर्वापन्नाश्रमाचारविद्याधर्मप्राभवमननुस्मरन्त्यक्तवर्णाश्रमाचारः सर्वदा दिवानक्तसमत्वेनास्वप्नः सर्वदासंचारशीलो देहमात्रवशिष्टो जलस्थलकमण्डलुः सर्वदानुन्मत्तो बालोन्मत्तपिशाचवदेकाकी संचरन्नसंभाषणपरः स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन सर्वं विस्मृत्य तुरीयातीतावधूतवेषेणाद्वैतनिष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः स कृतकृत्यो भवतीत्युपनिषत् ॥ sarvaprapañcaṃ viditvā daṇḍakamaṇḍalukaṭisūtrakaupīnācchādanaṃ svavidhyuktakriyādikaṃ sarvamapsu saṃnyasya digambaro bhūtvā vivarṇajīrṇavalkalājinaparigrahamapi saṃtyajya tadūrdhvamamantravadācarankṣaurābhyaṅgasnānordhvapuṇḍrādikaṃ vihāya laukikavaidikamapyupasaṃhṛtya sarvatra puṇyāpuṇyavarjito jñānājñānamapi vihāya śītoṣṇasukhaduḥkhamānāvamānaṃ nirjitya vāsanātrayapūrvakaṃ nindānindāgarvamatsaradambhadarpadveṣakāmakrodhalobha mohaharṣāmarṣāsūyātmasaṃrakṣaṇādikaṃ dagdhvā svavapuḥ kuṇapākāramiva paśyannayatnenāniyamena lābhālābhau samau kṛtvā govṛttyā prāṇasandhāraṇaṃ kurvanyatprāptaṃ tenaiva nirlolupaḥ sarvavidyāpāṇḍityaprapañcaṃ bhasmīkṛtya svarūpaṃ gopayitvā jyeṣṭhājyeṣṭhatvānapalāpakaḥ sarvotkṛṣṭatvasarvātmakatvādvaitaṃ kalpayitvā matto vyatiriktaḥ kaścinnānyo'stīti devaguhyādidhanamātmanyupasaṃhṛtya duḥkhena nodvignaḥ sukhena nānumodako rāge niḥspṛhaḥ sarvatra śubhāśubhayoranabhisnehaḥ sarvendriyoparamaḥ svapūrvāpannāśramācāravidyādharmaprābhavamananusmarantyaktavarṇāśramācāraḥ sarvadā divānaktasamatvenāsvapnaḥ sarvadāsaṃcāraśīlo dehamātravaśiṣṭo jalasthalakamaṇḍaluḥ sarvadānunmatto bālonmattapiśācavadekākī saṃcarannasaṃbhāṣaṇaparaḥ svarūpadhyānena nirālambamavalambya svātmaniṣṭhānukūlena sarvaṃ vismṛtya turīyātītāvadhūtaveṣeṇādvaitaniṣṭhāparaḥ praṇavātmakatvena dehatyāgaṃ karoti yaḥ so'vadhūtaḥ sa kṛtakṛtyo bhavatītyupaniṣat ॥

ॐ तत्सत् ॥ oṃ tatsat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇāmevāśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति तुरीयातीतोपनिषत् समाप्ता ॥ iti turīyātītopaniṣat samāptā ॥

Автор: Турийа-атита упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Турийа-атита упанишада