Трипура упанишада

त्रिपुरोपनिषत्
tripuropaniṣat

त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् । tripuropaniṣadvedyapāramaiśvaryavaibhavam ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ akhaṇḍānandasāmrājyaṃ rāmacandrapadaṃ bhaje ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्ठितम् । mano me vāci pratiṣṭhitam ।
आविरावीर्म एधि । āvirāvīrma edhi ।
वेदस्य म आणीस्थः । vedasya ma āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः । śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान् संदधामि । anenādhītenāhorātrān saṃdadhāmi ।
ऋतं वदिष्यामि । ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि । satyaṃ vadiṣyāmi ।
तन्मामवतु । tanmāmavatu ।
तद्वक्तारमवतु । tadvaktāramavatu ।
अवतु माम् । avatu mām ।
अवतु वक्तारम् । avatu vaktāram ।
अवतु वक्तारम् । avatu vaktāram ।
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः oṃ tisraḥ purāstripathā viśvacarṣaṇā atrākathā akṣarāḥ
सन्निविष्टाः । sanniviṣṭāḥ ।
अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥१॥ adhiṣṭhāyainā ajarā purāṇī mahattarā mahimā devatānām ॥1॥

नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च । navayonirnavacakrāṇi dadhire navaiva yogā nava yoginyaśca ।
नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥२॥ navānāṃ cakrā adhināthāḥ syonā nava mudrā nava bhadrā mahīnām ॥2॥

एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशत् । ekā sā āsīt prathamā sā navāsīdāsonaviṃśādāsonatriṃśat ।
चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥३॥ catvāriṃśādatha tisraḥ samidhā uśatīriva mātaro mā viśantu ॥3॥

ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्रजोऽभूत् । ūrdhvajvalajvalanaṃ jyotiragre tamo vai tiraśścīnamajaraṃ tadrajo'bhūt ।
आनन्दनं मोदनं ज्योतिरिन्दो रेता उ वै मण्डला मण्डयन्ति ॥४॥ ānandanaṃ modanaṃ jyotirindo retā u vai maṇḍalā maṇḍayanti ॥4॥

तिस्रश्च [ यास्तिस्रो ] रेखाः सदनानि भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः । tisraśca [ yāstisro ] rekhāḥ sadanāni bhūmestriviṣṭapāstriguṇāstriprakārāḥ ।
एतत्पुरं [ एतत्त्रयं ] पूरकं पूरकाणामत्र [पूरकाणां मन्त्री ] प्रथते मदनो मदन्या ॥५॥ etatpuraṃ [ etattrayaṃ ] pūrakaṃ pūrakāṇāmatra [pūrakāṇāṃ mantrī ] prathate madano madanyā ॥5॥

मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता । madantikā māninī maṃgalā ca subhagā ca sā sundarī siddhimattā ।
लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥६॥ lajjā matistuṣṭiriṣṭā ca puṣṭā lakṣmīrumā lalitā lālapantī ॥6॥

इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम् । imāṃ vijñāya sudhayā madantī parisṛtā tarpayantaḥ svapīṭham ।
नाकस्य पृष्ठे वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥७॥ nākasya pṛṣṭhe vasanti paraṃ dhāma traipuraṃ cāviśanti ॥7॥

कामो योनिः कामकला व्रजपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । kāmo yoniḥ kāmakalā vrajapāṇirguhā hasā mātariśvābhramindraḥ ।
पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या ॥८॥ punarguhā sakalā māyayā ca pūrūcyeṣā viśvamātādividyā ॥8॥

षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमा देशयन्तः । ṣaṣṭhaṃ saptamamatha vahnisārathimasyā mūlatrikramā deśayantaḥ ।
कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥९॥ kathyaṃ kaviṃ kalpakaṃ kāmamīśaṃ tuṣṭuvāṃso amṛtatvaṃ bhajante ॥9॥

त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले । triviṣṭapaṃ trimukhaṃ viśvamāturnavarekhāḥ svaramadhyaṃ tadīle ।
[ पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । ] [ puraṃ hantrīmukhaṃ viśvamātū rave rekhā svaramadhyaṃ tadeṣā । ]
बृहत्तिथिर्दशा पञ्चादि नित्या सा षोडशी पुरमध्यं बिभर्ति ॥१०॥ bṛhattithirdaśā pañcādi nityā sā ṣoḍaśī puramadhyaṃ bibharti ॥10॥

यद्वा मण्डलाद्वा स्तनबिंबमेकं मुखं चाधस्त्रीणि गुहा सदनानि । yadvā maṇḍalādvā stanabiṃbamekaṃ mukhaṃ cādhastrīṇi guhā sadanāni ।
कामी कलां काम्यरूपां विदित्वा [ चिकित्वा ] नरो जायते कामरूपश्च काम्यः [ कामः ] ॥११॥ kāmī kalāṃ kāmyarūpāṃ viditvā [ cikitvā ] naro jāyate kāmarūpaśca kāmyaḥ [ kāmaḥ ] ॥11॥

परिसृतम् झषमाद्यं [ झषमाजं ] फलं च भक्तानि योनीः सुपरिष्कृताश्च । parisṛtam jhaṣamādyaṃ [ jhaṣamājaṃ ] phalaṃ ca bhaktāni yonīḥ supariṣkṛtāśca ।
निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥१२॥ nivedayandevatāyai mahatyai svātmīkṛte sukṛte siddhimeti ॥12॥

सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । sṛṇyeva sitayā viśvacarṣaṇiḥ pāśenaiva pratibadhnātyabhīkām ।
इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥१३॥ iṣubhiḥ pañcabhirdhanuṣā ca vidhyatyādiśaktiraruṇā viśvajanyā ॥13॥

भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् । bhagaḥ śaktirbhagavānkāma īśa ubhā dātārāviha saubhagānām ।
समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ॥१४॥ samapradhānau samasatvau samojau tayoḥ śaktirajarā viśvayoniḥ ॥14॥

परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः । parisrutā haviṣā bhāvitena prasaṅkoce galite vaimanaskaḥ ।
शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥१५॥ śarvaḥ sarvasya jagato vidhātā dhartā hartā viśvarūpatvameti ॥15॥

इयं महोपनिषत्त्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे । iyaṃ mahopaniṣattraipuryā yāmakṣaraṃ paramo gīrbhirīṭṭe ।
एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥१६॥ eṣargyajuḥ parametacca sāmāyamatharveyamanyā ca vidyā ॥16॥

ॐ ह्रीं ॐ ह्रीमित्युपनिषत् ॥ oṃ hrīṃ oṃ hrīmityupaniṣat ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्ठितम् । mano me vāci pratiṣṭhitam ।
आविरावीर्म एधि । āvirāvīrma edhi ।
वेदस्य म आणीस्थः । vedasya ma āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः । śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान् संदधामि । anenādhītenāhorātrān saṃdadhāmi ।
ऋतं वदिष्यामि । ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि । satyaṃ vadiṣyāmi ।
तन्मामवतु । tanmāmavatu ।
तद्वक्तारमवतु । tadvaktāramavatu ।
अवतु माम् । avatu mām ।
अवतु वक्तारम् । avatu vaktāram ।
अवतु वक्तारम् । avatu vaktāram ।
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ इति त्रिपुरोपनिषत् ॥ ॥ iti tripuropaniṣat ॥
Поделиться этой страницей в соцсетях:

Нет комментариев