Тарасара упанишада

तारसारोपनिषत्
tārasāropaniṣat

यन्नारायणतारार्थसत्यज्ञानसुखाकृति । yannārāyaṇatārārthasatyajñānasukhākṛti ।
त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥ tripānnārāyaṇākaraṃ tadbrahmaivāsmi kevalam ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

अविमुक्तोपासनोपदेशः avimuktopāsanopadeśaḥ

बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्घ्छेत्तदेव मन्येतेति । bṛhaspatiruvāca yājñavalkyaṃ yadanu kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanaṃ tasmādyatra kvacana gacghchettadeva manyeteti ।
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । idaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam ।
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवति । atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma vyācaṣṭe yenāsāvamṛtībhūtvā mokṣī bhavati ।
तस्मादविमुक्तमेव निषेवेत । tasmādavimuktameva niṣeveta ।
अविमुक्तं न विमुञ्चेत् । avimuktaṃ na vimuñcet ।
एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ १॥ evamevaiṣa bhagavanniti vai yājñavalkyaḥ ॥ 1॥

नारायणस्थूलाष्टाक्षरतारकम् nārāyaṇasthūlāṣṭākṣaratārakam

अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् । atha hainaṃ bhāradvājaḥ papraccha yājñavalkyaṃ kiṃ tārakam ।
किं तारयतीति । kiṃ tārayatīti ।
स होवाच याज्ञवल्क्यः । sa hovāca yājñavalkyaḥ ।
ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपासितव्यम् । oṃ namo nārāyaṇāyeti tārakaṃ cidātmakamityupāsitavyam ।
ओमित्येकाक्षरमात्मस्वरूपम् । omityekākṣaramātmasvarūpam ।
नम इति द्व्यक्षरं प्रकृतिस्वरूपम् । nama iti dvyakṣaraṃ prakṛtisvarūpam ।
नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् । nārāyaṇāyeti pañcākṣaraṃ paraṃbrahmasvarūpam ।
इति य एवं वेद । iti ya evaṃ veda ।
सोऽमृतो भवति । so'mṛto bhavati ।
ओमिति ब्रह्मा भवति । omiti brahmā bhavati ।
नकारो विष्णुर्भवति । nakāro viṣṇurbhavati ।
मकारो रुद्रो भवति । makāro rudro bhavati ।
नकार ईश्वरो भवति । nakāra īśvaro bhavati ।
रकारोऽण्डं विराड् भवति । rakāro'ṇḍaṃ virāḍ bhavati ।
यकारः पुरुषो भवति । yakāraḥ puruṣo bhavati ।
णकारो भगवान्भवति । ṇakāro bhagavānbhavati ।
यकारः परमात्मा भवति । yakāraḥ paramātmā bhavati ।
एतद्वै नारायणस्याष्टाक्षरं वेद etadvai nārāyaṇasyāṣṭākṣaraṃ veda
परमपुरुषो भवति । paramapuruṣo bhavati ।
अयमृग्वेदः प्रथमः पादः ॥ १॥ ayamṛgvedaḥ prathamaḥ pādaḥ ॥ 1॥

नारायणसूक्ष्माष्टाक्षरतारकम् nārāyaṇasūkṣmāṣṭākṣaratārakam

ॐइत्येतदक्षरं परं ब्रह्म । oṃityetadakṣaraṃ paraṃ brahma ।
तदेवोपासितव्यम् । tadevopāsitavyam ।
एतदेव सूक्ष्माष्टाक्षरं भवति । etadeva sūkṣmāṣṭākṣaraṃ bhavati ।
तदेतदष्टात्मकोऽष्टधा भवति । tadetadaṣṭātmako'ṣṭadhā bhavati ।
अकारः प्रथमाक्षरो भवति । akāraḥ prathamākṣaro bhavati ।
उकारो द्वितीयाक्षरो भवति । ukāro dvitīyākṣaro bhavati ।
मकारस्तृतीयाक्षरो भवति । makārastṛtīyākṣaro bhavati ।
बिन्दुस्तुरीयाक्षरो भवति । bindusturīyākṣaro bhavati ।
नादः पञ्चमाक्षरो भवति । nādaḥ pañcamākṣaro bhavati ।
कला षष्ठाक्षरो भवति । kalā ṣaṣṭhākṣaro bhavati ।
कलातीता सप्तमाक्षरो भवति । kalātītā saptamākṣaro bhavati ।
तत्परश्चाष्टमाक्षरो भवति । tatparaścāṣṭamākṣaro bhavati ।
तारकत्त्वात्तारको भवति । tārakattvāttārako bhavati ।
तदेव तारकं ब्रह्म त्वं विद्धि । tadeva tārakaṃ brahma tvaṃ viddhi ।
तदेवोपासितव्यम् ॥ १॥ tadevopāsitavyam ॥ 1॥

प्रणवावयवदेवताः praṇavāvayavadevatāḥ

अत्रैते श्लोका भवन्ति ॥ atraite ślokā bhavanti ॥

अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः । akārādabhavadbrahmā jāmbavānitisaṃjñakaḥ ।
उकाराक्षरसंभूत उपेन्द्रो हरिनायकः ॥ १॥ ukārākṣarasaṃbhūta upendro harināyakaḥ ॥ 1॥

मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः । makārākṣarasaṃbhūtaḥ śivastu hanumānsmṛtaḥ ।
बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ २॥ bindurīśvarasaṃjñastu śatrughnaścakrarāṭ svayam ॥ 2॥

नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः । nādo mahāprabhurjñeyo bharataḥ śaṅkhanāmakaḥ ।
कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः ॥ ३॥ kalāyāḥ puruṣaḥ sākṣāllakṣmaṇo dharaṇīdharaḥ ॥ 3॥

कलातीता भगवती स्वयं सीतेति संज्ञिता । kalātītā bhagavatī svayaṃ sīteti saṃjñitā ।
तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥ ४॥ tatparaḥ paramātmā ca śrīrāmaḥ puruṣottamaḥ ॥ 4॥

श्रीरामस्य सर्वात्मकत्वम् śrīrāmasya sarvātmakatvam

ओमित्येतदक्षरमिदं सर्वम् । omityetadakṣaramidaṃ sarvam ।
तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो ऋक्कलाशक्तिसृष्ट्यात्मकमिति । tasyopavyākhyānaṃ bhūtaṃ bhavyaṃ bhaviṣyadyaccānyattattvamantravarṇadevatāchando ṛkkalāśaktisṛṣṭyātmakamiti ।
य एवं वेद । ya evaṃ veda ।
यजुर्वेदो द्वितीयः पादः ॥ २॥ yajurvedo dvitīyaḥ pādaḥ ॥ 2॥

जाम्बवदाद्यष्टतनुमन्त्रा jāmbavadādyaṣṭatanumantrā

अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति । atha hainaṃ bhāradvājo yājñavalkyamuvācātha kairmantraiḥ paramātmā prīto bhavati svātmānaṃ darśayati tanno brūhi bhagava iti ।

स होवाच याज्ञवल्क्यः । sa hovāca yājñavalkyaḥ ।

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānakāravācyo jāmbavānbhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 1॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ २॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānukāravācya upendrasvarūpo harināyako bhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 2॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ३॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānmakāravācyaḥ śivasvarūpo hanūmānbhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 3॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānbindusvarūpaḥ śatrughno bhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 4॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ५॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānnādasvarūpo bharato bhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 5॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānkalāsvarūpo lakṣmaṇo bhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 6॥

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ७॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavānkalātītā bhagavatī sītā citsvarūpā bhūrbhuvaḥ suvastasmai vai namonamaḥ ॥ 7॥

यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् । yathā prathamamantroktāvādyantau tathā sarvamantreṣu draṣṭavyam ।
उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता चित्स्वरूपा ७ ukāravācya upendrasvarūpo harināyakaḥ 2 makāravācyaḥ śivasvarūpo hanumān 3 bindusvarūpaḥ śatrughnaḥ 4 nādasvarūpo bharataḥ 5 kalāsvarūpo lakṣmaṇaḥ 6 kalātītā bhagavatī sītā citsvarūpā 7
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्यपरमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुवस्तस्मै नमोनमः ॥ ८॥ oṃ yo ha vai śrīparamātmā nārāyaṇaḥ sa bhagavāṃstatparaḥ paramapuruṣaḥ purāṇapuruṣottamo nityaśuddhabuddhamuktasatyaparamānantādvayaparipūrṇaḥ paramātmā brahmaivāhaṃ rāmo'smi bhūrbhuvaḥ suvastasmai namonamaḥ ॥ 8॥

विद्यापठनमन्त्रार्थज्ञानयोः फलम् vidyāpaṭhanamantrārthajñānayoḥ phalam

एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । etadaṣṭavidhamantraṃ yo'dhīte so'gnipūto bhavati ।
स वायुपूतो भवति । sa vāyupūto bhavati ।
स आदित्यपूतो भवति । sa ādityapūto bhavati ।
स स्थाणुपूतो भवति । sa sthāṇupūto bhavati ।
स सर्वैर्देवैर्ज्ञातो भवति । sa sarvairdevairjñāto bhavati ।
तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । tenetihāsapurāṇānaṃ rudrāṇāṃ śatasahasrāṇi japtāni phalāni bhavanti ।
श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः शतसहस्रं जप्तं भवति । śrīmannārāyaṇāṣṭākṣarānusmaraṇena gāyatryāḥ śatasahasraṃ japtaṃ bhavati ।
प्रणवानामयुतं जप्तं भवति । praṇavānāmayutaṃ japtaṃ bhavati ।
दशपूर्वान्दशोत्तरान्पुनाति । daśapūrvāndaśottarānpunāti ।
नारायणपदमवाप्नोति य एवं वेद । nārāyaṇapadamavāpnoti ya evaṃ veda ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् । divīva cakṣurātatam ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदम् ॥ viṣṇoryatparamaṃ padam ॥

इत्युपनिषत् ॥
ityupaniṣat ॥

सामवेदस्तृतीयः पादः ॥ ३॥ sāmavedastṛtīyaḥ pādaḥ ॥ 3॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति तारसारोपनिषत्समाप्ता ॥ iti tārasāropaniṣatsamāptā ॥
Поделиться этой страницей в соцсетях:

Нет комментариев