Сканда упанишада

स्कन्दोपनिषत्
skandopaniṣat

यत्रासंभवतां याति स्वातिरिक्तभिदाततिः । yatrāsaṃbhavatāṃ yāti svātiriktabhidātatiḥ ।
संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥ saṃvinmātraṃ paraṃ brahma tatsvamātraṃ vijṛmbhate ॥

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ tejasvi nāvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

अच्युतोऽस्मि महादेव तव कारुण्यलेशतः । acyuto'smi mahādeva tava kāruṇyaleśataḥ ।
विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् ॥१॥ vijñānaghana evāsmi śivo'smi kimataḥ param ॥1॥

न निजं निजवद्भाति अन्तःकरणजृम्भणात् । na nijaṃ nijavadbhāti antaḥkaraṇajṛmbhaṇāt ।
अन्तःकरणनाशेन संविन्मात्रस्थितो हरिः ॥२॥ antaḥkaraṇanāśena saṃvinmātrasthito hariḥ ॥2॥

संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् । saṃvinmātrasthitaścāhamajo'smi kimataḥ param ।
व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति ॥३॥ vyatiriktaṃ jaḍaṃ sarvaṃ svapnavacca vinaśyati ॥3॥

चिज्जडानां तु यो द्रष्टा सोऽच्युतो ज्ञानविग्रहः । cijjaḍānāṃ tu yo draṣṭā so'cyuto jñānavigrahaḥ ।
स एव हि महादेवः स एव हि महाहरिः ॥४॥ sa eva hi mahādevaḥ sa eva hi mahāhariḥ ॥4॥

स एव हि ज्योतिषां ज्योतिः स एव परमेश्वरः । sa eva hi jyotiṣāṃ jyotiḥ sa eva parameśvaraḥ ।
स एव हि परं ब्रह्म तद्ब्रह्माहं न संशयः ॥५॥ sa eva hi paraṃ brahma tadbrahmāhaṃ na saṃśayaḥ ॥5॥

जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । jīvaḥ śivaḥ śivo jīvaḥ sa jīvaḥ kevalaḥ śivaḥ ।
तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥६॥ tuṣeṇa baddho vrīhiḥ syāttuṣābhāvena taṇḍulaḥ ॥6॥

एवं बद्धस्तथा जीवः कर्मनाशे सदाशिवः । evaṃ baddhastathā jīvaḥ karmanāśe sadāśivaḥ ।
पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः ॥७॥ pāśabaddhastathā jīvaḥ pāśamuktaḥ sadāśivaḥ ॥7॥

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे । śivāya viṣṇurūpāya śivarūpāya viṣṇave ।
शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः ॥८॥ śivasya hṛdayaṃ viṣṇuḥ viṣṇośca hṛdayaṃ śivaḥ ॥8॥

यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । yathā śivamayo viṣṇurevaṃ viṣṇumayaḥ śivaḥ ।
यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥९॥ yathāntaraṃ na paśyāmi tathā me svastirāyuṣi ॥9॥

यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा । yathāntaraṃ na bhedāḥ syuḥ śivakeśavayostathā ।
देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ॥१०॥ deho devālayaḥ proktaḥ sa jīvaḥ kevalaḥ śivaḥ ॥10॥

त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् । tyajedajñānanirmālyaṃ so'haṃbhāvena pūjayet ।
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः । abhedadarśanaṃ jñānaṃ dhyānaṃ nirviṣayaṃ manaḥ ।
स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥११॥ snānaṃ manomalatyāgaḥ śaucamindriyanigrahaḥ ॥11॥

ब्रह्मामृतं पिबेद्भैक्ष्यमाचरेद्देहरक्षणे । brahmāmṛtaṃ pibedbhaikṣyamācareddeharakṣaṇe ।
वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । vasedekāntiko bhūtvā caikānte dvaitavarjite ।
इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥१२॥ ityevamācareddhīmānsa evaṃ muktimāpnuyāt ॥12॥

श्रीपरमधाम्ने स्वस्ति चिरायुष्योन्नम इति । śrīparamadhāmne svasti cirāyuṣyonnama iti ।
विरिञ्चिनारायणशङ्करात्मकं नृसिंह देवेश तव viriñcinārāyaṇaśaṅkarātmakaṃ nṛsiṃha deveśa tava
प्रसादतः । prasādataḥ ।
अचिन्त्यमव्यक्तमनन्तमव्ययं वेदात्मकं ब्रह्म निजं विजानते ॥१३॥ acintyamavyaktamanantamavyayaṃ vedātmakaṃ brahma nijaṃ vijānate ॥13॥

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् ॥१४॥ divīva cakṣurātatam ॥14॥

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदम् । viṣṇoryatparamaṃ padam ।
इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनमित्युपनिषत् ॥१५॥ ityetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanamityupaniṣat ॥15॥

॥ इति कृष्णयजुर्वेदीय स्कन्दोपनिषत्समाप्ता ॥
॥ iti kṛṣṇayajurvedīya skandopaniṣatsamāptā ॥

Автор: Сканда упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Сканда упанишада