Шветашватара упанишада
ॐ सहनाववतु । oṃ sahanāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ tejasvi nāvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
|| प्रथमोऽध्यायः ||
|| prathamo'dhyāyaḥ ||
ॐ ब्रह्मवादिनो वदन्ति । oṃ brahmavādino vadanti ।
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठा । kiṃ kāraṇaṃ brahma kutaḥ sma jātā jīvāma kena kva ca sampratiṣṭhā ।
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥ adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthām ॥ 1 ॥
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । kālaḥ svabhāvo niyatiryadṛcchā bhūtāni yoniḥ puruṣa iti cintyam ।
संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥ saṃyoga eṣāṃ na tvātmabhāvādātmāpyanīśaḥ sukhaduḥkhahetoḥ ॥ 2 ॥
ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् । te dhyānayogānugatā apaśyandevātmaśaktiṃ svaguṇairnigūḍhām ।
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥ yaḥ kāraṇāni nikhilāni tāni kālātmayuktānyadhitiṣṭhatyekaḥ ॥ 3 ॥
तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः । tamekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४ ॥ aṣṭakaiḥ ṣaḍbhirviśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham ॥ 4 ॥
पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् । pañcasrotombuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlām ।
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥ pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvāmadhīmaḥ ॥ 5 ॥
सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । sarvājīve sarvasaṃsthe bṛhante tasminhaṃso bhrāmyate brahmacakre ।
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥ pṛthagātmānaṃ preritāraṃ ca matvā juṣṭastatastenāmṛtatvameti ॥ 6 ॥
उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च । udgītametatparamaṃ tu brahma tasmiṃstrayaṃ supratiṣṭhā'kṣaraṃ ca ।
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७ ॥ atrāntaraṃ brahmavido viditvā līnā brahmaṇi tatparā yonimuktāḥ ॥ 7 ॥
संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । saṃyuktametatkṣaramakṣaraṃ ca vyaktāvyaktaṃ bharate viśvamīśaḥ ।
अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥ anīśaścātmā badhyate bhoktṛbhāvājjñātvā devaṃ mucyate sarvapāśaiḥ ॥ 8 ॥
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता । jñājñau dvāvajāvīśanīśāvajā hyekā bhoktṛbhogyārthayuktā ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९ ॥ anantaścātmā viśvarūpo hyakartā trayaṃ yadā vindate brahmametat ॥ 9 ॥
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ kṣarātmānāvīśate deva ekaḥ ।
तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥ tasyābhidhyānādyojanāttattvabhāvādbhūyaścānte viśvamāyānivṛttiḥ ॥ 10 ॥
ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशेर्जन्ममृत्युप्रहाणिः । jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśerjanmamṛtyuprahāṇiḥ ।
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥ tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ ॥ 11 ॥
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । etajjñeyaṃ nityamevātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiñcit ।
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥ bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmametat ॥ 12 ॥
वह्नेर्यथा योनिगतस्य मूर्तिनर्दृश्यते नैव च लिङ्गनाशः । vahneryathā yonigatasya mūrtinardṛśyate naiva ca liṅganāśaḥ ।
स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे ॥ १३ ॥ sa bhūya evendhanayonigṛhyastadvobhayaṃ vai praṇavena dehe ॥ 13 ॥
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । svadehamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
ध्याननिर्मथनाभ्यासाद्देवं पश्यन्निगूढवत् ॥ १४ ॥ dhyānanirmathanābhyāsāddevaṃ paśyannigūḍhavat ॥ 14 ॥
तिलेषु तैलं दधिनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः । tileṣu tailaṃ dadhinīva sarpirāpaḥ srotaḥsvaraṇīṣu cāgniḥ ।
एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ १५ ॥ evamātmā'tmani gṛhyate'sau satyenainaṃ tapasā yo'nupaśyati ॥ 15 ॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । sarvavyāpinamātmānaṃ kṣīre sarpirivārpitam ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मॊपनिषत्परमिति ॥ १६ ॥ ātmavidyātapomūlaṃ tadbrahmopaniṣatparaṃ tadbrahmpaniṣatparamiti ॥ 16 ॥
॥ द्वितीयोऽध्यायः ॥ ॥ dvitīyo'dhyāyaḥ ॥
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । yuñjānaḥ prathamaṃ manastattvāya savitā dhiyaḥ ।
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १ ॥ agnerjyotirnicāyya pṛthivyā adhyābharat ॥ 1 ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे । yuktena manasā vayaṃ devasya savituḥ save ।
सुवर्गेयाय शक्त्या ॥ २ ॥ suvargeyāya śaktyā ॥ 2 ॥
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । yuktvāya manasā devān suvaryato dhiyā divam ।
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥ bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān ॥ 3 ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ ।
विहोत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ ४ ॥ vihotrā dadhe vayunāvideka inmahī devasya savituḥ pariṣṭutiḥ ॥ 4 ॥
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः । yuje vāṃ brahma pūrvyaṃ namobhirviśloka etu pathyeva sūreḥ ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ ५ ॥ śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ॥ 5 ॥
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते । agniryatrābhimathyate vāyuryatrādhirudhyate ।
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६ ॥ somo yatrātiricyate tatra sañjāyate manaḥ ॥ 6 ॥
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । savitrā prasavena juṣeta brahma pūrvyam ।
यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ ७ ॥ yatra yoniṃ kṛṇavase na hi te pūrtamakṣipat ॥ 7 ॥
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā sanniveśya ।
ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयानकानि ॥ ८ ॥ brahmoḍupena pratareta vidvānsrotāṃsi sarvāṇi bhayānakāni ॥ 8 ॥
प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । prāṇānprapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta ।
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ ९ ॥ duṣṭāśvayuktamiva vāhamenaṃ vidvānmano dhārayetāpramattaḥ ॥ 9 ॥
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । same śucau śarkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ ।
मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥ manonukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet ॥ 10 ॥
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् । nīhāradhūmārkānilānalānāṃ khadyotavidyutsphaṭikaśaśīnām ।
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥ etāni rūpāṇi puraḥsarāṇi brahmaṇyabhivyaktikarāṇi yoge ॥ 11 ॥
पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । pṛthivyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥ na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram ॥ 12 ॥
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । laghutvamārogyamalolupatvaṃ varṇaprasādaṃ svarasauṣṭhavaṃ ca ।
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ १३ ॥ gandhaḥ śubho mūtrapurīṣamalpaṃ yogapravṛttiṃ prathamāṃ vadanti ॥ 13 ॥
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् । yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tatsudhāntam ।
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ १४ ॥ tadvā''tmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ ॥ 14 ॥
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । yadātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet ।
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ १५ ॥ ajaṃ dhruvaṃ sarvatattvairviśuddhaṃ jñātvā devaṃ mucyate sarvapāpaiḥ ॥ 15 ॥
एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । eṣo ha devaḥ pradiśo'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ १६ ॥ sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanāstiṣṭhati sarvatomukhaḥ ॥ 16 ॥
यो देवॊऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश । yo dev'gnau yo'psu yo viśvaṃ bhuvanamāviveśa ।
य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥ ya oṣadhīṣu yo vanaspatiṣu tasmai devāya namo namaḥ ॥ 17 ॥
॥ तृतीयोऽध्यायः ॥ ॥ tṛtīyo'dhyāyaḥ ॥
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः । ya eko jālavānīśata īśanībhiḥ sarvāṃllokānīśata īśanībhiḥ ।
य एवैक उद्भवे सम्भवे च य एतद्विदुरमृतास्ते भवन्ति ॥ १ ॥ ya evaika udbhave sambhave ca ya etadviduramṛtāste bhavanti ॥ 1 ॥
एको हि रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशनीभिः । eko hi rudro na dvitīyāya tasthurya imāṃllokānīśata īśanībhiḥ ।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ २ ॥ pratyaṅjanāstiṣṭhati sañcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ ॥ 2 ॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt ।
सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ ३ ॥ sambāhubhyāṃ dhamati sampatatrairdyāvābhūmī janayandeva ekaḥ ॥ 3 ॥
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः । yo devānāṃ prabhavaścodbhavaśca viśvādhipo rudro maharṣiḥ ।
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥ hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu ॥ 4 ॥
या ते रुद्रा शिवा तनूरघोराऽपापकाशिनी । yā te rudrā śivā tanūraghorā'pāpakāśinī ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५ ॥ tayā nastanuvā śantamayā giriśantābhicākaśīhi ॥ 5 ॥
यामिषुं गिरिशतं हस्ते बिभर्ष्यस्तवे । yāmiṣuṃ giriśataṃ haste bibharṣyastave ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६ ॥ śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat ॥ 6 ॥
ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् । tataḥ paraṃ brahma paraṃ bṛhantaṃ yathā nikāyaṃ sarvabhūteṣu gūḍham ।
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ७ ॥ viśvasyaikaṃ pariveṣṭitāramīśaṃ taṃ jñātvā'mṛtā bhavanti ॥ 7 ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८ ॥ tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya ॥ 8 ॥
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नणीयो न ज्यायोऽस्ति कश्चित् । yasmātparaṃ nāparamasti kiṃcidyasmānnaṇīyo na jyāyo'sti kaścit ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ९ ॥ vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam ॥ 9 ॥
ततो यदुत्तरतरं तदरूपमनामयम् । tato yaduttarataraṃ tadarūpamanāmayam ।
य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १० ॥ ya etadviduramṛtāste bhavantyathetare duḥkhamevāpiyanti ॥ 10 ॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ ।
सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥ ११ ॥ sarvavyāpī sa bhagavāṃstasmātsarvagataḥ śivaḥ ॥ 11 ॥
महान्प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । mahānprabhurvai puruṣaḥ satvasyaiṣa pravartakaḥ ।
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ १२ ॥ sunirmalāmimāṃ prāptimīśāno jyotiravyayaḥ ॥ 12 ॥
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ १३ ॥ hṛdā manīṣā manasābhiklṛpto ya etadviduramṛtāste bhavanti ॥ 13 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १४ ॥ sa bhūmiṃ viśvato vṛtvā'tyatiṣṭhaddaśāṅgulam ॥ 14 ॥
पुरुष एवेदँसर्वं यद्भूतं यच्च भव्यम् । puruṣa evedam̐sarvaṃ yadbhūtaṃ yacca bhavyam ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५ ॥ utāmṛtatvasyeśāno yadannenātirohati ॥ 15 ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥ sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ॥ 16 ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ १७ ॥ sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ suhṛt ॥ 17 ॥
नवद्वारे पुरे देही हंसो लेलायते बहिः । navadvāre pure dehī haṃso lelāyate bahiḥ ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८ ॥ vaśī sarvasya lokasya sthāvarasya carasya ca ॥ 18 ॥
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥ sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam ॥ 19 ॥
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । aṇoraṇīyānmahato mahīyānātmā guhāyāṃ nihito'sya jantoḥ ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ २० ॥ tamakratuḥ paśyati vītaśoko dhātuḥ prasādānmahimānamīśam ॥ 20 ॥
वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् । vedāhametamajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt ।
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१ ॥ janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam ॥ 21 ॥
॥ चतुर्थोऽध्यायः ॥
॥ caturtho'dhyāyaḥ ॥
य एकोऽवर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति । ya eko'varṇo bahudhā śaktiyogādvarṇānanekānnihitārtho dadhāti ।
विचैति चान्ते विश्वमादौ च देवः स नो बुद्ध्या शुभया संयुनक्तु ॥ १ ॥ vicaiti cānte viśvamādau ca devaḥ sa no buddhyā śubhayā saṃyunaktu ॥ 1 ॥
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । tadevāgnistadādityastadvāyustadu candramāḥ ।
तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः ॥ २ ॥ tadeva śukraṃ tadbrahma tadāpastatprajāpatiḥ ॥ 2 ॥
त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी । tvaṃ strī pumānasi tvaṃ kumāra uta vā kumārī ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ ३ ॥ tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ ॥ 3 ॥
नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः । nīlaḥ pataṅgo harito lohitākṣastaḍidgarbha ṛtavaḥ samudrāḥ ।
अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ ४ ॥ anādimattvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā ॥ 4 ॥
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ ५ ॥ ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmajo'nyaḥ ॥ 5 ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ ६ ॥ tayoranyaḥ pippalaṃ svādvattyanaśnannanyo'bhicākaśīti ॥ 6 ॥
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ७ ॥ juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ 7 ॥
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । ṛco akṣare parame vyomanyasmindevā adhi viśve niṣeduḥ ।
यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ८ ॥ yastaṃ na veda kimṛcā kariṣyati ya ittadvidusta ime samāsate ॥ 8 ॥
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yacca vedā vadanti ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ ९ ॥ asmānmāyī sṛjate viśvametattasmiṃścānyo māyayā sanniruddhaḥ ॥ 9 ॥
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् । māyāṃ tu prakṛtiṃ vidyānmāyinaṃ ca maheśvaram ।
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥ tasyavayavabhūtaistu vyāptaṃ sarvamidaṃ jagat ॥ 10 ॥
यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सं च विचैति सर्वम् । yo yoniṃ yonimadhitiṣṭhatyeko yasminnidaṃ saṃ ca vicaiti sarvam ।
तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥ tamīśānaṃ varadaṃ devamīḍyaṃ nicāyyemāṃ śāntimatyantameti ॥ 11 ॥
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः । yo devānāṃ prabhavaścodbhavaśca viśvādhipo rudro maharṣiḥ ।
हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥ १२ ॥ hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu ॥ 12 ॥
यो देवानामधिपो यस्मिन्ल्लोका अधिश्रिताः । yo devānāmadhipo yasminllokā adhiśritāḥ ।
य ईशेऽस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ १३ ॥ ya īśe'sya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema ॥ 13 ॥
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāramanekarūpam ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥ viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntimatyantameti ॥ 14 ॥
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ ।
यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ १५ ॥ yasminyuktā brahmarṣayo devatāśca tamevaṃ jñātvā mṛtyupāśāṃśchinatti ॥ 15 ॥
घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । ghṛtātparaṃ maṇḍamivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍham ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥ viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 16 ॥
एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः । eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ॥ १७ ॥ hṛdā manīṣā manasābhiklṛpto ya etad viduramṛtāste bhavanti ॥ 17 ॥
यदाऽतमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः । yadā'tamastanna divā na rātrirna sannacāsacchiva eva kevalaḥ ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ १८ ॥ tadakṣaraṃ tatsaviturvareṇyaṃ prajñā ca tasmātprasṛtā purāṇī ॥ 18 ॥
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् । nainamūrdhvaṃ na tiryañcaṃ na madhye na parijagrabhat ।
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ॥ १९ ॥ na tasya pratimā asti yasya nāma mahadyaśaḥ ॥ 19 ॥
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam ।
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ २० ॥ hṛdā hṛdisthaṃ manasā ya enamevaṃ viduramṛtāste bhavanti ॥ 20 ॥
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते । ajāta ityevaṃ kaścidbhīruḥ prapadyate ।
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१ ॥ rudra yatte dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam ॥ 21 ॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः । mā nastoke tanaye mā na āyuṣi mā no goṣu mā na aśveṣu rīriṣaḥ ।
वीरान् मा नो रुद्र भामितोऽवधीर्हविष्मन्तः सदामित्त्वा हवामहे ॥ २२ ॥ vīrān mā no rudra bhāmito'vadhīrhaviṣmantaḥ sadāmittvā havāmahe ॥ 22 ॥
॥ पञ्चमोऽध्यायः ॥
॥ pañcamo'dhyāyaḥ ॥
द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । dve akṣare brahmapare tvanante vidyāvidye nihite yatra gūḍhe ।
क्षरं त्वविद्यां ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १ ॥ kṣaraṃ tvavidyāṃ hyamṛtaṃ tu vidyā vidyāvidye īśate yastu so'nyaḥ ॥ 1 ॥
यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । yo yoniṃ yonimadhitiṣṭhatyeko viśvāni rūpāṇi yonīśca sarvāḥ ।
ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २ ॥ ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet ॥ 2 ॥
एकैकं जालं बहुधा विकुर्वन्नस्मिन्क्षेत्रे संहरत्येष देवः । ekaikaṃ jālaṃ bahudhā vikurvannasminkṣetre saṃharatyeṣa devaḥ ।
भूयः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥ bhūyaḥ sṛṣṭvā patayastatheśaḥ sarvādhipatyaṃ kurute mahātmā ॥ 3 ॥
सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन्भ्राजते यद्वनड्वान् । sarvā diśa ūrdhvamadhaśca tiryakprakāśayanbhrājate yadvanaḍvān ।
एवं स देवो भगवान्वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥ evaṃ sa devo bhagavānvareṇyo yonisvabhāvānadhitiṣṭhatyekaḥ ॥ 4 ॥
यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान् परिणामयेद्यः । yacca svabhāvaṃ pacati viśvayoniḥ pācyāṃśca sarvān pariṇāmayedyaḥ ।
सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान्विनियोजयेद्यः ॥ ५ ॥ sarvametadviśvamadhitiṣṭhatyeko guṇāṃśca sarvānviniyojayedyaḥ ॥ 5 ॥
तद्वेदगुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्मयोनिम् । tadvedaguhyopaniṣatsu gūḍhaṃ tadbrahmā vedate brahmayonim ।
ये पूर्वं देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥ ye pūrvaṃ devā ṛṣayaśca tadviduste tanmayā amṛtā vai babhūvuḥ ॥ 6 ॥
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā ।
स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः सञ्चरति स्वकर्मभिः ॥ ७ ॥ sa viśvarūpastriguṇastrivartmā prāṇādhipaḥ sañcarati svakarmabhiḥ ॥ 7 ॥
अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः । aṅguṣṭhamātro ravitulyarūpaḥ saṅkalpāhaṅkārasamanvito yaḥ ।
बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ ८ ॥ buddherguṇenātmaguṇena caiva ārāgramātro'pyaparo'pi dṛṣṭaḥ ॥ 8 ॥
बालाग्रशतभागस्य शतधा कल्पितस्य च । bālāgraśatabhāgasya śatadhā kalpitasya ca ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥ bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate ॥ 9 ॥
नैव स्त्री न पुमानेष न चैवायं नपुंसकः । naiva strī na pumāneṣa na caivāyaṃ napuṃsakaḥ ।
यद्यच्छरीरमादत्ते तेने तेने स युज्यते ॥ १० ॥ yadyaccharīramādatte tene tene sa yujyate ॥ 10 ॥
सङ्कल्पनस्पर्शनदृष्टिमोहैर्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म । saṅkalpanasparśanadṛṣṭimohairgrāsāṃbuvṛṣṭyātmavivṛddhijanma ।
कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ ११ ॥ karmānugānyanukrameṇa dehī sthāneṣu rūpāṇyabhisamprapadyate ॥ 11 ॥
स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति । sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇairvṛṇoti ।
क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥ kriyāguṇairātmaguṇaiśca teṣāṃ saṃyogaheturaparo'pi dṛṣṭaḥ ॥ 12 ॥
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । anādyanantaṃ kalilasya madhye viśvasya sraṣṭāramanekarūpam ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥ viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 13 ॥
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् । bhāvagrāhyamanīḍākhyaṃ bhāvābhāvakaraṃ śivam ।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥ kalāsargakaraṃ devaṃ ye viduste jahustanum ॥ 14 ॥
॥ षष्ठोऽध्यायः ॥
॥ ṣaṣṭho'dhyāyaḥ ॥
स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । svabhāvameke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ ।
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १ ॥ devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram ॥ 1 ॥
येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकारो गुणी सर्वविद्यः । yenāvṛtaṃ nityamidaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ ।
तेनेशितं कर्म विवर्तते ह पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥ २ ॥ teneśitaṃ karma vivartate ha pṛthivyaptejonilakhāni cintyam ॥ 2 ॥
तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम् । tatkarma kṛtvā vinivartya bhūyastattvasya tattvena sametya yogam ।
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ ३ ॥ ekena dvābhyāṃ tribhiraṣṭabhirvā kālena caivātmaguṇaiśca sūkṣmaiḥ ॥ 3 ॥
आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान् विनियोजयेद्यः । ārabhya karmāṇi guṇānvitāni bhāvāṃśca sarvān viniyojayedyaḥ ।
तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥ teṣāmabhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato'nyaḥ ॥ 4 ॥
आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः । ādiḥ sa saṃyoganimittahetuḥ parastrikālādakalo'pi dṛṣṭaḥ ।
तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥ taṃ viśvarūpaṃ bhavabhūtamīḍyaṃ devaṃ svacittasthamupāsya pūrvam ॥ 5 ॥
स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम् । sa vṛkṣakālākṛtibhiḥ paro'nyo yasmātprapañcaḥ parivartate'yam ।
धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६ ॥ dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmasthamamṛtaṃ viśvadhāma ॥ 6 ॥
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ ७ ॥ patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśamīḍyam ॥ 7 ॥
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ८ ॥ parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca ॥ 8 ॥
न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । na tasya kaścitpatirasti loke na ceśitā naiva ca tasya liṅgam ।
स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥ ९ ॥ sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ ॥ 9 ॥
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः । yastantunābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ ।
देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ १० ॥ deva ekaḥ svamāvṛṇoti sa no dadhātu brahmāpyayam ॥ 10 ॥
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ ११ ॥ karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca ॥ 11 ॥
एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । eko vaśī niṣkriyāṇāṃ bahūnāmekaṃ bījaṃ bahudhā yaḥ karoti ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ tamātmasthaṃ ye'nupaśyanti dhīrāsteṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12 ॥
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । nityo nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān ।
तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥ tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 13 ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १४ ॥ tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ॥ 14 ॥
एको हंसः भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः । eko haṃsaḥ bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥ tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya ॥ 15 ॥
स विश्वकृद् विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः । sa viśvakṛd viśvavidātmayonirjñaḥ kālakālo guṇī sarvavidyaḥ ।
प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥ pradhānakṣetrajñapatirguṇeśaḥ saṃsāramokṣasthitibandhahetuḥ ॥ 16 ॥
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । sa tanmayo hyamṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā ।
य ईशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥ ya īśe'sya jagato nityameva nānyo heturvidyata īśanāya ॥ 17 ॥
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ १८ ॥ taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye ॥ 18 ॥
निष्कलं निष्क्रियंशान्तं निरवद्यं निरञ्जनम् । niṣkalaṃ niṣkriyaṃśāntaṃ niravadyaṃ nirañjanam ।
अमृतस्य परंसेतुं दग्धेन्दनमिवानलम् ॥ १९ ॥ amṛtasya paraṃsetuṃ dagdhendanamivānalam ॥ 19 ॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । yadā carmavadākāśaṃ veṣṭayiṣyanti mānavāḥ ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ tadā devamavijñāya duḥkhasyānto bhaviṣyati ॥ 20 ॥
तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । tapaḥprabhāvād devaprasādācca brahma ha śvetāśvataro'tha vidvān ।
अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ २१ ॥ atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyagṛṣisaṅghajuṣṭam ॥ 21 ॥
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । vedānte paramaṃ guhyaṃ purākalpe pracoditam ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ ॥ 22 ॥
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । yasya deve parā bhaktiḥ yathā deve tathā gurau ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २३ ॥ tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ॥ 23 ॥
प्रकाशन्ते महात्मन इति ।
prakāśante mahātmana iti ।
ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ tejasvi nāvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति श्वेताश्वतरोपनिषत्समाप्ता ॥ ॥ iti śvetāśvataropaniṣatsamāptā ॥
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ tejasvi nāvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
|| प्रथमोऽध्यायः ||
|| prathamo'dhyāyaḥ ||
ॐ ब्रह्मवादिनो वदन्ति । oṃ brahmavādino vadanti ।
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठा । kiṃ kāraṇaṃ brahma kutaḥ sma jātā jīvāma kena kva ca sampratiṣṭhā ।
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥ adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthām ॥ 1 ॥
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । kālaḥ svabhāvo niyatiryadṛcchā bhūtāni yoniḥ puruṣa iti cintyam ।
संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥ saṃyoga eṣāṃ na tvātmabhāvādātmāpyanīśaḥ sukhaduḥkhahetoḥ ॥ 2 ॥
ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् । te dhyānayogānugatā apaśyandevātmaśaktiṃ svaguṇairnigūḍhām ।
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥ yaḥ kāraṇāni nikhilāni tāni kālātmayuktānyadhitiṣṭhatyekaḥ ॥ 3 ॥
तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः । tamekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ śatārdhāraṃ viṃśatipratyarābhiḥ ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४ ॥ aṣṭakaiḥ ṣaḍbhirviśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham ॥ 4 ॥
पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् । pañcasrotombuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlām ।
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥ pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvāmadhīmaḥ ॥ 5 ॥
सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । sarvājīve sarvasaṃsthe bṛhante tasminhaṃso bhrāmyate brahmacakre ।
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥ pṛthagātmānaṃ preritāraṃ ca matvā juṣṭastatastenāmṛtatvameti ॥ 6 ॥
उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च । udgītametatparamaṃ tu brahma tasmiṃstrayaṃ supratiṣṭhā'kṣaraṃ ca ।
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७ ॥ atrāntaraṃ brahmavido viditvā līnā brahmaṇi tatparā yonimuktāḥ ॥ 7 ॥
संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । saṃyuktametatkṣaramakṣaraṃ ca vyaktāvyaktaṃ bharate viśvamīśaḥ ।
अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥ anīśaścātmā badhyate bhoktṛbhāvājjñātvā devaṃ mucyate sarvapāśaiḥ ॥ 8 ॥
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता । jñājñau dvāvajāvīśanīśāvajā hyekā bhoktṛbhogyārthayuktā ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९ ॥ anantaścātmā viśvarūpo hyakartā trayaṃ yadā vindate brahmametat ॥ 9 ॥
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ kṣarātmānāvīśate deva ekaḥ ।
तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥ tasyābhidhyānādyojanāttattvabhāvādbhūyaścānte viśvamāyānivṛttiḥ ॥ 10 ॥
ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशेर्जन्ममृत्युप्रहाणिः । jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśerjanmamṛtyuprahāṇiḥ ।
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥ tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ ॥ 11 ॥
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । etajjñeyaṃ nityamevātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiñcit ।
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥ bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmametat ॥ 12 ॥
वह्नेर्यथा योनिगतस्य मूर्तिनर्दृश्यते नैव च लिङ्गनाशः । vahneryathā yonigatasya mūrtinardṛśyate naiva ca liṅganāśaḥ ।
स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे ॥ १३ ॥ sa bhūya evendhanayonigṛhyastadvobhayaṃ vai praṇavena dehe ॥ 13 ॥
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । svadehamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
ध्याननिर्मथनाभ्यासाद्देवं पश्यन्निगूढवत् ॥ १४ ॥ dhyānanirmathanābhyāsāddevaṃ paśyannigūḍhavat ॥ 14 ॥
तिलेषु तैलं दधिनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः । tileṣu tailaṃ dadhinīva sarpirāpaḥ srotaḥsvaraṇīṣu cāgniḥ ।
एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ १५ ॥ evamātmā'tmani gṛhyate'sau satyenainaṃ tapasā yo'nupaśyati ॥ 15 ॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । sarvavyāpinamātmānaṃ kṣīre sarpirivārpitam ।
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मॊपनिषत्परमिति ॥ १६ ॥ ātmavidyātapomūlaṃ tadbrahmopaniṣatparaṃ tadbrahmpaniṣatparamiti ॥ 16 ॥
॥ द्वितीयोऽध्यायः ॥ ॥ dvitīyo'dhyāyaḥ ॥
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । yuñjānaḥ prathamaṃ manastattvāya savitā dhiyaḥ ।
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १ ॥ agnerjyotirnicāyya pṛthivyā adhyābharat ॥ 1 ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे । yuktena manasā vayaṃ devasya savituḥ save ।
सुवर्गेयाय शक्त्या ॥ २ ॥ suvargeyāya śaktyā ॥ 2 ॥
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । yuktvāya manasā devān suvaryato dhiyā divam ।
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥ bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān ॥ 3 ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ ।
विहोत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ ४ ॥ vihotrā dadhe vayunāvideka inmahī devasya savituḥ pariṣṭutiḥ ॥ 4 ॥
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः । yuje vāṃ brahma pūrvyaṃ namobhirviśloka etu pathyeva sūreḥ ।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ ५ ॥ śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ॥ 5 ॥
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते । agniryatrābhimathyate vāyuryatrādhirudhyate ।
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६ ॥ somo yatrātiricyate tatra sañjāyate manaḥ ॥ 6 ॥
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । savitrā prasavena juṣeta brahma pūrvyam ।
यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ ७ ॥ yatra yoniṃ kṛṇavase na hi te pūrtamakṣipat ॥ 7 ॥
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā sanniveśya ।
ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयानकानि ॥ ८ ॥ brahmoḍupena pratareta vidvānsrotāṃsi sarvāṇi bhayānakāni ॥ 8 ॥
प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । prāṇānprapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta ।
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ ९ ॥ duṣṭāśvayuktamiva vāhamenaṃ vidvānmano dhārayetāpramattaḥ ॥ 9 ॥
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । same śucau śarkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ ।
मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥ manonukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet ॥ 10 ॥
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् । nīhāradhūmārkānilānalānāṃ khadyotavidyutsphaṭikaśaśīnām ।
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥ etāni rūpāṇi puraḥsarāṇi brahmaṇyabhivyaktikarāṇi yoge ॥ 11 ॥
पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । pṛthivyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥ na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram ॥ 12 ॥
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । laghutvamārogyamalolupatvaṃ varṇaprasādaṃ svarasauṣṭhavaṃ ca ।
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ १३ ॥ gandhaḥ śubho mūtrapurīṣamalpaṃ yogapravṛttiṃ prathamāṃ vadanti ॥ 13 ॥
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् । yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tatsudhāntam ।
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ १४ ॥ tadvā''tmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ ॥ 14 ॥
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । yadātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet ।
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ १५ ॥ ajaṃ dhruvaṃ sarvatattvairviśuddhaṃ jñātvā devaṃ mucyate sarvapāpaiḥ ॥ 15 ॥
एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । eṣo ha devaḥ pradiśo'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ १६ ॥ sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅjanāstiṣṭhati sarvatomukhaḥ ॥ 16 ॥
यो देवॊऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश । yo dev'gnau yo'psu yo viśvaṃ bhuvanamāviveśa ।
य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥ ya oṣadhīṣu yo vanaspatiṣu tasmai devāya namo namaḥ ॥ 17 ॥
॥ तृतीयोऽध्यायः ॥ ॥ tṛtīyo'dhyāyaḥ ॥
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः । ya eko jālavānīśata īśanībhiḥ sarvāṃllokānīśata īśanībhiḥ ।
य एवैक उद्भवे सम्भवे च य एतद्विदुरमृतास्ते भवन्ति ॥ १ ॥ ya evaika udbhave sambhave ca ya etadviduramṛtāste bhavanti ॥ 1 ॥
एको हि रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशनीभिः । eko hi rudro na dvitīyāya tasthurya imāṃllokānīśata īśanībhiḥ ।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥ २ ॥ pratyaṅjanāstiṣṭhati sañcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ ॥ 2 ॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt ।
सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ ३ ॥ sambāhubhyāṃ dhamati sampatatrairdyāvābhūmī janayandeva ekaḥ ॥ 3 ॥
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः । yo devānāṃ prabhavaścodbhavaśca viśvādhipo rudro maharṣiḥ ।
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥ hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu ॥ 4 ॥
या ते रुद्रा शिवा तनूरघोराऽपापकाशिनी । yā te rudrā śivā tanūraghorā'pāpakāśinī ।
तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५ ॥ tayā nastanuvā śantamayā giriśantābhicākaśīhi ॥ 5 ॥
यामिषुं गिरिशतं हस्ते बिभर्ष्यस्तवे । yāmiṣuṃ giriśataṃ haste bibharṣyastave ।
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६ ॥ śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat ॥ 6 ॥
ततः परं ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् । tataḥ paraṃ brahma paraṃ bṛhantaṃ yathā nikāyaṃ sarvabhūteṣu gūḍham ।
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ७ ॥ viśvasyaikaṃ pariveṣṭitāramīśaṃ taṃ jñātvā'mṛtā bhavanti ॥ 7 ॥
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८ ॥ tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya ॥ 8 ॥
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नणीयो न ज्यायोऽस्ति कश्चित् । yasmātparaṃ nāparamasti kiṃcidyasmānnaṇīyo na jyāyo'sti kaścit ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ९ ॥ vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṃ pūrṇaṃ puruṣeṇa sarvam ॥ 9 ॥
ततो यदुत्तरतरं तदरूपमनामयम् । tato yaduttarataraṃ tadarūpamanāmayam ।
य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १० ॥ ya etadviduramṛtāste bhavantyathetare duḥkhamevāpiyanti ॥ 10 ॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ ।
सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥ ११ ॥ sarvavyāpī sa bhagavāṃstasmātsarvagataḥ śivaḥ ॥ 11 ॥
महान्प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । mahānprabhurvai puruṣaḥ satvasyaiṣa pravartakaḥ ।
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ १२ ॥ sunirmalāmimāṃ prāptimīśāno jyotiravyayaḥ ॥ 12 ॥
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ १३ ॥ hṛdā manīṣā manasābhiklṛpto ya etadviduramṛtāste bhavanti ॥ 13 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १४ ॥ sa bhūmiṃ viśvato vṛtvā'tyatiṣṭhaddaśāṅgulam ॥ 14 ॥
पुरुष एवेदँसर्वं यद्भूतं यच्च भव्यम् । puruṣa evedam̐sarvaṃ yadbhūtaṃ yacca bhavyam ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५ ॥ utāmṛtatvasyeśāno yadannenātirohati ॥ 15 ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६ ॥ sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ॥ 16 ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam ।
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ १७ ॥ sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ suhṛt ॥ 17 ॥
नवद्वारे पुरे देही हंसो लेलायते बहिः । navadvāre pure dehī haṃso lelāyate bahiḥ ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८ ॥ vaśī sarvasya lokasya sthāvarasya carasya ca ॥ 18 ॥
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥ sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam ॥ 19 ॥
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । aṇoraṇīyānmahato mahīyānātmā guhāyāṃ nihito'sya jantoḥ ।
तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ २० ॥ tamakratuḥ paśyati vītaśoko dhātuḥ prasādānmahimānamīśam ॥ 20 ॥
वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् । vedāhametamajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt ।
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१ ॥ janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam ॥ 21 ॥
॥ चतुर्थोऽध्यायः ॥
॥ caturtho'dhyāyaḥ ॥
य एकोऽवर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थो दधाति । ya eko'varṇo bahudhā śaktiyogādvarṇānanekānnihitārtho dadhāti ।
विचैति चान्ते विश्वमादौ च देवः स नो बुद्ध्या शुभया संयुनक्तु ॥ १ ॥ vicaiti cānte viśvamādau ca devaḥ sa no buddhyā śubhayā saṃyunaktu ॥ 1 ॥
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । tadevāgnistadādityastadvāyustadu candramāḥ ।
तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः ॥ २ ॥ tadeva śukraṃ tadbrahma tadāpastatprajāpatiḥ ॥ 2 ॥
त्वं स्त्री पुमानसि त्वं कुमार उत वा कुमारी । tvaṃ strī pumānasi tvaṃ kumāra uta vā kumārī ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥ ३ ॥ tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ ॥ 3 ॥
नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः । nīlaḥ pataṅgo harito lohitākṣastaḍidgarbha ṛtavaḥ samudrāḥ ।
अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ ४ ॥ anādimattvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā ॥ 4 ॥
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । ajāmekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ ५ ॥ ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmajo'nyaḥ ॥ 5 ॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ ६ ॥ tayoranyaḥ pippalaṃ svādvattyanaśnannanyo'bhicākaśīti ॥ 6 ॥
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ७ ॥ juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ 7 ॥
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । ṛco akṣare parame vyomanyasmindevā adhi viśve niṣeduḥ ।
यस्तं न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ८ ॥ yastaṃ na veda kimṛcā kariṣyati ya ittadvidusta ime samāsate ॥ 8 ॥
छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yacca vedā vadanti ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ ९ ॥ asmānmāyī sṛjate viśvametattasmiṃścānyo māyayā sanniruddhaḥ ॥ 9 ॥
मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् । māyāṃ tu prakṛtiṃ vidyānmāyinaṃ ca maheśvaram ।
तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १० ॥ tasyavayavabhūtaistu vyāptaṃ sarvamidaṃ jagat ॥ 10 ॥
यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं सं च विचैति सर्वम् । yo yoniṃ yonimadhitiṣṭhatyeko yasminnidaṃ saṃ ca vicaiti sarvam ।
तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥ tamīśānaṃ varadaṃ devamīḍyaṃ nicāyyemāṃ śāntimatyantameti ॥ 11 ॥
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः । yo devānāṃ prabhavaścodbhavaśca viśvādhipo rudro maharṣiḥ ।
हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥ १२ ॥ hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu ॥ 12 ॥
यो देवानामधिपो यस्मिन्ल्लोका अधिश्रिताः । yo devānāmadhipo yasminllokā adhiśritāḥ ।
य ईशेऽस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ १३ ॥ ya īśe'sya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema ॥ 13 ॥
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāramanekarūpam ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥ viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntimatyantameti ॥ 14 ॥
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ ।
यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ १५ ॥ yasminyuktā brahmarṣayo devatāśca tamevaṃ jñātvā mṛtyupāśāṃśchinatti ॥ 15 ॥
घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । ghṛtātparaṃ maṇḍamivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍham ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६ ॥ viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 16 ॥
एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः । eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye sanniviṣṭaḥ ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ॥ १७ ॥ hṛdā manīṣā manasābhiklṛpto ya etad viduramṛtāste bhavanti ॥ 17 ॥
यदाऽतमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः । yadā'tamastanna divā na rātrirna sannacāsacchiva eva kevalaḥ ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ १८ ॥ tadakṣaraṃ tatsaviturvareṇyaṃ prajñā ca tasmātprasṛtā purāṇī ॥ 18 ॥
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् । nainamūrdhvaṃ na tiryañcaṃ na madhye na parijagrabhat ।
न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ॥ १९ ॥ na tasya pratimā asti yasya nāma mahadyaśaḥ ॥ 19 ॥
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam ।
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ २० ॥ hṛdā hṛdisthaṃ manasā ya enamevaṃ viduramṛtāste bhavanti ॥ 20 ॥
अजात इत्येवं कश्चिद्भीरुः प्रपद्यते । ajāta ityevaṃ kaścidbhīruḥ prapadyate ।
रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१ ॥ rudra yatte dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam ॥ 21 ॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः । mā nastoke tanaye mā na āyuṣi mā no goṣu mā na aśveṣu rīriṣaḥ ।
वीरान् मा नो रुद्र भामितोऽवधीर्हविष्मन्तः सदामित्त्वा हवामहे ॥ २२ ॥ vīrān mā no rudra bhāmito'vadhīrhaviṣmantaḥ sadāmittvā havāmahe ॥ 22 ॥
॥ पञ्चमोऽध्यायः ॥
॥ pañcamo'dhyāyaḥ ॥
द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । dve akṣare brahmapare tvanante vidyāvidye nihite yatra gūḍhe ।
क्षरं त्वविद्यां ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १ ॥ kṣaraṃ tvavidyāṃ hyamṛtaṃ tu vidyā vidyāvidye īśate yastu so'nyaḥ ॥ 1 ॥
यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । yo yoniṃ yonimadhitiṣṭhatyeko viśvāni rūpāṇi yonīśca sarvāḥ ।
ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २ ॥ ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet ॥ 2 ॥
एकैकं जालं बहुधा विकुर्वन्नस्मिन्क्षेत्रे संहरत्येष देवः । ekaikaṃ jālaṃ bahudhā vikurvannasminkṣetre saṃharatyeṣa devaḥ ।
भूयः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥ bhūyaḥ sṛṣṭvā patayastatheśaḥ sarvādhipatyaṃ kurute mahātmā ॥ 3 ॥
सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन्भ्राजते यद्वनड्वान् । sarvā diśa ūrdhvamadhaśca tiryakprakāśayanbhrājate yadvanaḍvān ।
एवं स देवो भगवान्वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥ evaṃ sa devo bhagavānvareṇyo yonisvabhāvānadhitiṣṭhatyekaḥ ॥ 4 ॥
यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान् परिणामयेद्यः । yacca svabhāvaṃ pacati viśvayoniḥ pācyāṃśca sarvān pariṇāmayedyaḥ ।
सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान्विनियोजयेद्यः ॥ ५ ॥ sarvametadviśvamadhitiṣṭhatyeko guṇāṃśca sarvānviniyojayedyaḥ ॥ 5 ॥
तद्वेदगुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्मयोनिम् । tadvedaguhyopaniṣatsu gūḍhaṃ tadbrahmā vedate brahmayonim ।
ये पूर्वं देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥ ye pūrvaṃ devā ṛṣayaśca tadviduste tanmayā amṛtā vai babhūvuḥ ॥ 6 ॥
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā ।
स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः सञ्चरति स्वकर्मभिः ॥ ७ ॥ sa viśvarūpastriguṇastrivartmā prāṇādhipaḥ sañcarati svakarmabhiḥ ॥ 7 ॥
अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः । aṅguṣṭhamātro ravitulyarūpaḥ saṅkalpāhaṅkārasamanvito yaḥ ।
बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ ८ ॥ buddherguṇenātmaguṇena caiva ārāgramātro'pyaparo'pi dṛṣṭaḥ ॥ 8 ॥
बालाग्रशतभागस्य शतधा कल्पितस्य च । bālāgraśatabhāgasya śatadhā kalpitasya ca ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥ bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate ॥ 9 ॥
नैव स्त्री न पुमानेष न चैवायं नपुंसकः । naiva strī na pumāneṣa na caivāyaṃ napuṃsakaḥ ।
यद्यच्छरीरमादत्ते तेने तेने स युज्यते ॥ १० ॥ yadyaccharīramādatte tene tene sa yujyate ॥ 10 ॥
सङ्कल्पनस्पर्शनदृष्टिमोहैर्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म । saṅkalpanasparśanadṛṣṭimohairgrāsāṃbuvṛṣṭyātmavivṛddhijanma ।
कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ ११ ॥ karmānugānyanukrameṇa dehī sthāneṣu rūpāṇyabhisamprapadyate ॥ 11 ॥
स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति । sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇairvṛṇoti ।
क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥ kriyāguṇairātmaguṇaiśca teṣāṃ saṃyogaheturaparo'pi dṛṣṭaḥ ॥ 12 ॥
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । anādyanantaṃ kalilasya madhye viśvasya sraṣṭāramanekarūpam ।
विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥ viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 13 ॥
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् । bhāvagrāhyamanīḍākhyaṃ bhāvābhāvakaraṃ śivam ।
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥ kalāsargakaraṃ devaṃ ye viduste jahustanum ॥ 14 ॥
॥ षष्ठोऽध्यायः ॥
॥ ṣaṣṭho'dhyāyaḥ ॥
स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । svabhāvameke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ ।
देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १ ॥ devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram ॥ 1 ॥
येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकारो गुणी सर्वविद्यः । yenāvṛtaṃ nityamidaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ ।
तेनेशितं कर्म विवर्तते ह पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥ २ ॥ teneśitaṃ karma vivartate ha pṛthivyaptejonilakhāni cintyam ॥ 2 ॥
तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम् । tatkarma kṛtvā vinivartya bhūyastattvasya tattvena sametya yogam ।
एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ ३ ॥ ekena dvābhyāṃ tribhiraṣṭabhirvā kālena caivātmaguṇaiśca sūkṣmaiḥ ॥ 3 ॥
आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान् विनियोजयेद्यः । ārabhya karmāṇi guṇānvitāni bhāvāṃśca sarvān viniyojayedyaḥ ।
तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥ teṣāmabhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato'nyaḥ ॥ 4 ॥
आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः । ādiḥ sa saṃyoganimittahetuḥ parastrikālādakalo'pi dṛṣṭaḥ ।
तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥ taṃ viśvarūpaṃ bhavabhūtamīḍyaṃ devaṃ svacittasthamupāsya pūrvam ॥ 5 ॥
स वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम् । sa vṛkṣakālākṛtibhiḥ paro'nyo yasmātprapañcaḥ parivartate'yam ।
धर्मावहं पापनुदं भगेशं ज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६ ॥ dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmasthamamṛtaṃ viśvadhāma ॥ 6 ॥
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivatam ।
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ॥ ७ ॥ patiṃ patīnāṃ paramaṃ parastādvidāma devaṃ bhuvaneśamīḍyam ॥ 7 ॥
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ८ ॥ parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca ॥ 8 ॥
न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । na tasya kaścitpatirasti loke na ceśitā naiva ca tasya liṅgam ।
स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ॥ ९ ॥ sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ ॥ 9 ॥
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः । yastantunābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ ।
देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ १० ॥ deva ekaḥ svamāvṛṇoti sa no dadhātu brahmāpyayam ॥ 10 ॥
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ ११ ॥ karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca ॥ 11 ॥
एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । eko vaśī niṣkriyāṇāṃ bahūnāmekaṃ bījaṃ bahudhā yaḥ karoti ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ tamātmasthaṃ ye'nupaśyanti dhīrāsteṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12 ॥
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । nityo nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān ।
तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥ tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 13 ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १४ ॥ tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ॥ 14 ॥
एको हंसः भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः । eko haṃsaḥ bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ १५ ॥ tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya ॥ 15 ॥
स विश्वकृद् विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः । sa viśvakṛd viśvavidātmayonirjñaḥ kālakālo guṇī sarvavidyaḥ ।
प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ॥ १६ ॥ pradhānakṣetrajñapatirguṇeśaḥ saṃsāramokṣasthitibandhahetuḥ ॥ 16 ॥
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । sa tanmayo hyamṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā ।
य ईशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥ १७ ॥ ya īśe'sya jagato nityameva nānyo heturvidyata īśanāya ॥ 17 ॥
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ १८ ॥ taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye ॥ 18 ॥
निष्कलं निष्क्रियंशान्तं निरवद्यं निरञ्जनम् । niṣkalaṃ niṣkriyaṃśāntaṃ niravadyaṃ nirañjanam ।
अमृतस्य परंसेतुं दग्धेन्दनमिवानलम् ॥ १९ ॥ amṛtasya paraṃsetuṃ dagdhendanamivānalam ॥ 19 ॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । yadā carmavadākāśaṃ veṣṭayiṣyanti mānavāḥ ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ tadā devamavijñāya duḥkhasyānto bhaviṣyati ॥ 20 ॥
तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । tapaḥprabhāvād devaprasādācca brahma ha śvetāśvataro'tha vidvān ।
अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ २१ ॥ atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyagṛṣisaṅghajuṣṭam ॥ 21 ॥
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । vedānte paramaṃ guhyaṃ purākalpe pracoditam ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ ॥ 22 ॥
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । yasya deve parā bhaktiḥ yathā deve tathā gurau ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २३ ॥ tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ॥ 23 ॥
प्रकाशन्ते महात्मन इति ।
prakāśante mahātmana iti ।
ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ tejasvi nāvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति श्वेताश्वतरोपनिषत्समाप्ता ॥ ॥ iti śvetāśvataropaniṣatsamāptā ॥
Нет комментариев