Савитри упанишада
सावित्र्युपनिषत्
sāvitryupaniṣat
सावित्र्युपनिषद्वेद्यचित्सावित्रपदोज्ज्वलम् । sāvitryupaniṣadvedyacitsāvitrapadojjvalam ।
प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥ pratiyogivinirmuktaṃ rāmacandrapadaṃ bhaje ॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना ॥ tripurātapanaṃ devītripurā kaṭhabhāvanā ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च । oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ।
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
कः सविता का सावित्री अग्निरेव सविता पृथिवी सावित्री स यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥१॥ kaḥ savitā kā sāvitrī agnireva savitā pṛthivī sāvitrī sa yatrāgnistatpṛthivī yatra vai pṛthivī tatrāgniste dve yonī tadekaṃ mithunam ॥1॥
कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र वरुणस्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं मिथुनम् ॥२॥ kaḥ savitā kā savitrī varuṇa eva savitāpaḥ sāvitrī sa yatra varuṇastadāpo yatra vā āpastadvaruṇaste dve yonistadekaṃ mithunam ॥2॥
कः सविता का सावित्री वायुरेव सविताकाशः सावित्री स यत्र वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं मिथुनम् ॥३॥ kaḥ savitā kā sāvitrī vāyureva savitākāśaḥ sāvitrī sa yatra vāyustadākāśo yatra vā ākāśastadvāyuste dve yonistadekaṃ mithunam ॥3॥
कः सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री स यत्र यज्ञस्तत्र छन्दांसि यत्र वा छन्दांसि स यज्ञस्ते द्वे योनिस्तदेकं मिथुनम् ॥४॥ kaḥ savitā kā sāvitrī yajña eva savitā chandāṃsi sāvitrī sa yatra yajñastatra chandāṃsi yatra vā chandāṃsi sa yajñaste dve yonistadekaṃ mithunam ॥4॥
कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे योनिस्तदेकं मिथुनम् ॥५॥ kaḥ savitā kā sāvitrī stanayitrureva savitā vidyutsāvitrī sa yatra stanayitrustadvidyut yatra vā vidyuttatra stanayitruste dve yonistadekaṃ mithunam ॥5॥
कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं मिथुनम् ॥६॥ kaḥ savitā kā sāvitrī āditya eva savitā dyauḥ sāvitrī sa yatrādityastaddyauryatra vā dyaustadādityaste dve yonistadekaṃ mithunam ॥6॥
कः सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स चन्द्रमास्ते द्वे योनिस्तदेकं मिथुनम् ॥७॥ kaḥ savitā kā sāvitrī candra eva savitā nakṣatrāṇi sāvitrī sa yatra candrastannakṣatrāṇi yatra vā nakṣatrāṇe sa candramāste dve yonistadekaṃ mithunam ॥7॥
कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र वा मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं मिथुनम् ॥८॥ kaḥ savitā kā sāvitrī mana eva savitā vāk sāvitrī sa yatra vā manastadvāk yatra vā vāk tanmanaste dve yonistadekaṃ mithunam ॥8॥
कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं मिथुनम् ॥९॥ kaḥ savitā kā sāvitrī puruṣa eva savitā strī sāvitrī sa yatra puruṣastatstrī yatra vā strī sa puruṣaste dve yonistadekaṃ mithunam ॥9॥
सावित्र्याः पादत्रयम् तस्या एव (एष) प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् ॥१०॥ sāvitryāḥ pādatrayam tasyā eva (eṣa) prathamaḥ pādo bhūstatsaviturvareṇyamityagnirvai vareṇyamāpo vareṇyaṃ candramā vareṇyam ॥10॥
तस्या एव (एष) द्वितीयः पादो भर्गमयोऽपि भुवो भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग आदित्यो वै भर्गश्चन्द्रमा वै भर्गः ॥११॥ tasyā eva (eṣa) dvitīyaḥ pādo bhargamayo'pi bhuvo bhargo devasya dhīmahītyagnirvai bharga ādityo vai bhargaścandramā vai bhargaḥ ॥11॥
तस्या एष तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति स्त्री चैव पुरुषश्च प्रजनयतः ॥१२॥ tasyā eṣa tṛtīyaḥ pādaḥ svardhiyo yo naḥ pracodayāditi strī caiva puruṣaśca prajanayataḥ ॥12॥
सावित्रीवेदनफलं पुनर्मृत्युञ्जयः यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं जयति ॥१३॥ sāvitrīvedanaphalaṃ punarmṛtyuñjayaḥ yo vā etāṃ sāvitrīmevaṃ veda sa punarmṛtyuṃ jayati ॥13॥
बलातिबलयोर्विराट् पुरुष ऋषिः । balātibalayorvirāṭ puruṣa ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
गायत्री देवता । gāyatrī devatā ।
अकारोकारमकारा बीजाद्याः । akārokāramakārā bījādyāḥ ।
क्षुधाऽऽदिनिरसने विनियोगः । kṣudhā''dinirasane viniyogaḥ ।
क्लामित्यादिषडङ्गम् (षडङ्गन्यासः) । klāmityādiṣaḍaṅgam (ṣaḍaṅganyāsaḥ) ।
ध्यानम् । dhyānam ।
अमृतकरतलाग्रौ (तलार्द्रौ) सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे । amṛtakaratalāgrau (talārdrau) sarvasaṃjīvanāḍhyāvaghaharaṇasudakṣau vedasāre mayūkhe ।
प्रणवमयविकारौ भास्कराकारदेहौ सततमनूभवेऽहं तौ बलातिबलान्तौ ॥ praṇavamayavikārau bhāskarākāradehau satatamanūbhave'haṃ tau balātibalāntau ॥
ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके ह्रीं वरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते बले सर्वक्षुच्छ्रमोपनाशिनि धीमहि धियो यो नर्जाते प्रचुर्या या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा ॥१४॥ oṃ hrīṃ bale mahādevi hrīṃ mahābale klīṃ caturvidhapuruṣārthasiddhiprade tatsaviturvaradātmike hrīṃ vareṇyaṃ bhargo devasya varadātmike atibale sarvadayāmūrte bale sarvakṣucchramopanāśini dhīmahi dhiyo yo narjāte pracuryā yā pracodayādātmike praṇavaśiraskātmike huṃ phaṭ svāhā ॥14॥
विद्याफलम् एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां जयतीत्युपनिषत् ॥१५॥ vidyāphalam evaṃ vidvān kṛtakṛtyo bhavati sāvitryā eva salokatāṃ jayatītyupaniṣat ॥15॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च । oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ।
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥
इति सावित्र्युपनिषत्समाप्ता ॥ iti sāvitryupaniṣatsamāptā ॥
sāvitryupaniṣat
सावित्र्युपनिषद्वेद्यचित्सावित्रपदोज्ज्वलम् । sāvitryupaniṣadvedyacitsāvitrapadojjvalam ।
प्रतियोगिविनिर्मुक्तं रामचन्द्रपदं भजे ॥ pratiyogivinirmuktaṃ rāmacandrapadaṃ bhaje ॥
सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना ॥ tripurātapanaṃ devītripurā kaṭhabhāvanā ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च । oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ।
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
कः सविता का सावित्री अग्निरेव सविता पृथिवी सावित्री स यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥१॥ kaḥ savitā kā sāvitrī agnireva savitā pṛthivī sāvitrī sa yatrāgnistatpṛthivī yatra vai pṛthivī tatrāgniste dve yonī tadekaṃ mithunam ॥1॥
कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र वरुणस्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं मिथुनम् ॥२॥ kaḥ savitā kā savitrī varuṇa eva savitāpaḥ sāvitrī sa yatra varuṇastadāpo yatra vā āpastadvaruṇaste dve yonistadekaṃ mithunam ॥2॥
कः सविता का सावित्री वायुरेव सविताकाशः सावित्री स यत्र वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं मिथुनम् ॥३॥ kaḥ savitā kā sāvitrī vāyureva savitākāśaḥ sāvitrī sa yatra vāyustadākāśo yatra vā ākāśastadvāyuste dve yonistadekaṃ mithunam ॥3॥
कः सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री स यत्र यज्ञस्तत्र छन्दांसि यत्र वा छन्दांसि स यज्ञस्ते द्वे योनिस्तदेकं मिथुनम् ॥४॥ kaḥ savitā kā sāvitrī yajña eva savitā chandāṃsi sāvitrī sa yatra yajñastatra chandāṃsi yatra vā chandāṃsi sa yajñaste dve yonistadekaṃ mithunam ॥4॥
कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे योनिस्तदेकं मिथुनम् ॥५॥ kaḥ savitā kā sāvitrī stanayitrureva savitā vidyutsāvitrī sa yatra stanayitrustadvidyut yatra vā vidyuttatra stanayitruste dve yonistadekaṃ mithunam ॥5॥
कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं मिथुनम् ॥६॥ kaḥ savitā kā sāvitrī āditya eva savitā dyauḥ sāvitrī sa yatrādityastaddyauryatra vā dyaustadādityaste dve yonistadekaṃ mithunam ॥6॥
कः सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री स यत्र चन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स चन्द्रमास्ते द्वे योनिस्तदेकं मिथुनम् ॥७॥ kaḥ savitā kā sāvitrī candra eva savitā nakṣatrāṇi sāvitrī sa yatra candrastannakṣatrāṇi yatra vā nakṣatrāṇe sa candramāste dve yonistadekaṃ mithunam ॥7॥
कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र वा मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं मिथुनम् ॥८॥ kaḥ savitā kā sāvitrī mana eva savitā vāk sāvitrī sa yatra vā manastadvāk yatra vā vāk tanmanaste dve yonistadekaṃ mithunam ॥8॥
कः सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं मिथुनम् ॥९॥ kaḥ savitā kā sāvitrī puruṣa eva savitā strī sāvitrī sa yatra puruṣastatstrī yatra vā strī sa puruṣaste dve yonistadekaṃ mithunam ॥9॥
सावित्र्याः पादत्रयम् तस्या एव (एष) प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै वरेण्यमापो वरेण्यं चन्द्रमा वरेण्यम् ॥१०॥ sāvitryāḥ pādatrayam tasyā eva (eṣa) prathamaḥ pādo bhūstatsaviturvareṇyamityagnirvai vareṇyamāpo vareṇyaṃ candramā vareṇyam ॥10॥
तस्या एव (एष) द्वितीयः पादो भर्गमयोऽपि भुवो भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग आदित्यो वै भर्गश्चन्द्रमा वै भर्गः ॥११॥ tasyā eva (eṣa) dvitīyaḥ pādo bhargamayo'pi bhuvo bhargo devasya dhīmahītyagnirvai bharga ādityo vai bhargaścandramā vai bhargaḥ ॥11॥
तस्या एष तृतीयः पादः स्वर्धियो यो नः प्रचोदयादिति स्त्री चैव पुरुषश्च प्रजनयतः ॥१२॥ tasyā eṣa tṛtīyaḥ pādaḥ svardhiyo yo naḥ pracodayāditi strī caiva puruṣaśca prajanayataḥ ॥12॥
सावित्रीवेदनफलं पुनर्मृत्युञ्जयः यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं जयति ॥१३॥ sāvitrīvedanaphalaṃ punarmṛtyuñjayaḥ yo vā etāṃ sāvitrīmevaṃ veda sa punarmṛtyuṃ jayati ॥13॥
बलातिबलयोर्विराट् पुरुष ऋषिः । balātibalayorvirāṭ puruṣa ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
गायत्री देवता । gāyatrī devatā ।
अकारोकारमकारा बीजाद्याः । akārokāramakārā bījādyāḥ ।
क्षुधाऽऽदिनिरसने विनियोगः । kṣudhā''dinirasane viniyogaḥ ।
क्लामित्यादिषडङ्गम् (षडङ्गन्यासः) । klāmityādiṣaḍaṅgam (ṣaḍaṅganyāsaḥ) ।
ध्यानम् । dhyānam ।
अमृतकरतलाग्रौ (तलार्द्रौ) सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे । amṛtakaratalāgrau (talārdrau) sarvasaṃjīvanāḍhyāvaghaharaṇasudakṣau vedasāre mayūkhe ।
प्रणवमयविकारौ भास्कराकारदेहौ सततमनूभवेऽहं तौ बलातिबलान्तौ ॥ praṇavamayavikārau bhāskarākāradehau satatamanūbhave'haṃ tau balātibalāntau ॥
ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं चतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके ह्रीं वरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते बले सर्वक्षुच्छ्रमोपनाशिनि धीमहि धियो यो नर्जाते प्रचुर्या या प्रचोदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा ॥१४॥ oṃ hrīṃ bale mahādevi hrīṃ mahābale klīṃ caturvidhapuruṣārthasiddhiprade tatsaviturvaradātmike hrīṃ vareṇyaṃ bhargo devasya varadātmike atibale sarvadayāmūrte bale sarvakṣucchramopanāśini dhīmahi dhiyo yo narjāte pracuryā yā pracodayādātmike praṇavaśiraskātmike huṃ phaṭ svāhā ॥14॥
विद्याफलम् एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां जयतीत्युपनिषत् ॥१५॥ vidyāphalam evaṃ vidvān kṛtakṛtyo bhavati sāvitryā eva salokatāṃ jayatītyupaniṣat ॥15॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च । oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ।
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥
इति सावित्र्युपनिषत्समाप्ता ॥ iti sāvitryupaniṣatsamāptā ॥
Нет комментариев