Саубхагйа упанишада
सौभाग्यलक्ष्म्युपनिषत्
saubhāgyalakṣmyupaniṣat
सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति । saubhāgyalakṣmīkaivalyavidyāvedyasukhākṛti ।
त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥ tripānnārāyaṇānandaramacandrapadaṃ bhaje ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ vedasya ma āṇīsthaḥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ tanmāmavatu tadvaktāramavatu avatu māmavatu vaktāramavatu vaktāram ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
(सौभाग्यलक्ष्मीविद्याजिज्ञासा) (saubhāgyalakṣmīvidyājijñāsā)
हरिः ॐ ॥ hariḥ oṃ ॥
अथ भगवन्तं देवा ऊचुर्हे भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् । atha bhagavantaṃ devā ūcurhe bhagavannaḥ kathaya saubhāgyalakṣmīvidyām ।
तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा यूयं सावधानमनसो भूत्वा शृणुत तुरीयरूपां तुरीयातीतान् सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशर्ग्भिर्ध्यायेत् । tathetyavocadbhagavānādinārāyaṇaḥ sarve devā yūyaṃ sāvadhānamanaso bhūtvā śaṛṇuta turīyarūpāṃ turīyātītān sarvotkaṭāṃ sarvamantrāsanagatāṃ pīṭhopapīṭhadevatāparivṛtāṃ caturbhujāṃ śriyaṃ hiraṇyavarṇāmiti pañcadaśargbhirdhyāyet ।
अथ पञ्चदश ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः । atha pañcadaśa ṛgātmakasya śrīsūktasyānandakardamaciklītendirāsutā ṛṣayaḥ ।
श्रीऋष्याद्या ऋचः चतुर्दशानमृचामानन्दाद्यृषयः । śrīṛṣyādyā ṛcaḥ caturdaśānamṛcāmānandādyṛṣayaḥ ।
हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् छन्दः । hiraṇyavarṇādyādyatrayasyānuṣṭup chandaḥ ।
कांसोस्मीत्यस्य बृहती छन्दः । kāṃsosmītyasya bṛhatī chandaḥ ।
तदन्ययोर्द्वयोस्त्रिष्टुप् । tadanyayordvayostriṣṭup ।
पुनरष्टकस्यानुष्टुप् । punaraṣṭakasyānuṣṭup ।
शेषस्य प्रस्तारपङ्क्तिः । śeṣasya prastārapaṅktiḥ ।
श्र्यग्निर्देवता । śryagnirdevatā ।
हिरण्यवर्णामिति बीजम् । hiraṇyavarṇāmiti bījam ।
कांसोऽस्मीति शक्तिः । kāṃso'smīti śaktiḥ ।
हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः । hiraṇmayā candrā rajatasrajā hiraṇyā hiraṇyavarṇeti praṇavādinamontaiścaturthyantairaṅganyāsaḥ ।
अथ वक्त्रत्रयैरङ्गन्यासः । atha vaktratrayairaṅganyāsaḥ ।
मस्तकलोचनश्रुतिघ्राणवदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु श्रीसूक्तैरेव क्रमशो न्यसेत् । mastakalocanaśrutighrāṇavadanakaṇṭhabāhudvayahṛdayanābhiguhyapāyūrujānujaṅgheṣu śrīsūktaireva kramaśo nyaset ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च । aruṇakamalasaṃsthā tadrajaḥpuñjavarṇā karakamaladhṛteṣṭā'bhītiyugmāmbujā ca ।
मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता सन्ततं श्रीः श्रियै नः ॥१॥ maṇikaṭakavicitrālaṅkṛtākalpajālaiḥ sakalabhuvanamātā santataṃ śrīḥ śriyai naḥ ॥1॥
(सौभग्यलक्ष्मीचक्रम्) (saubhagyalakṣmīcakram)
तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् । tatpīṭhakarṇikāyāṃ sasādhyaṃ śrībījam ।
वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं च विलिख्य श्रियमावाहयेत् । vasvādityakalāpadmeṣu śrīsūktagatārdhārdharcā tadbahiryaḥ śuciriti mātṛkayā ca śriyaṃ yantrāṅgadaśakaṃ ca vilikhya śriyamāvāhayet ।
अङ्गैः प्रथमा वृत्तिः । aṅgaiḥ prathamā vṛttiḥ ।
पद्मादिभिर्द्वितीया । padmādibhirdvitīyā ।
सोकेशैस्तृतीया । sokeśaistṛtīyā ।
तदायुधैस्तुरीया tadāyudhaisturīyā
वृत्तिर्भवति । vṛttirbhavati ।
श्रीसूक्तैरावाहनादि । śrīsūktairāvāhanādi ।
षोडशसहस्रजपः । ṣoḍaśasahasrajapaḥ ।
(एकाक्षरीमन्त्रस्य ऋष्यादि) (ekākṣarīmantrasya ṛṣyādi)
सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । saubhāgyaramaikākṣaryā bhṛgunicṛdgāyatrī ।
श्रिय ऋष्यादयः । śriya ṛṣyādayaḥ ।
शमिति बीजशक्तिः । śamiti bījaśaktiḥ ।
श्रीमित्यादि षडङ्गम् । śrīmityādi ṣaḍaṅgam ।
भूयाद्भूयो bhūyādbhūyo
द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना । dvipadmābhayavaradakarā taptakārtasvarābhā śubhrābhrābhebhayugmadvayakaradhṛtakumbhādbhirāsicyamānā ।
रक्तौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥१॥ raktaughābaddhamaulirvimalataradukūlārtavālepanāḍhyā padmākṣī padmanābhorasi kṛtavasatiḥ padmagā śrīḥ śriyai naḥ ॥1॥
(एकाक्षरीचक्रम्) (ekākṣarīcakram)
तत्पीठम् । tatpīṭham ।
अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं चतुरस्रं रमापीठं भवति । aṣṭapatraṃ vṛttatrayaṃ dvādaśarāśikhaṇḍaṃ caturasraṃ ramāpīṭhaṃ bhavati ।
कर्णिकायां ससाध्यं श्रीबीजम् । karṇikāyāṃ sasādhyaṃ śrībījam ।
विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं यजेत् । vibhūtirunnatiḥ kāntiḥ sṛṣṭiḥ kīrtiḥ sannatirvyuṣṭiḥ satkṛṣṭirṛddhiriti praṇavādinamo taiścaturthyantairnavaśaktiṃ yajet ।
अङ्गे प्रथमा वृतिः । aṅge prathamā vṛtiḥ ।
वासुदेवाभिर्द्वितीया । vāsudevābhirdvitīyā ।
बालाक्यादिभिस्तृतीया । bālākyādibhistṛtīyā ।
इन्द्रादिभिश्चतुर्थी भवति । indrādibhiścaturthī bhavati ।
द्वादशलक्षजपः । dvādaśalakṣajapaḥ ।
(लक्ष्मीमन्त्रविशेषाः) (lakṣmīmantraviśeṣāḥ)
श्रीलक्ष्मीर्वरदा विष्णुपत्नी वसुप्रदा हिरण्यरूपा स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा पद्मवासिनी पद्महस्ता पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः पुष्टिर्धनदा धनेश्वरी श्रद्धा भोगिनी भोगदा सावित्री धात्री विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता मन्त्राः । śrīlakṣmīrvaradā viṣṇupatnī vasupradā hiraṇyarūpā svarṇamālinī rajatasrajā svarṇaprabhā svarṇaprākārā padmavāsinī padmahastā padmapriyā muktālaṅkārā candrasūryā bilvapriyā īśvarī bhuktirmuktirvibhūtirṛddhiḥ samṛddhiḥ kṛṣṭiḥ puṣṭirdhanadā dhaneśvarī śraddhā bhoginī bhogadā sāvitrī dhātrī vidhātrītyādipraṇavādinamontāścaturthyantā mantrāḥ ।
एकाक्षरवदङ्गादिपीठम् । ekākṣaravadaṅgādipīṭham ।
लक्षजपः । lakṣajapaḥ ।
दशांशं तर्पणम् । daśāṃśaṃ tarpaṇam ।
दशांशं हवनम् । daśāṃśaṃ havanam ।
द्विजतृप्तिः । dvijatṛptiḥ ।
निष्कामानामेव niṣkāmānāmeva
श्रीविद्यासिद्धिः । śrīvidyāsiddhiḥ ।
न कदापि सकामानामिति ॥१॥ na kadāpi sakāmānāmiti ॥1॥
द्वितीयः खण्डः dvitīyaḥ khaṇḍaḥ
(उत्तमाधिकारिणां ज्ञानयोगः) (uttamādhikāriṇāṃ jñānayogaḥ)
अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं तत्त्वं ब्रूहीति । atha hainaṃ devā ūcusturīyayā māyayā nirdiṣṭaṃ tattvaṃ brūhīti ।
तथेति स होवाच । tatheti sa hovāca ।
योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते । yogena yogo jñātavyo yogo yogātpravardhate ।
योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥१॥ yo'pramattastu yogena sa yogī ramate ciram ॥1॥
समापय्य निद्रां सिजीर्णेऽल्पभोजी श्रमत्याज्यबाधे विविक्ते प्रदेशे । samāpayya nidrāṃ sijīrṇe'lpabhojī śramatyājyabādhe vivikte pradeśe ।
सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ वा प्राणरोधो निजाभ्यासमार्गात् ॥२॥ sadā śītanistṛṣṇa eṣa prayatno'tha vā prāṇarodho nijābhyāsamārgāt ॥2॥
वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य । vaktreṇāpūrya vāyuṃ hutavalanilaye'pānamākṛṣya dhṛtvā svāṅguṣṭhādyaṅgulībhirvarakaratalayoḥ ṣaḍbhirevaṃ nirudhya ।
श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्पश्यन्ति प्रत्ययाशं प्रणवबहुविधध्यानसंलीनचित्ताः ॥३॥ śrotre netre ca nāsāpuṭayugalamato'nena mārgeṇa samyakpaśyanti pratyayāśaṃ praṇavabahuvidhadhyānasaṃlīnacittāḥ ॥3॥
(नादाविर्भावपूर्वको ग्रन्थित्रयभेदः) (nādāvirbhāvapūrvako granthitrayabhedaḥ)
श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् । śravaṇamukhanayananāsānirodhanenaiva kartavyam ।
शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः ॥४॥ śuddhasuṣumnāsaraṇau sphuṭamamalaṃ śrūyate nādaḥ ॥4॥
विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः । vicitraghoṣasaṃyuktānāhate śrūyate dhvaniḥ ।
दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥५॥ divyadehaśca tejasvī divyagandho'pyarogavān ॥5॥
सम्पूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् । sampūrṇahṛdayaḥ śūnye tvārambhe yogavānbhavet ।
द्वितीया विघटीकृत्य वायुर्भवति मध्यगः ॥६॥ dvitīyā vighaṭīkṛtya vāyurbhavati madhyagaḥ ॥6॥
दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः । dṛḍhāsano bhavedyogī padmādyāsanasaṃsthitaḥ ।
विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः ॥७॥ viṣṇugranthestato bhedātparamānandasambhavaḥ ॥7॥
अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् । atiśūnyo vimardaśca bherīśabdastato bhavet ।
तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥८॥ tṛtīyāṃ yatnato bhittvā ninādo mardaladhvaniḥ ॥8॥
(अखण्डब्रह्माकारवृत्तिः) (akhaṇḍabrahmākāravṛttiḥ)
महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् । mahāśūnyaṃ tato yāti sarvasiddhisamāśrayam ।
चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥९॥ cittānandaṃ tato bhittvā sarvapīṭhagatānilaḥ ॥9॥
निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् । niṣpattau vaiṣṇavaḥ śabdaḥ kvaṇatīti kvaṇo bhavet ।
एकीभूतं तदा चित्तं सनकादिमुनीडितम् ॥१०॥ ekībhūtaṃ tadā cittaṃ sanakādimunīḍitam ॥10॥
अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् । ante'nantaṃ samāropya khaṇḍe'khaṇḍaṃ samarpayan ।
भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥११॥ bhūmānaṃ prakṛtiṃ dhyātvā kṛtakṛtyo'mṛto bhavet ॥11॥
(निर्विकल्पभावः) (nirvikalpabhāvaḥ)
योगेन योगं संरोध्य भावं भावेन चाञ्जसा । yogena yogaṃ saṃrodhya bhāvaṃ bhāvena cāñjasā ।
निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥१२॥ nirvikalpaṃ paraṃ tattvaṃ sadā bhūtvā paraṃ bhavet ॥12॥
अहंभावं परित्यज्य जगद्भावमनीदृशम् । ahaṃbhāvaṃ parityajya jagadbhāvamanīdṛśam ।
निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति ॥१३॥ nirvikalpe sthito vidvānbhūyo nāpyanuśocati ॥13॥
सलिले सैन्धावं यद्वत्साम्यं भवति योगतः । salile saindhāvaṃ yadvatsāmyaṃ bhavati yogataḥ ।
तथात्ममनसौरेक्यं समाधिरभिधीयते ॥१४॥ tathātmamanasaurekyaṃ samādhirabhidhīyate ॥14॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते । yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate ।
तदा समरसत्वं यत्समाधिरभिधीयते ॥१५॥ tadā samarasatvaṃ yatsamādhirabhidhīyate ॥15॥
यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः । yatsamatvaṃ tayoratra jīvātmaparamātmanoḥ ।
समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥१६॥ samastanaṣṭasaṅkalpaḥ samādhirabhidhīyate ॥16॥
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ nirāmayam ।
सर्वशून्यं निराभासं समाधिरभिधीयते ॥१७॥ sarvaśūnyaṃ nirābhāsaṃ samādhirabhidhīyate ॥17॥
तृतीय खण्डः tṛtīya khaṇḍaḥ
(आधारचकम्) (ādhāracakam)
स्वयमुच्चलिते देहे देही नित्यसमाधिना । svayamuccalite dehe dehī nityasamādhinā ।
निश्चलं तं विजानीयात्समाधिरभिधीयते ॥१८॥ niścalaṃ taṃ vijānīyātsamādhirabhidhīyate ॥18॥
यत्रयत्र मनो याति तत्रतत्र परं पदम् । yatrayatra mano yāti tatratatra paraṃ padam ।
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥१९॥ इति॥ ॥२॥ tatratatra paraṃ brahma sarvatra samavasthitam ॥19॥ iti॥ ॥2॥
अथ हैनं देवा ऊचुर्नवचक्रविवेकमनुब्रूहीति । atha hainaṃ devā ūcurnavacakravivekamanubrūhīti ।
तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं भगमण्डलाकारम् । tatheti sa hovāca ādhāre brahmacakraṃ trirāvṛttaṃ bhagamaṇḍalākāram ।
तत्र मूलकन्दे शक्तिः पावकाकारं ध्यायेत् । tatra mūlakande śaktiḥ pāvakākāraṃ dhyāyet ।
तत्रैव कामरूपपीठं सर्वकामप्रदं भवति । tatraiva kāmarūpapīṭhaṃ sarvakāmapradaṃ bhavati ।
इत्याधारचक्रम् । ityādhāracakram ।
द्वितीयं स्वाधिष्ठानचक्रं षड्दलम् । dvitīyaṃ svādhiṣṭhānacakraṃ ṣaḍdalam ।
तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसदृशं ध्यायेत् । tanmadhye paścimābhimukhaṃ liṅgaṃ pravālāṅkurasadṛśaṃ dhyāyet ।
तत्रैवोड्याणपीठं जगदाकर्षणसिद्धिदं भवति । tatraivoḍyāṇapīṭhaṃ jagadākarṣaṇasiddhidaṃ bhavati ।
तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् । tṛtīyaṃ nābhicakraṃ pañcāvartaṃ sarpakuṭilākāram ।
तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां तनुमध्यां ध्यायेत् । tanmadhye kuṇḍalinīṃ bālārkakoṭiprabhāṃ tanumadhyāṃ dhyāyet ।
सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । sāmarthyaśaktiḥ sarvasiddhipradā bhavati ।
मणिपूरचक्रं हृदयचक्रम् । maṇipūracakraṃ hṛdayacakram ।
अष्टदलमधोमुखम् । aṣṭadalamadhomukham ।
तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् । tanmadhye jyotirmayaliṅgākāraṃ dhyāyet ।
सैव हंसकला सर्वप्रिया सर्वलोकवश्यकरी भवति । saiva haṃsakalā sarvapriyā sarvalokavaśyakarī bhavati ।
कण्ठचक्रं चतुरङ्गुलम् । kaṇṭhacakraṃ caturaṅgulam ।
तत्र वामे इडा चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां श्वेतवर्णां ध्यायेत् । tatra vāme iḍā candranāḍī dakṣiṇe piṅgalā sūryanāḍī tanmadhye suṣumnāṃ śvetavarṇāṃ dhyāyet ।
य एवं वेदानाहता सिद्धिदा भवति । ya evaṃ vedānāhatā siddhidā bhavati ।
तालुचक्रम् । तत्रामृतधाराप्रवाहः । tālucakram । tatrāmṛtadhārāpravāhaḥ ।
घण्टिकालिङ्गमूलचक्ररन्ध्रे राजदन्तावलम्बिनीविवरं दशद्वादशारम् । ghaṇṭikāliṅgamūlacakrarandhre rājadantāvalambinīvivaraṃ daśadvādaśāram ।
तत्र शून्यं ध्यायेत् । tatra śūnyaṃ dhyāyet ।
चित्तलयो भवति । cittalayo bhavati ।
सप्तमं भ्रूचक्रमङ्गुष्ठमात्रम् । saptamaṃ bhrūcakramaṅguṣṭhamātram ।
तत्र ज्ञाननेत्रं दीपशिखाकारं ध्यायेत् । tatra jñānanetraṃ dīpaśikhākāraṃ dhyāyet ।
तदेव कपालकन्दवाक्सिद्धिदं भवति । tadeva kapālakandavāksiddhidaṃ bhavati ।
आज्ञाचक्रमष्टमम् । ājñācakramaṣṭamam ।
ब्रह्मरन्ध्रं निर्वाणचक्रम् । brahmarandhraṃ nirvāṇacakram ।
तत्र सूचिकागृहेतरं धूम्रशिखाकारं ध्यायेत् । tatra sūcikāgṛhetaraṃ dhūmraśikhākāraṃ dhyāyet ।
तत्र जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् । tatra jālandharapīṭhaṃ mokṣapradaṃ bhavatīti parabrahmacakram ।
नवममाकाशचक्रम् । navamamākāśacakram ।
तत्र षोडशदलपद्ममूर्ध्वमुखं तन्मध्यकर्णिकात्रिकूटाकारम् । tatra ṣoḍaśadalapadmamūrdhvamukhaṃ tanmadhyakarṇikātrikūṭākāram ।
तन्मध्ये ऊर्ध्वशक्तिः । tanmadhye ūrdhvaśaktiḥ ।
तां पश्यन्ध्यायेत् । tāṃ paśyandhyāyet ।
तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिसाधनं भवति । tatraiva pūrṇagiripīṭhaṃ sarvecchāsiddhisādhanaṃ bhavati ।
सौभाग्यलक्ष्म्युपनिषदं नित्यमधीते योऽग्निपूतो भवति । saubhāgyalakṣmyupaniṣadaṃ nityamadhīte yo'gnipūto bhavati ।
स वायुपूतो भवति । sa vāyupūto bhavati ।
स सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासीदासयोगज्ञानवान्भवति । sa sakaladhanadhānyasatputrakalatrahayabhūgajapaśumahiṣīdāsīdāsayogajñānavānbhavati ।
न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् । na sa punarāvartate na sa punarāvartata ityupaniṣat ।
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ vedasya ma āṇīsthaḥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ tanmāmavatu tadvaktāramavatu avatu māmavatu vaktāramavatu vaktāram ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥ iti śrīsaubhāgyalakṣmyupaniṣatsamāptā ॥
saubhāgyalakṣmyupaniṣat
सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति । saubhāgyalakṣmīkaivalyavidyāvedyasukhākṛti ।
त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥ tripānnārāyaṇānandaramacandrapadaṃ bhaje ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ vedasya ma āṇīsthaḥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ tanmāmavatu tadvaktāramavatu avatu māmavatu vaktāramavatu vaktāram ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
(सौभाग्यलक्ष्मीविद्याजिज्ञासा) (saubhāgyalakṣmīvidyājijñāsā)
हरिः ॐ ॥ hariḥ oṃ ॥
अथ भगवन्तं देवा ऊचुर्हे भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् । atha bhagavantaṃ devā ūcurhe bhagavannaḥ kathaya saubhāgyalakṣmīvidyām ।
तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा यूयं सावधानमनसो भूत्वा शृणुत तुरीयरूपां तुरीयातीतान् सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां चतुर्भुजां श्रियं हिरण्यवर्णामिति पञ्चदशर्ग्भिर्ध्यायेत् । tathetyavocadbhagavānādinārāyaṇaḥ sarve devā yūyaṃ sāvadhānamanaso bhūtvā śaṛṇuta turīyarūpāṃ turīyātītān sarvotkaṭāṃ sarvamantrāsanagatāṃ pīṭhopapīṭhadevatāparivṛtāṃ caturbhujāṃ śriyaṃ hiraṇyavarṇāmiti pañcadaśargbhirdhyāyet ।
अथ पञ्चदश ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः । atha pañcadaśa ṛgātmakasya śrīsūktasyānandakardamaciklītendirāsutā ṛṣayaḥ ।
श्रीऋष्याद्या ऋचः चतुर्दशानमृचामानन्दाद्यृषयः । śrīṛṣyādyā ṛcaḥ caturdaśānamṛcāmānandādyṛṣayaḥ ।
हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् छन्दः । hiraṇyavarṇādyādyatrayasyānuṣṭup chandaḥ ।
कांसोस्मीत्यस्य बृहती छन्दः । kāṃsosmītyasya bṛhatī chandaḥ ।
तदन्ययोर्द्वयोस्त्रिष्टुप् । tadanyayordvayostriṣṭup ।
पुनरष्टकस्यानुष्टुप् । punaraṣṭakasyānuṣṭup ।
शेषस्य प्रस्तारपङ्क्तिः । śeṣasya prastārapaṅktiḥ ।
श्र्यग्निर्देवता । śryagnirdevatā ।
हिरण्यवर्णामिति बीजम् । hiraṇyavarṇāmiti bījam ।
कांसोऽस्मीति शक्तिः । kāṃso'smīti śaktiḥ ।
हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः । hiraṇmayā candrā rajatasrajā hiraṇyā hiraṇyavarṇeti praṇavādinamontaiścaturthyantairaṅganyāsaḥ ।
अथ वक्त्रत्रयैरङ्गन्यासः । atha vaktratrayairaṅganyāsaḥ ।
मस्तकलोचनश्रुतिघ्राणवदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु श्रीसूक्तैरेव क्रमशो न्यसेत् । mastakalocanaśrutighrāṇavadanakaṇṭhabāhudvayahṛdayanābhiguhyapāyūrujānujaṅgheṣu śrīsūktaireva kramaśo nyaset ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च । aruṇakamalasaṃsthā tadrajaḥpuñjavarṇā karakamaladhṛteṣṭā'bhītiyugmāmbujā ca ।
मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता सन्ततं श्रीः श्रियै नः ॥१॥ maṇikaṭakavicitrālaṅkṛtākalpajālaiḥ sakalabhuvanamātā santataṃ śrīḥ śriyai naḥ ॥1॥
(सौभग्यलक्ष्मीचक्रम्) (saubhagyalakṣmīcakram)
तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् । tatpīṭhakarṇikāyāṃ sasādhyaṃ śrībījam ।
वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं च विलिख्य श्रियमावाहयेत् । vasvādityakalāpadmeṣu śrīsūktagatārdhārdharcā tadbahiryaḥ śuciriti mātṛkayā ca śriyaṃ yantrāṅgadaśakaṃ ca vilikhya śriyamāvāhayet ।
अङ्गैः प्रथमा वृत्तिः । aṅgaiḥ prathamā vṛttiḥ ।
पद्मादिभिर्द्वितीया । padmādibhirdvitīyā ।
सोकेशैस्तृतीया । sokeśaistṛtīyā ।
तदायुधैस्तुरीया tadāyudhaisturīyā
वृत्तिर्भवति । vṛttirbhavati ।
श्रीसूक्तैरावाहनादि । śrīsūktairāvāhanādi ।
षोडशसहस्रजपः । ṣoḍaśasahasrajapaḥ ।
(एकाक्षरीमन्त्रस्य ऋष्यादि) (ekākṣarīmantrasya ṛṣyādi)
सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री । saubhāgyaramaikākṣaryā bhṛgunicṛdgāyatrī ।
श्रिय ऋष्यादयः । śriya ṛṣyādayaḥ ।
शमिति बीजशक्तिः । śamiti bījaśaktiḥ ।
श्रीमित्यादि षडङ्गम् । śrīmityādi ṣaḍaṅgam ।
भूयाद्भूयो bhūyādbhūyo
द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना । dvipadmābhayavaradakarā taptakārtasvarābhā śubhrābhrābhebhayugmadvayakaradhṛtakumbhādbhirāsicyamānā ।
रक्तौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥१॥ raktaughābaddhamaulirvimalataradukūlārtavālepanāḍhyā padmākṣī padmanābhorasi kṛtavasatiḥ padmagā śrīḥ śriyai naḥ ॥1॥
(एकाक्षरीचक्रम्) (ekākṣarīcakram)
तत्पीठम् । tatpīṭham ।
अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं चतुरस्रं रमापीठं भवति । aṣṭapatraṃ vṛttatrayaṃ dvādaśarāśikhaṇḍaṃ caturasraṃ ramāpīṭhaṃ bhavati ।
कर्णिकायां ससाध्यं श्रीबीजम् । karṇikāyāṃ sasādhyaṃ śrībījam ।
विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं यजेत् । vibhūtirunnatiḥ kāntiḥ sṛṣṭiḥ kīrtiḥ sannatirvyuṣṭiḥ satkṛṣṭirṛddhiriti praṇavādinamo taiścaturthyantairnavaśaktiṃ yajet ।
अङ्गे प्रथमा वृतिः । aṅge prathamā vṛtiḥ ।
वासुदेवाभिर्द्वितीया । vāsudevābhirdvitīyā ।
बालाक्यादिभिस्तृतीया । bālākyādibhistṛtīyā ।
इन्द्रादिभिश्चतुर्थी भवति । indrādibhiścaturthī bhavati ।
द्वादशलक्षजपः । dvādaśalakṣajapaḥ ।
(लक्ष्मीमन्त्रविशेषाः) (lakṣmīmantraviśeṣāḥ)
श्रीलक्ष्मीर्वरदा विष्णुपत्नी वसुप्रदा हिरण्यरूपा स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा पद्मवासिनी पद्महस्ता पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः पुष्टिर्धनदा धनेश्वरी श्रद्धा भोगिनी भोगदा सावित्री धात्री विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता मन्त्राः । śrīlakṣmīrvaradā viṣṇupatnī vasupradā hiraṇyarūpā svarṇamālinī rajatasrajā svarṇaprabhā svarṇaprākārā padmavāsinī padmahastā padmapriyā muktālaṅkārā candrasūryā bilvapriyā īśvarī bhuktirmuktirvibhūtirṛddhiḥ samṛddhiḥ kṛṣṭiḥ puṣṭirdhanadā dhaneśvarī śraddhā bhoginī bhogadā sāvitrī dhātrī vidhātrītyādipraṇavādinamontāścaturthyantā mantrāḥ ।
एकाक्षरवदङ्गादिपीठम् । ekākṣaravadaṅgādipīṭham ।
लक्षजपः । lakṣajapaḥ ।
दशांशं तर्पणम् । daśāṃśaṃ tarpaṇam ।
दशांशं हवनम् । daśāṃśaṃ havanam ।
द्विजतृप्तिः । dvijatṛptiḥ ।
निष्कामानामेव niṣkāmānāmeva
श्रीविद्यासिद्धिः । śrīvidyāsiddhiḥ ।
न कदापि सकामानामिति ॥१॥ na kadāpi sakāmānāmiti ॥1॥
द्वितीयः खण्डः dvitīyaḥ khaṇḍaḥ
(उत्तमाधिकारिणां ज्ञानयोगः) (uttamādhikāriṇāṃ jñānayogaḥ)
अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं तत्त्वं ब्रूहीति । atha hainaṃ devā ūcusturīyayā māyayā nirdiṣṭaṃ tattvaṃ brūhīti ।
तथेति स होवाच । tatheti sa hovāca ।
योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते । yogena yogo jñātavyo yogo yogātpravardhate ।
योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥१॥ yo'pramattastu yogena sa yogī ramate ciram ॥1॥
समापय्य निद्रां सिजीर्णेऽल्पभोजी श्रमत्याज्यबाधे विविक्ते प्रदेशे । samāpayya nidrāṃ sijīrṇe'lpabhojī śramatyājyabādhe vivikte pradeśe ।
सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ वा प्राणरोधो निजाभ्यासमार्गात् ॥२॥ sadā śītanistṛṣṇa eṣa prayatno'tha vā prāṇarodho nijābhyāsamārgāt ॥2॥
वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य । vaktreṇāpūrya vāyuṃ hutavalanilaye'pānamākṛṣya dhṛtvā svāṅguṣṭhādyaṅgulībhirvarakaratalayoḥ ṣaḍbhirevaṃ nirudhya ।
श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्पश्यन्ति प्रत्ययाशं प्रणवबहुविधध्यानसंलीनचित्ताः ॥३॥ śrotre netre ca nāsāpuṭayugalamato'nena mārgeṇa samyakpaśyanti pratyayāśaṃ praṇavabahuvidhadhyānasaṃlīnacittāḥ ॥3॥
(नादाविर्भावपूर्वको ग्रन्थित्रयभेदः) (nādāvirbhāvapūrvako granthitrayabhedaḥ)
श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् । śravaṇamukhanayananāsānirodhanenaiva kartavyam ।
शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः ॥४॥ śuddhasuṣumnāsaraṇau sphuṭamamalaṃ śrūyate nādaḥ ॥4॥
विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः । vicitraghoṣasaṃyuktānāhate śrūyate dhvaniḥ ।
दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥५॥ divyadehaśca tejasvī divyagandho'pyarogavān ॥5॥
सम्पूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् । sampūrṇahṛdayaḥ śūnye tvārambhe yogavānbhavet ।
द्वितीया विघटीकृत्य वायुर्भवति मध्यगः ॥६॥ dvitīyā vighaṭīkṛtya vāyurbhavati madhyagaḥ ॥6॥
दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः । dṛḍhāsano bhavedyogī padmādyāsanasaṃsthitaḥ ।
विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः ॥७॥ viṣṇugranthestato bhedātparamānandasambhavaḥ ॥7॥
अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् । atiśūnyo vimardaśca bherīśabdastato bhavet ।
तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥८॥ tṛtīyāṃ yatnato bhittvā ninādo mardaladhvaniḥ ॥8॥
(अखण्डब्रह्माकारवृत्तिः) (akhaṇḍabrahmākāravṛttiḥ)
महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् । mahāśūnyaṃ tato yāti sarvasiddhisamāśrayam ।
चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥९॥ cittānandaṃ tato bhittvā sarvapīṭhagatānilaḥ ॥9॥
निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् । niṣpattau vaiṣṇavaḥ śabdaḥ kvaṇatīti kvaṇo bhavet ।
एकीभूतं तदा चित्तं सनकादिमुनीडितम् ॥१०॥ ekībhūtaṃ tadā cittaṃ sanakādimunīḍitam ॥10॥
अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् । ante'nantaṃ samāropya khaṇḍe'khaṇḍaṃ samarpayan ।
भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत् ॥११॥ bhūmānaṃ prakṛtiṃ dhyātvā kṛtakṛtyo'mṛto bhavet ॥11॥
(निर्विकल्पभावः) (nirvikalpabhāvaḥ)
योगेन योगं संरोध्य भावं भावेन चाञ्जसा । yogena yogaṃ saṃrodhya bhāvaṃ bhāvena cāñjasā ।
निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत् ॥१२॥ nirvikalpaṃ paraṃ tattvaṃ sadā bhūtvā paraṃ bhavet ॥12॥
अहंभावं परित्यज्य जगद्भावमनीदृशम् । ahaṃbhāvaṃ parityajya jagadbhāvamanīdṛśam ।
निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति ॥१३॥ nirvikalpe sthito vidvānbhūyo nāpyanuśocati ॥13॥
सलिले सैन्धावं यद्वत्साम्यं भवति योगतः । salile saindhāvaṃ yadvatsāmyaṃ bhavati yogataḥ ।
तथात्ममनसौरेक्यं समाधिरभिधीयते ॥१४॥ tathātmamanasaurekyaṃ samādhirabhidhīyate ॥14॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते । yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate ।
तदा समरसत्वं यत्समाधिरभिधीयते ॥१५॥ tadā samarasatvaṃ yatsamādhirabhidhīyate ॥15॥
यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः । yatsamatvaṃ tayoratra jīvātmaparamātmanoḥ ।
समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥१६॥ samastanaṣṭasaṅkalpaḥ samādhirabhidhīyate ॥16॥
प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ nirāmayam ।
सर्वशून्यं निराभासं समाधिरभिधीयते ॥१७॥ sarvaśūnyaṃ nirābhāsaṃ samādhirabhidhīyate ॥17॥
तृतीय खण्डः tṛtīya khaṇḍaḥ
(आधारचकम्) (ādhāracakam)
स्वयमुच्चलिते देहे देही नित्यसमाधिना । svayamuccalite dehe dehī nityasamādhinā ।
निश्चलं तं विजानीयात्समाधिरभिधीयते ॥१८॥ niścalaṃ taṃ vijānīyātsamādhirabhidhīyate ॥18॥
यत्रयत्र मनो याति तत्रतत्र परं पदम् । yatrayatra mano yāti tatratatra paraṃ padam ।
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥१९॥ इति॥ ॥२॥ tatratatra paraṃ brahma sarvatra samavasthitam ॥19॥ iti॥ ॥2॥
अथ हैनं देवा ऊचुर्नवचक्रविवेकमनुब्रूहीति । atha hainaṃ devā ūcurnavacakravivekamanubrūhīti ।
तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं भगमण्डलाकारम् । tatheti sa hovāca ādhāre brahmacakraṃ trirāvṛttaṃ bhagamaṇḍalākāram ।
तत्र मूलकन्दे शक्तिः पावकाकारं ध्यायेत् । tatra mūlakande śaktiḥ pāvakākāraṃ dhyāyet ।
तत्रैव कामरूपपीठं सर्वकामप्रदं भवति । tatraiva kāmarūpapīṭhaṃ sarvakāmapradaṃ bhavati ।
इत्याधारचक्रम् । ityādhāracakram ।
द्वितीयं स्वाधिष्ठानचक्रं षड्दलम् । dvitīyaṃ svādhiṣṭhānacakraṃ ṣaḍdalam ।
तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसदृशं ध्यायेत् । tanmadhye paścimābhimukhaṃ liṅgaṃ pravālāṅkurasadṛśaṃ dhyāyet ।
तत्रैवोड्याणपीठं जगदाकर्षणसिद्धिदं भवति । tatraivoḍyāṇapīṭhaṃ jagadākarṣaṇasiddhidaṃ bhavati ।
तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् । tṛtīyaṃ nābhicakraṃ pañcāvartaṃ sarpakuṭilākāram ।
तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां तनुमध्यां ध्यायेत् । tanmadhye kuṇḍalinīṃ bālārkakoṭiprabhāṃ tanumadhyāṃ dhyāyet ।
सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । sāmarthyaśaktiḥ sarvasiddhipradā bhavati ।
मणिपूरचक्रं हृदयचक्रम् । maṇipūracakraṃ hṛdayacakram ।
अष्टदलमधोमुखम् । aṣṭadalamadhomukham ।
तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् । tanmadhye jyotirmayaliṅgākāraṃ dhyāyet ।
सैव हंसकला सर्वप्रिया सर्वलोकवश्यकरी भवति । saiva haṃsakalā sarvapriyā sarvalokavaśyakarī bhavati ।
कण्ठचक्रं चतुरङ्गुलम् । kaṇṭhacakraṃ caturaṅgulam ।
तत्र वामे इडा चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां श्वेतवर्णां ध्यायेत् । tatra vāme iḍā candranāḍī dakṣiṇe piṅgalā sūryanāḍī tanmadhye suṣumnāṃ śvetavarṇāṃ dhyāyet ।
य एवं वेदानाहता सिद्धिदा भवति । ya evaṃ vedānāhatā siddhidā bhavati ।
तालुचक्रम् । तत्रामृतधाराप्रवाहः । tālucakram । tatrāmṛtadhārāpravāhaḥ ।
घण्टिकालिङ्गमूलचक्ररन्ध्रे राजदन्तावलम्बिनीविवरं दशद्वादशारम् । ghaṇṭikāliṅgamūlacakrarandhre rājadantāvalambinīvivaraṃ daśadvādaśāram ।
तत्र शून्यं ध्यायेत् । tatra śūnyaṃ dhyāyet ।
चित्तलयो भवति । cittalayo bhavati ।
सप्तमं भ्रूचक्रमङ्गुष्ठमात्रम् । saptamaṃ bhrūcakramaṅguṣṭhamātram ।
तत्र ज्ञाननेत्रं दीपशिखाकारं ध्यायेत् । tatra jñānanetraṃ dīpaśikhākāraṃ dhyāyet ।
तदेव कपालकन्दवाक्सिद्धिदं भवति । tadeva kapālakandavāksiddhidaṃ bhavati ।
आज्ञाचक्रमष्टमम् । ājñācakramaṣṭamam ।
ब्रह्मरन्ध्रं निर्वाणचक्रम् । brahmarandhraṃ nirvāṇacakram ।
तत्र सूचिकागृहेतरं धूम्रशिखाकारं ध्यायेत् । tatra sūcikāgṛhetaraṃ dhūmraśikhākāraṃ dhyāyet ।
तत्र जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् । tatra jālandharapīṭhaṃ mokṣapradaṃ bhavatīti parabrahmacakram ।
नवममाकाशचक्रम् । navamamākāśacakram ।
तत्र षोडशदलपद्ममूर्ध्वमुखं तन्मध्यकर्णिकात्रिकूटाकारम् । tatra ṣoḍaśadalapadmamūrdhvamukhaṃ tanmadhyakarṇikātrikūṭākāram ।
तन्मध्ये ऊर्ध्वशक्तिः । tanmadhye ūrdhvaśaktiḥ ।
तां पश्यन्ध्यायेत् । tāṃ paśyandhyāyet ।
तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिसाधनं भवति । tatraiva pūrṇagiripīṭhaṃ sarvecchāsiddhisādhanaṃ bhavati ।
सौभाग्यलक्ष्म्युपनिषदं नित्यमधीते योऽग्निपूतो भवति । saubhāgyalakṣmyupaniṣadaṃ nityamadhīte yo'gnipūto bhavati ।
स वायुपूतो भवति । sa vāyupūto bhavati ।
स सकलधनधान्यसत्पुत्रकलत्रहयभूगजपशुमहिषीदासीदासयोगज्ञानवान्भवति । sa sakaladhanadhānyasatputrakalatrahayabhūgajapaśumahiṣīdāsīdāsayogajñānavānbhavati ।
न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् । na sa punarāvartate na sa punarāvartata ityupaniṣat ।
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ vedasya ma āṇīsthaḥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ tanmāmavatu tadvaktāramavatu avatu māmavatu vaktāramavatu vaktāram ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति श्रीसौभाग्यलक्ष्म्युपनिषत्समाप्ता ॥ iti śrīsaubhāgyalakṣmyupaniṣatsamāptā ॥
Нет комментариев