Сарвасара упанишада
सर्वसारोपनिषत्
sarvasāropaniṣat
समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् । samastavedāntasārasiddhāntārthakalevaram ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ tejonādadhyānavidyāyogatattvātmabodhakam ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति । kathaṃ bandhaḥ kathaṃ mokṣaḥ kā vidyā kā'vidyeti ।
जाग्रत्स्वप्नसुषुप्तितुरीयं च कथम् । jāgratsvapnasuṣuptiturīyaṃ ca katham ।
अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् । annamayaprāṇamayamanomayavijñānamayānandamayakośāḥ katham ।
कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् । kartā jīvaḥ pañcavargaḥ kṣetrajñaḥ sākṣī kūṭastho'ntaryāmī katham ।
प्रत्यगात्मा परात्मा माया चेति कथम् । pratyagātmā parātmā māyā ceti katham ।
आत्मेश्वरजीवः अनात्मनां देहादीनामात्मत्वेनाभिमन्यते ātmeśvarajīvaḥ anātmanāṃ dehādīnāmātmatvenābhimanyate
सोऽभिमान आत्मनो बन्धः । so'bhimāna ātmano bandhaḥ ।
तन्निवृत्तिर्मोक्षः । tannivṛttirmokṣaḥ ।
या तदभिमानं कारयति सा अविद्या । yā tadabhimānaṃ kārayati sā avidyā ।
सोऽभिमानो यया निवर्तते सा विद्या । so'bhimāno yayā nivartate sā vidyā ।
मन आदिचतुर्दशकरणैः पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान्स्थूलान्यदोपलभते तदात्मनो जागरणम् । mana ādicaturdaśakaraṇaiḥ puṣkalairādityādyanugṛhītaiḥ śabdādīnviṣayānsthūlānyadopalabhate tadātmano jāgaraṇam ।
तद्वासनासहितैश्चतुर्दशकरणैः शब्दाद्यभावेऽपि वासनामयाञ्छब्दादीन्यदोपलभते तदात्मनः स्वप्नम् । tadvāsanāsahitaiścaturdaśakaraṇaiḥ śabdādyabhāve'pi vāsanāmayāñchabdādīnyadopalabhate tadātmanaḥ svapnam ।
चतुर्दशकरणो परमाद्विशेषविज्ञानाभावाद्यदा शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् । caturdaśakaraṇo paramādviśeṣavijñānābhāvādyadā śabdādīnnopalabhate tadātmanaḥ suṣuptam ।
अवस्थात्रयभावाभावसाक्षी स्वयंभावरहितं नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते । avasthātrayabhāvābhāvasākṣī svayaṃbhāvarahitaṃ nairantaryaṃ caitanyaṃ yadā tadā turīyaṃ caitanyamityucyate ।
अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते । annakāryāṇāṃ kośānāṃ samūho'nnamayaḥ kośa ucyate ।
प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते । prāṇādicaturdaśavāyubhedā annamayakośe yadā vartante tadā prāṇamayaḥ kośa ityucyate ।
एतत्कोशद्वयसंसक्तं मन आदि चतुर्दशकरणैरात्मा शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः कोश इत्युच्यते । etatkośadvayasaṃsaktaṃ mana ādi caturdaśakaraṇairātmā śabdādiviṣayasaṅkalpādīndharmānyadā karoti tadā manomayaḥ kośa ityucyate ।
एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते । etatkośatrayasaṃsaktaṃ tadgataviśeṣajño yadā bhāsate tadā vijñānamayaḥ kośa ityucyate ।
एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते । सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः । etatkośacatuṣṭayaṃ saṃsaktaṃ svakāraṇājñāne vaṭakaṇikāyāmiva vṛkṣo yadā vartate tadānandamayaḥ kośa ityucyate । sukhaduḥkhabuddhyā śreyo'ntaḥ kartā yadā tadā iṣṭaviṣaye buddhiḥ sukhabuddhiraniṣṭaviṣaye buddhirduḥkhabuddhiḥ ।
शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः । śabdasparśarūparasagandhāḥ sukhaduḥkhahetavaḥ ।
पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते । puṇyapāpakarmānusārī bhūtvā prāptaśarīrasaṃyogamaprāptaśarīrasaṃyogamiva kurvāṇo yadā dṛśyate tadopahitajīva ityucyate ।
मन आदिश्च प्राणादिश्चेच्छादिश्च सत्त्वादिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मीभूतात्मा ज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स mana ādiśca prāṇādiścecchādiśca sattvādiśca puṇyādiścaite pañcavargā ityeteṣāṃ pañcavargāṇāṃ dharmībhūtātmā jñānādṛte na vinaśyatyātmasannidhau nityatvena pratīyamāna ātmopādhiryastalliṅgaśarīraṃ hṛdgranthirityucyate tatra yatprakāśate caitanyaṃ sa
क्षेत्रज्ञ इत्युच्यते । kṣetrajña ityucyate ।
ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते । jñātṛjñānajñeyānāmāvirbhāvatirobhāvajñātā svayamāvirbhāvatirobhāvarahitaḥ svayaṃjyotiḥ sākṣītyucyate ।
ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते । brahmādipipīlikāparyantaṃ sarvaprāṇibuddhiṣvavaśiṣṭatayopalabhyamānaḥ sarvaprāṇibuddhistho yadā tadā kūṭastha ityucyate ।
कूटस्थोपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते । kūṭasthopahitabhedānāṃ svarūpalābhaheturbhūtvā maṇigaṇe sūtramiva sarvakṣetreṣvanusyūtatvena yadā kāśyate ātmā tadāntaryāmītyucyate ।
सत्यं ज्ञानमनन्तं ब्रह्म । satyaṃ jñānamanantaṃ brahma ।
सत्यमविनाशि । satyamavināśi ।
अविनाशि नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि । avināśi nāma deśakālavastunimitteṣu vinaśyatsu yanna vinaśyati tadavināśi ।
ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमुच्यते । jñānaṃ nāmotpattivināśarahitaṃ nairantaryaṃ caitanyaṃ jñānamucyate ।
अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यमनन्तमित्युच्यते । anantaṃ nāma mṛdvikāreṣu mṛdiva svarṇavikāreṣu svarṇamiva tantuvikāreṣu tanturivāvyaktādisṛṣṭiprapañceṣu pūrṇaṃ vyāpakaṃ caitanyamanantamityucyate ।
आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्दसमुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते । ānandaṃ nāma sukhacaitanyasvarūpo'parimitānandasamudro'vaśiṣṭasukhasvarūpaścānanda ityucyate ।
एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकालवस्तुनिमित्तेश्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते । etadvastucatuṣṭayaṃ yasya lakṣaṇaṃ deśakālavastunimitteśvavyabhicārī tatpadārthaḥ paramātmetyucyate ।
त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकभेदाद्विलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते । tvaṃpadārthādaupādhikāttatpadārthādaupādhikabhedādvilakṣaṇamākāśavatsūkṣmaṃ kevalasattāmātrasvabhāvaṃ paraṃ brahmetyucyate ।
माया नाम अनादिरन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती स्वयमधिका विकाररहिता निरूप्यमाणा māyā nāma anādirantavatī pramāṇāpramāṇasādhāraṇā na satī nāsatī na sadasatī svayamadhikā vikārarahitā nirūpyamāṇā
सतीतरलक्षणशून्या सा मायेत्युच्यते । satītaralakṣaṇaśūnyā sā māyetyucyate ।
अज्ञानं तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च सत्त्वबुद्धिर्लौकिकानामिदमित्थमित्यनिर्वचनीया वक्तुं न शक्यते । ajñānaṃ tucchāpyasatī kālatraye'pi pāmarāṇāṃ vāstavī ca sattvabuddhirlaukikānāmidamitthamityanirvacanīyā vaktuṃ na śakyate ।
नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु । nāhaṃ bhavāmyahaṃ devo nendriyāṇi daśaiva tu ।
न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च ॥ १॥ na buddhirna manaḥ śaśvannāhaṅkārastathaiva ca ॥ 1॥
अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा । aprāṇo hyamanāḥ śubhro buddhyādīnāṃ hi sarvadā ।
साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः ॥ २॥ sākṣyahaṃ sarvadā nityaścinmātro'haṃ na saṃśayaḥ ॥ 2॥
नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः । nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ ।
मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव ॥ ३॥ matsānnidhyātpravartante dehādyā ajaḍā iva ॥ 3॥
स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः । sthāṇurnityaḥ sadānandaḥ śuddho jñānamayo'malaḥ ।
आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥ ४॥ ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ॥ 4॥
ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् । brahmaivāhaṃ sarvavedāntavedyaṃ nāhaṃ vedyaṃ vyomavātādirūpam ।
रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥ ५॥ rūpaṃ nāhaṃ nāma nāhaṃ na karma brahmaivāhaṃ saccidānandarūpam ॥ 5॥
नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे । nāhaṃ deho janmamṛtyu kuto me nāhaṃ prāṇaḥ kṣutpipāse kuto me ।
नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् ॥ nāhaṃ cetaḥ śokamohau kuto me nāhaṃ kartā bandhamokṣau kuto ma ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
sarvasāropaniṣat
समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् । samastavedāntasārasiddhāntārthakalevaram ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् । sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ tejonādadhyānavidyāyogatattvātmabodhakam ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति । kathaṃ bandhaḥ kathaṃ mokṣaḥ kā vidyā kā'vidyeti ।
जाग्रत्स्वप्नसुषुप्तितुरीयं च कथम् । jāgratsvapnasuṣuptiturīyaṃ ca katham ।
अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् । annamayaprāṇamayamanomayavijñānamayānandamayakośāḥ katham ।
कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् । kartā jīvaḥ pañcavargaḥ kṣetrajñaḥ sākṣī kūṭastho'ntaryāmī katham ।
प्रत्यगात्मा परात्मा माया चेति कथम् । pratyagātmā parātmā māyā ceti katham ।
आत्मेश्वरजीवः अनात्मनां देहादीनामात्मत्वेनाभिमन्यते ātmeśvarajīvaḥ anātmanāṃ dehādīnāmātmatvenābhimanyate
सोऽभिमान आत्मनो बन्धः । so'bhimāna ātmano bandhaḥ ।
तन्निवृत्तिर्मोक्षः । tannivṛttirmokṣaḥ ।
या तदभिमानं कारयति सा अविद्या । yā tadabhimānaṃ kārayati sā avidyā ।
सोऽभिमानो यया निवर्तते सा विद्या । so'bhimāno yayā nivartate sā vidyā ।
मन आदिचतुर्दशकरणैः पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान्स्थूलान्यदोपलभते तदात्मनो जागरणम् । mana ādicaturdaśakaraṇaiḥ puṣkalairādityādyanugṛhītaiḥ śabdādīnviṣayānsthūlānyadopalabhate tadātmano jāgaraṇam ।
तद्वासनासहितैश्चतुर्दशकरणैः शब्दाद्यभावेऽपि वासनामयाञ्छब्दादीन्यदोपलभते तदात्मनः स्वप्नम् । tadvāsanāsahitaiścaturdaśakaraṇaiḥ śabdādyabhāve'pi vāsanāmayāñchabdādīnyadopalabhate tadātmanaḥ svapnam ।
चतुर्दशकरणो परमाद्विशेषविज्ञानाभावाद्यदा शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् । caturdaśakaraṇo paramādviśeṣavijñānābhāvādyadā śabdādīnnopalabhate tadātmanaḥ suṣuptam ।
अवस्थात्रयभावाभावसाक्षी स्वयंभावरहितं नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते । avasthātrayabhāvābhāvasākṣī svayaṃbhāvarahitaṃ nairantaryaṃ caitanyaṃ yadā tadā turīyaṃ caitanyamityucyate ।
अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते । annakāryāṇāṃ kośānāṃ samūho'nnamayaḥ kośa ucyate ।
प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते । prāṇādicaturdaśavāyubhedā annamayakośe yadā vartante tadā prāṇamayaḥ kośa ityucyate ।
एतत्कोशद्वयसंसक्तं मन आदि चतुर्दशकरणैरात्मा शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः कोश इत्युच्यते । etatkośadvayasaṃsaktaṃ mana ādi caturdaśakaraṇairātmā śabdādiviṣayasaṅkalpādīndharmānyadā karoti tadā manomayaḥ kośa ityucyate ।
एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते । etatkośatrayasaṃsaktaṃ tadgataviśeṣajño yadā bhāsate tadā vijñānamayaḥ kośa ityucyate ।
एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश इत्युच्यते । सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः । etatkośacatuṣṭayaṃ saṃsaktaṃ svakāraṇājñāne vaṭakaṇikāyāmiva vṛkṣo yadā vartate tadānandamayaḥ kośa ityucyate । sukhaduḥkhabuddhyā śreyo'ntaḥ kartā yadā tadā iṣṭaviṣaye buddhiḥ sukhabuddhiraniṣṭaviṣaye buddhirduḥkhabuddhiḥ ।
शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः । śabdasparśarūparasagandhāḥ sukhaduḥkhahetavaḥ ।
पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोगमप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते । puṇyapāpakarmānusārī bhūtvā prāptaśarīrasaṃyogamaprāptaśarīrasaṃyogamiva kurvāṇo yadā dṛśyate tadopahitajīva ityucyate ।
मन आदिश्च प्राणादिश्चेच्छादिश्च सत्त्वादिश्च पुण्यादिश्चैते पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मीभूतात्मा ज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स mana ādiśca prāṇādiścecchādiśca sattvādiśca puṇyādiścaite pañcavargā ityeteṣāṃ pañcavargāṇāṃ dharmībhūtātmā jñānādṛte na vinaśyatyātmasannidhau nityatvena pratīyamāna ātmopādhiryastalliṅgaśarīraṃ hṛdgranthirityucyate tatra yatprakāśate caitanyaṃ sa
क्षेत्रज्ञ इत्युच्यते । kṣetrajña ityucyate ।
ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते । jñātṛjñānajñeyānāmāvirbhāvatirobhāvajñātā svayamāvirbhāvatirobhāvarahitaḥ svayaṃjyotiḥ sākṣītyucyate ।
ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टतयोपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते । brahmādipipīlikāparyantaṃ sarvaprāṇibuddhiṣvavaśiṣṭatayopalabhyamānaḥ sarvaprāṇibuddhistho yadā tadā kūṭastha ityucyate ।
कूटस्थोपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते । kūṭasthopahitabhedānāṃ svarūpalābhaheturbhūtvā maṇigaṇe sūtramiva sarvakṣetreṣvanusyūtatvena yadā kāśyate ātmā tadāntaryāmītyucyate ।
सत्यं ज्ञानमनन्तं ब्रह्म । satyaṃ jñānamanantaṃ brahma ।
सत्यमविनाशि । satyamavināśi ।
अविनाशि नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि । avināśi nāma deśakālavastunimitteṣu vinaśyatsu yanna vinaśyati tadavināśi ।
ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमुच्यते । jñānaṃ nāmotpattivināśarahitaṃ nairantaryaṃ caitanyaṃ jñānamucyate ।
अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यमनन्तमित्युच्यते । anantaṃ nāma mṛdvikāreṣu mṛdiva svarṇavikāreṣu svarṇamiva tantuvikāreṣu tanturivāvyaktādisṛṣṭiprapañceṣu pūrṇaṃ vyāpakaṃ caitanyamanantamityucyate ।
आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्दसमुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते । ānandaṃ nāma sukhacaitanyasvarūpo'parimitānandasamudro'vaśiṣṭasukhasvarūpaścānanda ityucyate ।
एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकालवस्तुनिमित्तेश्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते । etadvastucatuṣṭayaṃ yasya lakṣaṇaṃ deśakālavastunimitteśvavyabhicārī tatpadārthaḥ paramātmetyucyate ।
त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिकभेदाद्विलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते । tvaṃpadārthādaupādhikāttatpadārthādaupādhikabhedādvilakṣaṇamākāśavatsūkṣmaṃ kevalasattāmātrasvabhāvaṃ paraṃ brahmetyucyate ।
माया नाम अनादिरन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती स्वयमधिका विकाररहिता निरूप्यमाणा māyā nāma anādirantavatī pramāṇāpramāṇasādhāraṇā na satī nāsatī na sadasatī svayamadhikā vikārarahitā nirūpyamāṇā
सतीतरलक्षणशून्या सा मायेत्युच्यते । satītaralakṣaṇaśūnyā sā māyetyucyate ।
अज्ञानं तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च सत्त्वबुद्धिर्लौकिकानामिदमित्थमित्यनिर्वचनीया वक्तुं न शक्यते । ajñānaṃ tucchāpyasatī kālatraye'pi pāmarāṇāṃ vāstavī ca sattvabuddhirlaukikānāmidamitthamityanirvacanīyā vaktuṃ na śakyate ।
नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु । nāhaṃ bhavāmyahaṃ devo nendriyāṇi daśaiva tu ।
न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च ॥ १॥ na buddhirna manaḥ śaśvannāhaṅkārastathaiva ca ॥ 1॥
अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा । aprāṇo hyamanāḥ śubhro buddhyādīnāṃ hi sarvadā ।
साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः ॥ २॥ sākṣyahaṃ sarvadā nityaścinmātro'haṃ na saṃśayaḥ ॥ 2॥
नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः । nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ ।
मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव ॥ ३॥ matsānnidhyātpravartante dehādyā ajaḍā iva ॥ 3॥
स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः । sthāṇurnityaḥ sadānandaḥ śuddho jñānamayo'malaḥ ।
आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥ ४॥ ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ॥ 4॥
ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् । brahmaivāhaṃ sarvavedāntavedyaṃ nāhaṃ vedyaṃ vyomavātādirūpam ।
रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥ ५॥ rūpaṃ nāhaṃ nāma nāhaṃ na karma brahmaivāhaṃ saccidānandarūpam ॥ 5॥
नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे । nāhaṃ deho janmamṛtyu kuto me nāhaṃ prāṇaḥ kṣutpipāse kuto me ।
नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् ॥ nāhaṃ cetaḥ śokamohau kuto me nāhaṃ kartā bandhamokṣau kuto ma ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
Комментарии: Сарвасара упанишада