Сарасвати-рахасья упанишада

श्रीसरस्वतीरहस्योपनिषत्
śrīsarasvatīrahasyopaniṣat

प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् । pratiyogivinirmuktabrahmavidyaikagocaram ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥ akhaṇḍanirvikalpaṃ tadrāmacandrapadaṃ bhaje ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ vedasya ma āṇīsthaḥ śrutaṃ me prahāsīranenādhītenāhorātrānsandadhāmi ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu avatu māmavatu vaktāramavatu vaktāram ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥
ऋषयो ह वै भगवन्तमाश्वलायनं सम्पूज्य पप्रच्छुः केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् । ṛṣayo ha vai bhagavantamāśvalāyanaṃ sampūjya papracchuḥ kenopāyena tajjñānaṃ tatpadārthāvabhāsakam ।
यदुपासनया तत्त्वं जानासि भगवन्वद ॥१॥ yadupāsanayā tattvaṃ jānāsi bhagavanvada ॥1॥

सरस्वती दशश्लोक्या सऋचा बीजमिश्रया । sarasvatī daśaślokyā saṛcā bījamiśrayā ।
स्तुत्वा जप्त्वा परां सिद्धिमलभं मुनिपुङ्गवाः ॥२॥ stutvā japtvā parāṃ siddhimalabhaṃ munipuṅgavāḥ ॥2॥
ऋषय ऊचुः । ṛṣaya ūcuḥ ।
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत । kathaṃ sārasvataprāptiḥ kena dhyānena suvrata ।
महासरस्वती येन तुष्टा भगवती वद ॥३॥ mahāsarasvatī yena tuṣṭā bhagavatī vada ॥3॥

स होवाचाश्वलायनः । sa hovācāśvalāyanaḥ ।
अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य । asya śrīsarasvatīdaśaślokīmahāmantrasya ।
अहमाश्वलायन ऋषिः । ahamāśvalāyana ṛṣiḥ ।
अनुष्टुप् छन्दः । anuṣṭup chandaḥ ।
श्री वागीश्वरी देवता । śrī vāgīśvarī devatā ।
यद्वागिति बीजम् । yadvāgiti bījam ।
देवीं वाचमिति शक्तिः । devīṃ vācamiti śaktiḥ ।
प्रणो देवीति कीलकम् । praṇo devīti kīlakam ।
विनियोगस्तत्प्रीत्यर्थे । viniyogastatprītyarthe ।
श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता महासरस्वतीत्येतैरङ्गन्यासः ॥ śraddhā medhā prajñā dhāraṇā vāgdevatā mahāsarasvatītyetairaṅganyāsaḥ ॥
नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम् । nīhārahāraghanasārasudhākarābhāṃ kalyāṇadāṃ kanakacampakadāmabhūṣām ।
उत्तुङ्गपीनकुचकुम्भमनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै ॥१॥ uttuṅgapīnakucakumbhamanoharāṅgīṃ vāṇīṃ namāmi manasā vacasā vibhūtyai ॥1॥

ॐ प्रणोदेवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः । oṃ praṇodevītyasya mantrasya bharadvāja ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
श्रीसरस्वती देवता । śrīsarasvatī devatā ।
प्रणवेन बीजशक्तिः कीलकम् । praṇavena bījaśaktiḥ kīlakam ।
इष्टार्थे विनियोगः । iṣṭārthe viniyogaḥ ।
मन्त्रेण न्यासः ॥ mantreṇa nyāsaḥ ॥
या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः । yā vedāntārthatattvaikasvarūpā paramārthataḥ ।
नामरूपात्मना व्यक्ता सा मां पातु सरस्वती ॥ nāmarūpātmanā vyaktā sā māṃ pātu sarasvatī ॥
ॐ प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती ॥ oṃ praṇo devī sarasvatī vājebhirvājinīvatī ॥
धीनामवित्र्यवतु ॥१॥ dhīnāmavitryavatu ॥1॥

आ नो दिव इति मन्त्रस्य अत्रिरृषिः । ā no diva iti mantrasya atrirṛṣiḥ ।
त्रिष्टुप् छन्दः । triṣṭup chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
ह्रीमिति बीजशक्तिः कीलकम् । hrīmiti bījaśaktiḥ kīlakam ।
इष्टार्थे विनियोगः । iṣṭārthe viniyogaḥ ।
मन्त्रेण न्यासः ॥ mantreṇa nyāsaḥ ॥
या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते । yā sāṅgopāṅgavedeṣu caturṣvekaiva gīyate ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ advaitā brahmaṇaḥ śaktiḥ sā māṃ pātu sarasvatī ॥
ह्रीं आ नो दिवो बृहतः पर्वतादा सरस्वती यजतागं तु यज्ञम् । hrīṃ ā no divo bṛhataḥ parvatādā sarasvatī yajatāgaṃ tu yajñam ।
हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती श्रुणोतु ॥२॥ havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācamuśatī śruṇotu ॥2॥

पावका न इति मन्त्रस्य । pāvakā na iti mantrasya ।
मधुच्छन्द ऋषिः । madhucchanda ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
श्रीमिति बीजशक्तिः कीलकम् । śrīmiti bījaśaktiḥ kīlakam ।
इष्टार्थे विनियोगः । iṣṭārthe viniyogaḥ ।
मन्त्रेण न्यासः ॥ mantreṇa nyāsaḥ ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । yā varṇapadavākyārthasvarūpeṇaiva vartate ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ anādinidhanānantā sā māṃ pātu sarasvatī ॥
श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती । śrīṃ pāvakā naḥ sarasvatī vājebhirvājinīvatī ।
यज्ञं वष्टु धिया वसुः ॥३॥ yajñaṃ vaṣṭu dhiyā vasuḥ ॥3॥

चोदयित्रीति मन्त्रस्य मधुच्छन्द ऋषिः । codayitrīti mantrasya madhucchanda ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
ब्लूमिति बीजशक्तिः कीलकम् । blūmiti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः ॥ mantreṇa nyāsaḥ ॥

अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी । adhyātmamadhidaivaṃ ca devānāṃ samyagīśvarī ।
प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती ॥ pratyagāste vadantī yā sā māṃ pātu sarasvatī ॥
ब्लूं चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । blūṃ codayitrī sūnṛtānāṃ cetantī sumatīnām ।
यज्ञं दधे सरस्वती ॥४॥ yajñaṃ dadhe sarasvatī ॥4॥

महो अर्ण इति मन्त्रस्य । maho arṇa iti mantrasya ।
मधुच्छन्द ऋषिः । madhucchanda ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
सौरिति बीजशक्तिः कीलकम् । sauriti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । antaryāmyātmanā viśvaṃ trailokyaṃ yā niyacchati ।
रुद्रादित्यारूपस्था यस्यामावेश्य तां पुनः । rudrādityārūpasthā yasyāmāveśya tāṃ punaḥ ।
ध्यायन्ति सर्वरूपैका सा मां पातु सरस्वती । dhyāyanti sarvarūpaikā sā māṃ pātu sarasvatī ।
सौः महो अर्णः सरस्वती प्रचेतयति केतुना । sauḥ maho arṇaḥ sarasvatī pracetayati ketunā ।
धियो विश्वा विराजति ॥५॥ dhiyo viśvā virājati ॥5॥

चत्वारि वागिति मन्त्रस्य उचथ्यपुत्र ऋषिः । catvāri vāgiti mantrasya ucathyaputra ṛṣiḥ ।
त्रिष्टुप् छन्दः । triṣṭup chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
ऐमिति बीजशक्तिः कीलकम् । aimiti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते । yā pratyagdṛṣṭibhirjīvairvyajyamānānubhūyate ।
व्यापिनी vyāpinī
ज़्`नप्तिरूपैका सा मां पातु सरस्वती ॥ ja़`naptirūpaikā sā māṃ pātu sarasvatī ॥
ऐं चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । aiṃ catvāri vāk parimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥६॥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ॥6॥

यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः । yadrāgvadantīti mantrasya bhārgava ṛṣiḥ ।
त्रिष्टुप् छन्दः । triṣṭup chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
क्लीमिति बीजशक्तिः कीलकम् । klīmiti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । nāmajātyādibhirbhedairaṣṭadhā yā vikalpitā ।
निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती ॥ nirvikalpātmanā vyaktā sā māṃ pātu sarasvatī ॥
क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । klīṃ yadvāgvadantyavicetanāni rāṣṭrī devānāṃ niṣasāda mandrā ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥७॥ catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jagāma ॥7॥

देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः । devīṃ vācamiti mantrasya bhārgava ṛṣiḥ ।
त्रिष्टुप् छन्दः । triṣṭup chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
सौरिति बीजशक्तिः कीलकम् । sauriti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् । vyaktāvyaktagiraḥ sarve vedādyā vyāharanti yām ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ sarvakāmadudhā dhenuḥ sā māṃ pātu sarasvatī ॥
सौः देवीं वाचमजनयन्त देवास्ता विश्वरूपाः पशवो वदन्ति । sauḥ devīṃ vācamajanayanta devāstā viśvarūpāḥ paśavo vadanti ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥८॥ sā no mandreṣamūrjaṃ duhānā dhenurvāgasmānupasuṣṭutaitu ॥8॥

उत त्व इति मन्त्रस्य बृहस्पतिरृषिः । uta tva iti mantrasya bṛhaspatirṛṣiḥ ।
त्रिष्टुप् छन्दः । triṣṭup chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
समिति बीजशक्तिः कीलकम् । samiti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना । yāṃ viditvākhilaṃ bandhaṃ nirmathyākhilavartmanā ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥ yogī yāti paraṃ sthānaṃ sā māṃ pātu sarasvatī ॥
सं उत त्वः पश्यन्न ददर्श वाचमुत त्वः श्रुण्वन्न श्रुणोत्येनाम् । saṃ uta tvaḥ paśyanna dadarśa vācamuta tvaḥ śruṇvanna śruṇotyenām ।
उतो त्वस्मै तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः ॥९॥ uto tvasmai tanvaṃ 1 visasre jāyeva patya uśatī suvāsāḥ ॥9॥

अम्बितम इति मन्त्रस्य गृत्समद ऋषिः । ambitama iti mantrasya gṛtsamada ṛṣiḥ ।
अनुष्टुप् छन्दः । anuṣṭup chandaḥ ।
सरस्वती देवता । sarasvatī devatā ।
ऐमिति बीजशक्तिः कीलकम् । aimiti bījaśaktiḥ kīlakam ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः । nāmarūpātmakaṃ sarvaṃ yasyāmāveśya tāṃ punaḥ ।
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ dhyāyanti brahmarūpaikā sā māṃ pātu sarasvatī ॥
ऐं अम्बितमे नदीतमे देवितमे सरस्वती । aiṃ ambitame nadītame devitame sarasvatī ।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥१०॥ apraśastā iva smasi praśastimamba naskṛdhi ॥10॥

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । caturmukhamukhāmbhojavanahaṃsavadhūrmama ।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥१॥ mānase ramatāṃ nityaṃ sarvaśuklā sarasvatī ॥1॥

नमस्ते शारदे देवि काश्मीरपुरवासिनि । namaste śārade devi kāśmīrapuravāsini ।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥२॥ tvāmahaṃ prārthaye nityaṃ vidyādānaṃ ca dehi me ॥2॥

अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी । akṣasūtrāṅkuśadharā pāśapustakadhāriṇī ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥३॥ muktāhārasamāyuktā vāci tiṣṭhatu me sadā ॥3॥

कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता । kambukaṇṭhī sutāmroṣṭhī sarvābharaṇabhūṣitā ।
महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥४॥ mahāsarasvatī devī jihvāgre saṃniviśyatām ॥4॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा । yā śraddhā dhāraṇā medhā vāgdevī vidhivallabhā ।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥५॥ bhaktajihvāgrasadanā śamādiguṇadāyinī ॥5॥

नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् । namāmi yāminīnāthalekhālaṅkṛtakuntalām ।
भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥६॥ bhavānīṃ bhavasantāpanirvāpaṇasudhānadīm ॥6॥

यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति । yaḥ kavitvaṃ nirātaṅkaṃ bhuktimuktī ca vāñchati ।
सोऽभैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥७॥ so'bhaircyaināṃ daśaślokyā nityaṃ stauti sarasvatīm ॥7॥

तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् । tasyaivaṃ stuvato nityaṃ samabhyarcya sarasvatīm ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥८॥ bhaktiśraddhābhiyuktasya ṣaṇmāsātpratyayo bhavet ॥8॥

ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । tataḥ pravartate vāṇī svecchayā lalitākṣarā ।
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः ॥९॥ gadyapadyātmakaiḥ śabdairaprameyairvivakṣitaiḥ ॥9॥

अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः । aśruto budhyate granthaḥ prāyaḥ sārasvataḥ kaviḥ ।
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती ॥१०॥ ityevaṃ niścayaṃ viprāḥ sā hovāca sarasvatī ॥10॥

आत्मविद्या मया लब्ध्वा ब्रह्मणैव सनातनी । ātmavidyā mayā labdhvā brahmaṇaiva sanātanī ।
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥११॥ brahmatvaṃ me sadā nityaṃ saccidānandarūpataḥ ॥11॥

प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः । prakṛtitvaṃ tataḥ sṛṣṭaṃ sattvādiguṇasāmyataḥ ।
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् ॥१२॥ satyamābhāti cicchāyā darpaṇe pratibimbavat ॥12॥

तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः । tena citpratibimbena trividhā bhāti sā punaḥ ।
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते ॥१३॥ prakṛtyavacchinnatayā puruṣatvaṃ punaśca te ॥13॥

शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः । śuddhasattvapradhānāyāṃ māyāyāṃ bimbito hyajaḥ ।
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते ॥१४॥ sattvapradhānā prakṛtirmāyeti pratipādyate ॥14॥

सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि । sā māyā svavaśopādhiḥ sarvajñasyeśvarasya hi ।
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु ॥१५॥ vaśyamāyatvamekatvaṃ sarvajñatvaṃ ca tasya tu ॥15॥

सात्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि । sātvikatvātsamaṣṭitvātsākṣitvājjagatāmapi ।
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते ॥१६॥ jagatkartumakartuṃ vā cānyathā kartumīśate ॥16॥

यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः । yaḥ sa īśvara ityuktaḥ sarvajñatvādibhirguṇaiḥ ।
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् ॥१७॥ śaktidvayaṃ hi māyāyā vikṣepāvṛtirūpakam ॥17॥

विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् । vikṣepaśaktirliṅgādibrahmāṇḍāntaṃ jagatsṛjet ।
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ॥१८॥ antardṛgdṛśyayorbhedaṃ bahiśca brahmasargayoḥ ॥18॥

आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् । āvṛṇotyaparā śaktiḥ sā saṃsārasya kāraṇam ।
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् ॥१९॥ sākṣiṇaḥ purato bhātaṃ liṅgadehena saṃyutam ॥19॥

चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः । citicchāyāsamāveśājjīvaḥ syādvyāvahārikaḥ ।
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते ॥२०॥ asya jīvatvamāropātsākṣiṇyapyavabhāsate ॥20॥

आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् । āvṛtau tu vinaṣṭāyāṃ bhede bhāte'payāti tat ।
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ॥२१॥ tathā sargabrahmaṇośca bhedamāvṛtya tiṣṭhati ॥21॥

या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते । yā śaktistvadvaśādbrahma vikṛtatvena bhāsate ।
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ॥२२॥ atrāpyāvṛtināśena vibhāti brahmasargayoḥ ॥22॥

भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् । bhedastayorvikāraḥ syātsarge na brahmaṇi kvacit ।
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥२३॥ asti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam ॥23॥

आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् । ādyatrayaṃ brahmarūpaṃ jagadrūpaṃ tato dvayam ।
अपेक्ष्य नामरूपद्वे सच्चिदानन्दतत्परः ॥२४॥ apekṣya nāmarūpadve saccidānandatatparaḥ ॥24॥

समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः । samādhiṃ sarvadā kuryādhṛdaye vātha vā bahiḥ ।
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ॥२५॥ savikalpo nirvikalpaḥ samādhirdvividho hṛdi ॥25॥

दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा । dṛśyaśabdānubhedena sa vikalpaḥ punardvidhā ।
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ॥२६॥ kāmādyāścittagā dṛśyāstatsākṣitvena cetanam ॥26॥

ध्यायद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः । dhyāyaddṛśyānuviddho'yaṃ samādhiḥ savikalpakaḥ ।
स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः ॥२८॥ svānubhūtirasāveśāddṛśyaśabdādyapekṣituḥ ॥28॥

निर्विकल्पः समाधिः स्यान्निवान्तस्थितदीपवत् । nirvikalpaḥ samādhiḥ syānnivāntasthitadīpavat ।
हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ॥२९॥ hṛdīva bāhyadeśe'pi yasminkasmiṃśca vastuni ॥29॥

समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः । samādhirādyasanmātrānnāmarūpapṛthakkṛtiḥ ।
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥३०॥ stabdhībhāvo rasāsvādāttṛtīyaḥ pūrvavanmataḥ ॥30॥

एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् । etaiḥ samādhibhiḥ ṣaḍbhirnayetkālaṃ nirantaram ।
देहाभिमाने गलिते विज्ञाते परमात्मनि । dehābhimāne galite vijñāte paramātmani ।
यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥३१॥ yatra yatra mano yāti tatra tatra parāmṛtam ॥31॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥३२॥ kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥32॥

मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि । mayi jīvatvamīśatvaṃ kalpitaṃ vastuto nahi ।
इति यस्तु विजानाति स मुक्तो नात्र संशयः ॥३३॥ iti yastu vijānāti sa mukto nātra saṃśayaḥ ॥33॥

इत्युपनिषत् ॥
ityupaniṣat ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु vedasya ma āṇīsthaḥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmi ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu tadvaktāramavatvavatu māmavatu
वक्तारमवतु वक्तारम् ॥ vaktāramavatu vaktāram ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति सरस्वतीरहस्योपनिषत्समाप्ता ॥ iti sarasvatīrahasyopaniṣatsamāptā ॥

Автор: Сарасвати-рахасья упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Сарасвати-рахасья упанишада