Рудракша упанишада

रुद्राक्षजाबालोपनिषत् rudrākṣajābālopaniṣat

रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् । rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam ।
प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥ pratiyogivinirmuktaśivamātrapadaṃ bhaje ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च ॥ śrotramatho balamindriyāṇi ca ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥
अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं रुद्राक्षोत्पत्तिः । atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ papraccha kathaṃ rudrākṣotpattiḥ ।
तद्धारणात्किं फलमिति । taddhāraṇātkiṃ phalamiti ।
तं होवाच भगवान्कालाग्निरुद्रः । taṃ hovāca bhagavānkālāgnirudraḥ ।
त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् । tripuravadhārthamahaṃ nimīlitākṣo'bhavam ।
तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः । tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ ।
सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं फलमत ऊर्ध्वं वक्तुं न शक्नोमि । sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇa daśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃ phalamata ūrdhvaṃ vaktuṃ na śaknomi ।
तत्रैते श्लोका भवन्ति । tatraite ślokā bhavanti ।
कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः । kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ ।
कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥१॥ katibhedamukhānyatra kairmantrairdhāryate katham ॥1॥

दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया । divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā ।
भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥२॥ bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ ॥2॥

तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः । tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ ।
स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥३॥ sthāvaratvamanuprāpya bhaktānugrahakāraṇāt ॥3॥

भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् । bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret ।
लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥४॥ lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet ॥4॥

तस्य कोटिशतं पुण्यं लभते धारणान्नरः । tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ ।
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥५॥ lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca ॥5॥

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् । tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt ।
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥६॥ dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam ॥6॥

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः । badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ ।
अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥७॥ adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate ॥7॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया । brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā ।
वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥८॥ vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ ॥8॥

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः । śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ ।
पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥९॥ pītāstu vaiśyā vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ ॥9॥

ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् । brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet ।
पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥१०॥ pītānvaiśyastu bibhṛyātkṛṣṇāñchūdrastu dhārayet ॥10॥

समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः । samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ ।
कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥११॥ kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca ॥11॥

व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् । vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet ।
स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥१२॥ svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam ॥12॥

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् । yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet ।
समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥१३॥ samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet ॥13॥

सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः । sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ ।
निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥१४॥ nikaṣe hemarekhābhā yasya rekhā pradṛśyate ॥14॥

तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः । tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ ।
शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥१५॥ śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet ॥15॥

षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश । ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa ।
मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥१६॥ maṇibandhe dvādaśaiva skandhe pañcaśataṃ vahet ॥16॥

अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् । aṣṭottaraśatairmālāmupavītaṃ prakalpayet ।
द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥१७॥ dvisaraṃ trisaraṃ vāpi sarāṇāṃ pañcakaṃ tathā ॥17॥

सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः । sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ ।
मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥१८॥ mukuṭe kuṇḍale caiva karṇikāhārake'pi vā ॥18॥

केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः । keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ ।
सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥१९॥ supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ ॥19॥

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते । triśataṃ tvadhamaṃ pañcaśataṃ madhyamamucyate ।
सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥२०॥ sahasramuttamaṃ proktamevaṃ bhedena dhārayet ॥20॥

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु । śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu ।
अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥२१॥ aghoreṇa gale dhāryaṃ tenaiva hṛdaye'pi ca ॥21॥

अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः । aghorabījamantreṇa karayordhārayetsudhīḥ ।
पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥२२॥ pañcāśadakṣagrathitānvyomavyāpyapi codare ॥22॥

पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च । pañca brahmabhiraṅgaiśaca trimālā pañca sapta ca ।
ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥२३॥ grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet ॥23॥

अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति । atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccha rudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti ।
तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं ब्रूहीति होवाच । tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃ brūhīti hovāca ।
तत्रैते श्लोका भवन्ति ॥ tatraite ślokā bhavanti ॥

एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् । ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam ।
तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥१॥ taddhāraṇātpare tattve līyate vijitendriyaḥ ॥1॥

द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् । dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam ।
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥२॥ dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ ॥2॥

त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् । trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam ।
तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥३॥ taddhāraṇācca hutabhuktasya tuṣyati nityadā ॥3॥

चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् । caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam ।
तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥४॥ taddhāraṇāccaturvaktraḥ prīyate tasya nityadā ॥4॥

पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् । pañcavaktraṃ tu rudrākṣaṃ pañcabrahmasvarūpakam ।
पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥५॥ pañcavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati ॥5॥

षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् । ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥६॥ taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥6॥

मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः । mativijñānasampattiśuddhaye dhārayetsudhīḥ ।
विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥७॥ vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ ॥7॥

सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् । saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam ।
तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥८॥ taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam ॥8॥

महती ज्ञानसम्पत्तिः शुचिर्धारणतः सदा । mahatī jñānasampattiḥ śucirdhāraṇataḥ sadā ।
अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥९॥ aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam ॥9॥

वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा । vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā ।
तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥१०॥ taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ ॥10॥

नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् । navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam ।
तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥११॥ tasya dhāraṇamātreṇa prīyante navaśaktayaḥ ॥11॥

दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् । daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam ।
दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः ॥१२॥ darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ ॥12॥

एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् । ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam ।
तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥१३॥ tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam ॥13॥

रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् । rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam ।
द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥१४॥ dvādaśādityarūpaṃ ca bibhartyeva hi tatparam ॥14॥

त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् । trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham ।
तस्य धारणमात्रेण कामदेवः प्रसीदति ॥१५॥ tasya dhāraṇamātreṇa kāmadevaḥ prasīdati ॥15॥

चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् । caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam ।
सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥१६॥ sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt ॥16॥

मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च । madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca ।
श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥१७॥ śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ ॥17॥

ग्रहणे विषुवे चैवमयने संक्रमेऽपि च । grahaṇe viṣuve caivamayane saṃkrame'pi ca ।
दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च । darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca ।
रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥१८॥ rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate ॥18॥

रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च । rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca ।
तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥१९॥ tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ ॥19॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिम् । atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papracchādhīhi bhagavanrudrākṣadhāraṇavidhim ।
तस्मिन्समये निदाघजडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठपिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः । tasminsamaye nidāghajaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭhapippalādādayaśca kālāgnirudraṃ parisametyocuḥ ।
अथ कालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच । atha kālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca ।
रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति । rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti ।
अथ कालाग्निरुद्रः प्रोवाच । atha kālāgnirudraḥ provāca ।
रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते । rudrasya nayanādutpannā rudrākṣā iti loke khyāyante ।
अथ सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति । atha sadāśivaḥ saṃhārakāle saṃhāraṃ kṛtvā saṃhārākṣaṃ mukulīkaroti ।
तन्नयनाज्जाता रुद्राक्षा इति होवाच । tannayanājjātā rudrākṣā iti hovāca ।
तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच । tasmādrudrākṣatvamiti kālāgnirudraḥ provāca ।
तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते । tadrudrākṣe vāgviṣaye kṛte daśagopradānena yatphalamavāpnoti tatphalamaśnute ।
स एष भस्मज्योती रुद्राक्ष इति । sa eṣa bhasmajyotī rudrākṣa iti ।
तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति । tadrudrākṣaṃ kareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṃ bhavati ।
तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलं भवति । tadrudrākṣe karṇayordhāryamāṇe ekādaśasahasragopradānaphalaṃ bhavati ।
एकादशरुद्रत्वं च गच्छति । ekādaśarudratvaṃ ca gacchati ।
तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति । tadrudrākṣe śirasi dhāryamāṇe koṭigopradānaphalaṃ bhavati ।
एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । eteṣāṃ sthānānāṃ karṇayoḥ phalaṃ vaktuṃ na śakyamiti hovāca ।
य इमां रुद्राक्षजाबालोपनिषदं नित्यमधीते बालो वा युवा वा वेद स महान्भवति । ya imāṃ rudrākṣajābālopaniṣadaṃ nityamadhīte bālo vā yuvā vā veda sa mahānbhavati ।
स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् । sa guruḥ sarveṣāṃ mantrāṇāmupadeṣṭā bhavati etaireva homaṃ kuryāt ।
एतैरेवार्चनम् । etairevārcanam ।
तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बध्नीत । tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau śikhāyāṃ vā badhnīta ।
सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते । saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate ।
तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति । tasmācchraddhayā yāṃ kāñcidgāṃ dadyātsā dakṣiṇā bhavati ।
य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं पापं नाशयति । ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति । madhyāhne'dhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati ।
सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति । sāyaṃ prātaḥ prayuñjāno'nekajanmakṛtaṃ pāpaṃ nāśayati ।
षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति । ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti ।
ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति । brahmahatyāsurāpānasvarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati ।
सर्वतीर्थफलमश्नुते । sarvatīrthaphalamaśnute ।
पतितसंभाषणात्पूतो भवति । patitasaṃbhāṣaṇātpūto bhavati ।
पङ्क्तिशतसहस्रपावनो भवति । paṅktiśatasahasrapāvano bhavati ।
शिवसायुज्यमवाप्नोति । śivasāyujyamavāpnoti ।
न च पुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥ na ca punarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥ iti rudrākṣajābālopaniṣatsamāptā ॥
Поделиться этой страницей в соцсетях:

Нет комментариев