Рудрахрдая упанишада
रुद्रहृदयोपनिषत् rudrahṛdayopaniṣat
यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् । yadbrahma rudrahṛdayamahāvidyāprakāśitam ।
तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥ tadbrahmamātrāvasthānapadavīmadhunā bhaje ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् । hṛdayaṃ kuṇḍalī bhasmarudrākṣagaṇadarśanam ।
तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥१॥ tārasāraṃ mahāvākyaṃ pañcabrahmāgnihotrakam ॥1॥
प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह । praṇamya śirasā pādau śuko vyāsamuvāca ha ।
को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥२॥ ko devaḥ sarvadeveṣu kasmindevāśca sarvaśaḥ ॥2॥
कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे । kasya śuśrūṣaṇānnityaṃ prītā devā bhavanti me ।
तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥३॥ tasya tadvacanaṃ śrutvā pratyuvāca pitā śukam ॥3॥
सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः । sarvadevātmako rudraḥ sarve devāḥ śivātmakāḥ ।
रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः ॥४॥ rudrasya dakṣiṇe pārśve ravirbrahmā trayo'gnayaḥ ॥4॥
वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः । vāmapārśve umā devī viṣṇuḥ somo'pi te trayaḥ ।
या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥५॥ yā umā sā svayaṃ viṣṇuryo viṣṇuḥ sa hi candramāḥ ॥5॥
ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् । ye namasyanti govindaṃ te namasyanti śaṅkaram ।
येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥६॥ ye'rcayanti hariṃ bhaktyā te'rcayanti vṛṣadhvajam ॥6॥
ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् । ye dviṣanti virūpākṣaṃ te dviṣanti janārdanam ।
ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् ॥७॥ ye rudraṃ nābhijānanti te na jānanti keśavam ॥7॥
रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः । rudrātpravartate bījaṃ bījayonirjanārdanaḥ ।
यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥८॥ yo rudraḥ sa svayaṃ brahmā yo brahmā sa hutāśanaḥ ॥8॥
ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् । brahmaviṣṇumayo rudra agnīṣomātkaṃ jagat ।
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥९॥ puṃliṅgaṃ sarvamīśānaṃ strīliṅgaṃ bhagavatyumā ॥9॥
उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः । umārudrātmikāḥ sarvāḥ grajāḥ sthāvarajaṅgamāḥ ।
व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥१०॥ vyaktaṃ sarvamumārūpamavyaktaṃ tu maheśvaram ॥10॥
उमा शङ्करयोगो यः स योगो विष्णुरुच्यते । umā śaṅkarayogo yaḥ sa yogo viṣṇurucyate ।
यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः ॥११॥ yastu tasmai namaskāraṃ kuryādbhaktisamanvitaḥ ॥11॥
आत्मानं परमात्मानमन्तरात्मानमेव च । ātmānaṃ paramātmānamantarātmānameva ca ।
ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥१२॥ jñātvā trividhamātmānaṃ paramātmānamāśrayet ॥12॥
अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः । antarātmā bhavedbrahmā paramātmā maheśvaraḥ ।
सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥१३॥ sarveṣāmeva bhūtānāṃ viṣṇurātmā sanātanaḥ ॥13॥
अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः । asya trailokyavṛkṣasya bhūmau viṭapaśākhinaḥ ।
अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः ॥१४॥ agraṃ madhyaṃ tathā mūlaṃ viṣṇubrahmamaheśvarāḥ ॥14॥
कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः । kāryaṃ viṣṇuḥ kriyā brahmā kāraṇaṃ tu maheśvaraḥ ।
प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता ॥१५॥ prayojanārthaṃ rudreṇa mūrtirekā tridhā kṛtā ॥15॥
धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः । dharmo rudro jagadviṣṇuḥ sarvajñānaṃ pitāmahaḥ ।
श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥१६॥ śrīrudra rudra rudreti yastaṃ brūyādvicakṣaṇaḥ ॥16॥
कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते । kīrtanātsarvadevasya sarvapāpaiḥ pramucyate ।
रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः ॥१७॥ rudro nara umā nārī tasmai tasyai namo namaḥ ॥17॥
रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः । rudro brahmā umā vāṇī tasmai tasyai namo namaḥ ।
रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥१८॥ rudro viṣṇurumā lakṣmīstasmai tasyai namo namaḥ ॥18॥
रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः । rudraḥ sūrya umā chāyā tasmai tasyai namo namaḥ ।
रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥१९॥ rudraḥ soma umā tārā tasmai tasyai namo namaḥ ॥19॥
रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः । rudro divā umā rātristasmai tasyai namo namaḥ ।
रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः ॥२०॥ rudro yajña umā vedistasmai tasyai namo namaḥ ॥20॥
रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः । rudro vahnirumā svāhā tasmai tasyai namo namaḥ ।
रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः ॥२१॥ rudro veda umā śāstaṃ tasmai tasyai namo namaḥ ॥21॥
रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः । rudro vṛkṣa umā vallī tasmai tasyai namo namaḥ ।
रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥२२॥ rudro gandha umā puṣpaṃ tasmai tasyai namo namaḥ ॥22॥
रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः । rudro'rtha akṣaraḥ somā tasmai tasyai namo namaḥ ।
रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः ॥२३॥ rudro liṅgamumā pīṭhaṃ tasmai tasyai namo namaḥ ॥23॥
सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् । sarvadevātmakaṃ rudraṃ namaskuryātpṛthakpṛthak ।
एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती ॥२४॥ ebhirmantrapadaireva namasyāmīśapārvatī ॥24॥
यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् । yatra yatra bhavetsārdhamimaṃ mantramudīrayet ।
ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥२५॥ brahmahā jalamadhye tu sarvapāpaiḥ pramucyate ॥25॥
सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् । sarvādhiṣṭhānamadvandvaṃ paraṃ brahma sanātanam ।
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥२६॥ saccidānandarūpaṃ tadavāṅmanasagocaram ॥26॥
तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक । tasminsuvidite sarvaṃ vijñātaṃ syādidaṃ śuka ।
तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् ॥२७॥ tadātmakatvātsarvasya tasmādbhinnaṃ nahi kvacit ॥27॥
द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते । dve vidye veditavye hi parā caivāparā ca te ।
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥२८॥ tatrāparā tu vidyaiṣā ṛgvedo yajureva ca ॥28॥
सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर । sāmavedastathātharvavedaḥ śikṣā munīśvara ।
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥२९॥ kalpo vyākaraṇaṃ caiva niruktaṃ chanda eva ca ॥29॥
ज्योतिषं च यथा नात्मविषया अपि बुद्धयः । jyotiṣaṃ ca yathā nātmaviṣayā api buddhayaḥ ।
अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥३०॥ athaiṣā paramā vidyā yayātmā paramākṣaram ॥30॥
यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् । yattadadreśyamagrāhyamagotraṃ rūpavarjitam ।
अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ॥३१॥ acakṣuḥśrotramatyarthaṃ tadapāṇipadaṃ tathā ॥31॥
नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् । nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ ca tadavyayam ।
तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि ॥३२॥ tadbhūtayoniṃ paśyanti dhīrā ātmānamātmani ॥32॥
यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः । yaḥ sarvajñaḥ sarvavidyo yasya jñānamayaṃ tapaḥ ।
तस्मादत्रान्नरूपेण जायते जगदावलिः ॥३३॥ tasmādatrānnarūpeṇa jāyate jagadāvaliḥ ॥33॥
सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् । satyavadbhāti tatsarvaṃ rajjusarpavadāsthitam ।
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥३४॥ tadetadakṣaraṃ satyaṃ tadvijñāya vimucyate ॥34॥
ज्ञानेनैव हि संसारविनाशो नैव कर्मणा । jñānenaiva hi saṃsāravināśo naiva karmaṇā ।
श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥३५॥ śrotriyaṃ brahmaniṣṭhaṃ svaguruṃ gacchedyathāvidhi ॥35॥
गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् । gurustasmai parāṃ vidyāṃ dadyādbrahmātmabodhinīm ।
गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ॥३६॥ guhāyāṃ nihitaṃ sākṣādakṣaraṃ veda cennaraḥ ॥36॥
छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् । chitvā'vidyāmahāgranthiṃ śivaṃ gacchetsanātanam ।
तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः ॥३७॥ tadetadamṛtaṃ satyaṃ tadboddhavyaṃ mumukṣibhiḥ ॥37॥
धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । dhanustāraṃ śaro hyātmā brahma tallakṣyamucyate ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥३८॥ apramattena veddhavyaṃ śaravattanmayo bhavet ॥38॥
लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः । lakṣyaṃ sarvagataṃ caiva śaraḥ sarvagato mukhaḥ ।
वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः ॥३९॥ veddhā sarvagataścaiva śivalakṣyaṃ na saṃśayaḥ ॥39॥
न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकला देवताश्च । na tatra candrārkavapuḥ prakāśate na vānti vātāḥ sakalā devatāśca ।
स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥४०॥ sa eṣa devaḥ kṛtabhāvabhūtaḥ svayaṃ viśuddho virajaḥ prakāśate ॥40॥
द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ । dvau suparṇau śarīre'smiñjīveśākṣyau saha sthitau ।
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥४१॥ tayorjīvaḥ phalaṃ bhuṅkte karmaṇo na maheśvaraḥ ॥41॥
केवलं साक्षिरूपेण विना भोगं महेश्वरः । kevalaṃ sākṣirūpeṇa vinā bhogaṃ maheśvaraḥ ।
प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ॥४२॥ prakāśate svayaṃ bhedaḥ kalpito māyayā tayoḥ ॥42॥
घटाकाशमठाकाशौ यथाकाशप्रभेदतः । ghaṭākāśamaṭhākāśau yathākāśaprabhedataḥ ।
कल्पितौ परमौ जीवशिवरूपेण कल्पितौ ॥४३॥ kalpitau paramau jīvaśivarūpeṇa kalpitau ॥43॥
तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा । tattvataśca śivaḥ sākṣāccijjīvaśca svataḥ sadā ।
चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥४४॥ ciccidākārato bhinnā na bhinnā cittvahānitaḥ ॥44॥
चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः । citaścinna cidākāradbhidyate jaḍarūpataḥ ।
भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु ॥४५॥ bhidyate cejjaḍo bhedaścidekā sarvadā khalu ॥45॥
तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः । tarkataśca pramāṇācca cidekatvavyavasthiteḥ ।
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥४६॥ cidekatvaparijñāne na śocati na muhyati ॥46॥
अद्वैतं परमानन्दं शिवं याति तु कैवलम् ॥४७॥ advaitaṃ paramānandaṃ śivaṃ yāti tu kaivalam ॥47॥
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् । adhiṣṭhānaṃ samastasya jagataḥ satyacidghanam ।
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥४८॥ ahamasmīti niścitya vītaśoko bhavenmuniḥ ॥48॥
स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् । svaśarīre svayaṃ jyotiḥsvarūpaṃ sarvasākṣiṇam ।
क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥४९॥ kṣīṇadoṣāḥ prapaśyanti netare māyayāvṛtāḥ ॥49॥
एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः । evaṃ rūpaparijñānaṃ yasyāsti parayoginaḥ ।
कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः ॥५०॥ kutracidgamanaṃ nāsti tasya pūrṇasvarūpiṇaḥ ॥50॥
आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति । ākāśamekaṃ sampūrṇaṃ kutracinnaiva gacchati ।
तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति ॥५१॥ tadvatsvātmaparijñānī kutracinnaiva gacchati ॥51॥
स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः । sa yo ha vai tatparamaṃ brahma yo veda vai muniḥ ।
ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः ॥५२॥ brahmaiva bhavati svasthaḥ saccidānanda mātṛkaḥ ॥52॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति रुद्रहृदयोपनिषत्समाप्ता ॥ iti rudrahṛdayopaniṣatsamāptā ॥
यद्ब्रह्म रुद्रहृदयमहाविद्याप्रकाशितम् । yadbrahma rudrahṛdayamahāvidyāprakāśitam ।
तद्ब्रह्ममात्रावस्थानपदवीमधुना भजे ॥ tadbrahmamātrāvasthānapadavīmadhunā bhaje ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
हृदयं कुण्डली भस्मरुद्राक्षगणदर्शनम् । hṛdayaṃ kuṇḍalī bhasmarudrākṣagaṇadarśanam ।
तारसारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥१॥ tārasāraṃ mahāvākyaṃ pañcabrahmāgnihotrakam ॥1॥
प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह । praṇamya śirasā pādau śuko vyāsamuvāca ha ।
को देवः सर्वदेवेषु कस्मिन्देवाश्च सर्वशः ॥२॥ ko devaḥ sarvadeveṣu kasmindevāśca sarvaśaḥ ॥2॥
कस्य शुश्रूषणान्नित्यं प्रीता देवा भवन्ति मे । kasya śuśrūṣaṇānnityaṃ prītā devā bhavanti me ।
तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥३॥ tasya tadvacanaṃ śrutvā pratyuvāca pitā śukam ॥3॥
सर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः । sarvadevātmako rudraḥ sarve devāḥ śivātmakāḥ ।
रुद्रस्य दक्षिणे पार्श्वे रविर्ब्रह्मा त्रयोऽग्नयः ॥४॥ rudrasya dakṣiṇe pārśve ravirbrahmā trayo'gnayaḥ ॥4॥
वामपार्श्वे उमा देवी विष्णुः सोमोऽपि ते त्रयः । vāmapārśve umā devī viṣṇuḥ somo'pi te trayaḥ ।
या उमा सा स्वयं विष्णुर्यो विष्णुः स हि चन्द्रमाः ॥५॥ yā umā sā svayaṃ viṣṇuryo viṣṇuḥ sa hi candramāḥ ॥5॥
ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् । ye namasyanti govindaṃ te namasyanti śaṅkaram ।
येऽर्चयन्ति हरिं भक्त्या तेऽर्चयन्ति वृषध्वजम् ॥६॥ ye'rcayanti hariṃ bhaktyā te'rcayanti vṛṣadhvajam ॥6॥
ये द्विषन्ति विरूपाक्षं ते द्विषन्ति जनार्दनम् । ye dviṣanti virūpākṣaṃ te dviṣanti janārdanam ।
ये रुद्रं नाभिजानन्ति ते न जानन्ति केशवम् ॥७॥ ye rudraṃ nābhijānanti te na jānanti keśavam ॥7॥
रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दनः । rudrātpravartate bījaṃ bījayonirjanārdanaḥ ।
यो रुद्रः स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥८॥ yo rudraḥ sa svayaṃ brahmā yo brahmā sa hutāśanaḥ ॥8॥
ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्कं जगत् । brahmaviṣṇumayo rudra agnīṣomātkaṃ jagat ।
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं भगवत्युमा ॥९॥ puṃliṅgaṃ sarvamīśānaṃ strīliṅgaṃ bhagavatyumā ॥9॥
उमारुद्रात्मिकाः सर्वाः ग्रजाः स्थावरजङ्गमाः । umārudrātmikāḥ sarvāḥ grajāḥ sthāvarajaṅgamāḥ ।
व्यक्तं सर्वमुमारूपमव्यक्तं तु महेश्वरम् ॥१०॥ vyaktaṃ sarvamumārūpamavyaktaṃ tu maheśvaram ॥10॥
उमा शङ्करयोगो यः स योगो विष्णुरुच्यते । umā śaṅkarayogo yaḥ sa yogo viṣṇurucyate ।
यस्तु तस्मै नमस्कारं कुर्याद्भक्तिसमन्वितः ॥११॥ yastu tasmai namaskāraṃ kuryādbhaktisamanvitaḥ ॥11॥
आत्मानं परमात्मानमन्तरात्मानमेव च । ātmānaṃ paramātmānamantarātmānameva ca ।
ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ॥१२॥ jñātvā trividhamātmānaṃ paramātmānamāśrayet ॥12॥
अन्तरात्मा भवेद्ब्रह्मा परमात्मा महेश्वरः । antarātmā bhavedbrahmā paramātmā maheśvaraḥ ।
सर्वेषामेव भूतानां विष्णुरात्मा सनातनः ॥१३॥ sarveṣāmeva bhūtānāṃ viṣṇurātmā sanātanaḥ ॥13॥
अस्य त्रैलोक्यवृक्षस्य भूमौ विटपशाखिनः । asya trailokyavṛkṣasya bhūmau viṭapaśākhinaḥ ।
अग्रं मध्यं तथा मूलं विष्णुब्रह्ममहेश्वराः ॥१४॥ agraṃ madhyaṃ tathā mūlaṃ viṣṇubrahmamaheśvarāḥ ॥14॥
कार्यं विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः । kāryaṃ viṣṇuḥ kriyā brahmā kāraṇaṃ tu maheśvaraḥ ।
प्रयोजनार्थं रुद्रेण मूर्तिरेका त्रिधा कृता ॥१५॥ prayojanārthaṃ rudreṇa mūrtirekā tridhā kṛtā ॥15॥
धर्मो रुद्रो जगद्विष्णुः सर्वज्ञानं पितामहः । dharmo rudro jagadviṣṇuḥ sarvajñānaṃ pitāmahaḥ ।
श्रीरुद्र रुद्र रुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥१६॥ śrīrudra rudra rudreti yastaṃ brūyādvicakṣaṇaḥ ॥16॥
कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते । kīrtanātsarvadevasya sarvapāpaiḥ pramucyate ।
रुद्रो नर उमा नारी तस्मै तस्यै नमो नमः ॥१७॥ rudro nara umā nārī tasmai tasyai namo namaḥ ॥17॥
रुद्रो ब्रह्मा उमा वाणी तस्मै तस्यै नमो नमः । rudro brahmā umā vāṇī tasmai tasyai namo namaḥ ।
रुद्रो विष्णुरुमा लक्ष्मीस्तस्मै तस्यै नमो नमः ॥१८॥ rudro viṣṇurumā lakṣmīstasmai tasyai namo namaḥ ॥18॥
रुद्रः सूर्य उमा छाया तस्मै तस्यै नमो नमः । rudraḥ sūrya umā chāyā tasmai tasyai namo namaḥ ।
रुद्रः सोम उमा तारा तस्मै तस्यै नमो नमः ॥१९॥ rudraḥ soma umā tārā tasmai tasyai namo namaḥ ॥19॥
रुद्रो दिवा उमा रात्रिस्तस्मै तस्यै नमो नमः । rudro divā umā rātristasmai tasyai namo namaḥ ।
रुद्रो यज्ञ उमा वेदिस्तस्मै तस्यै नमो नमः ॥२०॥ rudro yajña umā vedistasmai tasyai namo namaḥ ॥20॥
रुद्रो वह्निरुमा स्वाहा तस्मै तस्यै नमो नमः । rudro vahnirumā svāhā tasmai tasyai namo namaḥ ।
रुद्रो वेद उमा शास्तं तस्मै तस्यै नमो नमः ॥२१॥ rudro veda umā śāstaṃ tasmai tasyai namo namaḥ ॥21॥
रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः । rudro vṛkṣa umā vallī tasmai tasyai namo namaḥ ।
रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ॥२२॥ rudro gandha umā puṣpaṃ tasmai tasyai namo namaḥ ॥22॥
रुद्रोऽर्थ अक्षरः सोमा तस्मै तस्यै नमो नमः । rudro'rtha akṣaraḥ somā tasmai tasyai namo namaḥ ।
रुद्रो लिङ्गमुमा पीठं तस्मै तस्यै नमो नमः ॥२३॥ rudro liṅgamumā pīṭhaṃ tasmai tasyai namo namaḥ ॥23॥
सर्वदेवात्मकं रुद्रं नमस्कुर्यात्पृथक्पृथक् । sarvadevātmakaṃ rudraṃ namaskuryātpṛthakpṛthak ।
एभिर्मन्त्रपदैरेव नमस्यामीशपार्वती ॥२४॥ ebhirmantrapadaireva namasyāmīśapārvatī ॥24॥
यत्र यत्र भवेत्सार्धमिमं मन्त्रमुदीरयेत् । yatra yatra bhavetsārdhamimaṃ mantramudīrayet ।
ब्रह्महा जलमध्ये तु सर्वपापैः प्रमुच्यते ॥२५॥ brahmahā jalamadhye tu sarvapāpaiḥ pramucyate ॥25॥
सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् । sarvādhiṣṭhānamadvandvaṃ paraṃ brahma sanātanam ।
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥२६॥ saccidānandarūpaṃ tadavāṅmanasagocaram ॥26॥
तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं शुक । tasminsuvidite sarvaṃ vijñātaṃ syādidaṃ śuka ।
तदात्मकत्वात्सर्वस्य तस्माद्भिन्नं नहि क्वचित् ॥२७॥ tadātmakatvātsarvasya tasmādbhinnaṃ nahi kvacit ॥27॥
द्वे विद्ये वेदितव्ये हि परा चैवापरा च ते । dve vidye veditavye hi parā caivāparā ca te ।
तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च ॥२८॥ tatrāparā tu vidyaiṣā ṛgvedo yajureva ca ॥28॥
सामवेदस्तथाथर्ववेदः शिक्षा मुनीश्वर । sāmavedastathātharvavedaḥ śikṣā munīśvara ।
कल्पो व्याकरणं चैव निरुक्तं छन्द एव च ॥२९॥ kalpo vyākaraṇaṃ caiva niruktaṃ chanda eva ca ॥29॥
ज्योतिषं च यथा नात्मविषया अपि बुद्धयः । jyotiṣaṃ ca yathā nātmaviṣayā api buddhayaḥ ।
अथैषा परमा विद्या ययात्मा परमाक्षरम् ॥३०॥ athaiṣā paramā vidyā yayātmā paramākṣaram ॥30॥
यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् । yattadadreśyamagrāhyamagotraṃ rūpavarjitam ।
अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा ॥३१॥ acakṣuḥśrotramatyarthaṃ tadapāṇipadaṃ tathā ॥31॥
नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् । nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ ca tadavyayam ।
तद्भूतयोनिं पश्यन्ति धीरा आत्मानमात्मनि ॥३२॥ tadbhūtayoniṃ paśyanti dhīrā ātmānamātmani ॥32॥
यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः । yaḥ sarvajñaḥ sarvavidyo yasya jñānamayaṃ tapaḥ ।
तस्मादत्रान्नरूपेण जायते जगदावलिः ॥३३॥ tasmādatrānnarūpeṇa jāyate jagadāvaliḥ ॥33॥
सत्यवद्भाति तत्सर्वं रज्जुसर्पवदास्थितम् । satyavadbhāti tatsarvaṃ rajjusarpavadāsthitam ।
तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते ॥३४॥ tadetadakṣaraṃ satyaṃ tadvijñāya vimucyate ॥34॥
ज्ञानेनैव हि संसारविनाशो नैव कर्मणा । jñānenaiva hi saṃsāravināśo naiva karmaṇā ।
श्रोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यथाविधि ॥३५॥ śrotriyaṃ brahmaniṣṭhaṃ svaguruṃ gacchedyathāvidhi ॥35॥
गुरुस्तस्मै परां विद्यां दद्याद्ब्रह्मात्मबोधिनीम् । gurustasmai parāṃ vidyāṃ dadyādbrahmātmabodhinīm ।
गुहायां निहितं साक्षादक्षरं वेद चेन्नरः ॥३६॥ guhāyāṃ nihitaṃ sākṣādakṣaraṃ veda cennaraḥ ॥36॥
छित्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् । chitvā'vidyāmahāgranthiṃ śivaṃ gacchetsanātanam ।
तदेतदमृतं सत्यं तद्बोद्धव्यं मुमुक्षिभिः ॥३७॥ tadetadamṛtaṃ satyaṃ tadboddhavyaṃ mumukṣibhiḥ ॥37॥
धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । dhanustāraṃ śaro hyātmā brahma tallakṣyamucyate ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥३८॥ apramattena veddhavyaṃ śaravattanmayo bhavet ॥38॥
लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः । lakṣyaṃ sarvagataṃ caiva śaraḥ sarvagato mukhaḥ ।
वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः ॥३९॥ veddhā sarvagataścaiva śivalakṣyaṃ na saṃśayaḥ ॥39॥
न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकला देवताश्च । na tatra candrārkavapuḥ prakāśate na vānti vātāḥ sakalā devatāśca ।
स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥४०॥ sa eṣa devaḥ kṛtabhāvabhūtaḥ svayaṃ viśuddho virajaḥ prakāśate ॥40॥
द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाक्ष्यौ सह स्थितौ । dvau suparṇau śarīre'smiñjīveśākṣyau saha sthitau ।
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥४१॥ tayorjīvaḥ phalaṃ bhuṅkte karmaṇo na maheśvaraḥ ॥41॥
केवलं साक्षिरूपेण विना भोगं महेश्वरः । kevalaṃ sākṣirūpeṇa vinā bhogaṃ maheśvaraḥ ।
प्रकाशते स्वयं भेदः कल्पितो मायया तयोः ॥४२॥ prakāśate svayaṃ bhedaḥ kalpito māyayā tayoḥ ॥42॥
घटाकाशमठाकाशौ यथाकाशप्रभेदतः । ghaṭākāśamaṭhākāśau yathākāśaprabhedataḥ ।
कल्पितौ परमौ जीवशिवरूपेण कल्पितौ ॥४३॥ kalpitau paramau jīvaśivarūpeṇa kalpitau ॥43॥
तत्त्वतश्च शिवः साक्षाच्चिज्जीवश्च स्वतः सदा । tattvataśca śivaḥ sākṣāccijjīvaśca svataḥ sadā ।
चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥४४॥ ciccidākārato bhinnā na bhinnā cittvahānitaḥ ॥44॥
चितश्चिन्न चिदाकारद्भिद्यते जडरूपतः । citaścinna cidākāradbhidyate jaḍarūpataḥ ।
भिद्यते चेज्जडो भेदश्चिदेका सर्वदा खलु ॥४५॥ bhidyate cejjaḍo bhedaścidekā sarvadā khalu ॥45॥
तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः । tarkataśca pramāṇācca cidekatvavyavasthiteḥ ।
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥४६॥ cidekatvaparijñāne na śocati na muhyati ॥46॥
अद्वैतं परमानन्दं शिवं याति तु कैवलम् ॥४७॥ advaitaṃ paramānandaṃ śivaṃ yāti tu kaivalam ॥47॥
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् । adhiṣṭhānaṃ samastasya jagataḥ satyacidghanam ।
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥४८॥ ahamasmīti niścitya vītaśoko bhavenmuniḥ ॥48॥
स्वशरीरे स्वयं ज्योतिःस्वरूपं सर्वसाक्षिणम् । svaśarīre svayaṃ jyotiḥsvarūpaṃ sarvasākṣiṇam ।
क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥४९॥ kṣīṇadoṣāḥ prapaśyanti netare māyayāvṛtāḥ ॥49॥
एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः । evaṃ rūpaparijñānaṃ yasyāsti parayoginaḥ ।
कुत्रचिद्गमनं नास्ति तस्य पूर्णस्वरूपिणः ॥५०॥ kutracidgamanaṃ nāsti tasya pūrṇasvarūpiṇaḥ ॥50॥
आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति । ākāśamekaṃ sampūrṇaṃ kutracinnaiva gacchati ।
तद्वत्स्वात्मपरिज्ञानी कुत्रचिन्नैव गच्छति ॥५१॥ tadvatsvātmaparijñānī kutracinnaiva gacchati ॥51॥
स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः । sa yo ha vai tatparamaṃ brahma yo veda vai muniḥ ।
ब्रह्मैव भवति स्वस्थः सच्चिदानन्द मातृकः ॥५२॥ brahmaiva bhavati svasthaḥ saccidānanda mātṛkaḥ ॥52॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति रुद्रहृदयोपनिषत्समाप्ता ॥ iti rudrahṛdayopaniṣatsamāptā ॥
Комментарии: Рудрахрдая упанишада