Панчабрахма упанишада
पञ्चब्रह्मोपनिषत्
pañcabrahmopaniṣat
ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः । brahmādipañcabrahmāṇo yatra viśrāntimāpnuyuḥ ।
तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥ tadakhaṇḍasukhākāraṃ rāmacandrapadaṃ bhaje ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । atha paippalādo bhagavānbho kimādau kiṃ jātamiti ।
सद्योजातमिति । sadyojātamiti ।
किं भगव इति । kiṃ bhagava iti ।
अघोर इति । aghora iti ।
किं भगव इति । kiṃ bhagava iti ।
वामदेव इति । vāmadeva iti ।
किं वा पुनरिमे भगव इति । kiṃ vā punarime bhagava iti ।
तत्पुरुष इति । tatpuruṣa iti ।
किं वा पुनरिमे भगव इति । kiṃ vā punarime bhagava iti ।
सर्वेषां दिव्यानां प्रेरयिता ईशान इति । sarveṣāṃ divyānāṃ prerayitā īśāna iti ।
ईशानो भूतभव्यस्य सर्वेषां देवयोगिनाम् । īśāno bhūtabhavyasya sarveṣāṃ devayoginām ।
कति वर्णाः । kati varṇāḥ ।
कति भेदाः । kati bhedāḥ ।
कति शक्तयः । kati śaktayaḥ ।
यत्सर्वं तद्गुह्यम् । yatsarvaṃ tadguhyam ।
तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः । tasmai namo mahādevāya mahārudrāya provāca tasmai bhagavānmaheśaḥ ।
गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल । gopyādgopyataraṃ loke yadyasti śruṇu śākala ।
सद्योजातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः ॥१॥ sadyojātaṃ mahī pūṣā ramā brahmaḥ trivṛtsvaraḥ ॥1॥
ऋग्वेदो गार्हपत्यं च मन्त्राः सप्तस्वरास्तथा । ṛgvedo gārhapatyaṃ ca mantrāḥ saptasvarāstathā ।
वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥२॥ varṇaṃ pītaṃ kriyā śaktiḥ sarvābhīṣṭaphalapradam ॥2॥
अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् । aghoraṃ salilaṃ candraṃ gaurī veda dvitīyakam ।
नीर्दाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥३॥ nīrdābhaṃ svaraṃ sāndraṃ dakṣiṇāgnirudāhṛtam ॥3॥
पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छक्रियान्वितम् । pañcāśadvarṇasaṃyuktaṃ sthitiricchakriyānvitam ।
शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥४॥ śaktirakṣaṇasaṃyuktaṃ sarvāghaughavināśanam ॥4॥
सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् । sarvaduṣṭapraśamanaṃ sarvaiśvaryaphalapradam ।
वामदेव महाबोधदायकं पावनात्मकम् ॥५॥ vāmadeva mahābodhadāyakaṃ pāvanātmakam ॥5॥
विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । vidyālokasamāyuktaṃ bhānukoṭisamaprabham ।
प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् ॥६॥ prasannaṃ sāmavedākhyaṃ nānāṣṭakasamanvitam ॥6॥
धीरस्वरमधीनं चावहनीयमनुत्तमम् । dhīrasvaramadhīnaṃ cāvahanīyamanuttamam ।
ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् ॥७॥ jñānasaṃhārasaṃyuktaṃ śaktidvayasamanvitam ॥7॥
वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् । varṇaṃ śuklaṃ tamomiśraṃ pūrṇabodhakaraṃ svayam ।
धामत्रयनियन्तारं धामत्रयसमन्वितम् ॥८॥ dhāmatrayaniyantāraṃ dhāmatrayasamanvitam ॥8॥
सर्वसौभाग्यदं नॄणां सर्वकर्मफलप्रदम् । sarvasaubhāgyadaṃ nṝṇāṃ sarvakarmaphalapradam ।
अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥९॥ aṣṭākṣarasamāyuktamaṣṭapatrāntarasthitam ॥9॥
यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् । yattatpuruṣaṃ proktaṃ vāyumaṇḍalasaṃvṛtam ।
पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् ॥१०॥ pañcāgninā samāyuktaṃ mantraśaktiniyāmakam ॥10॥
पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् । pañcāśatsvaravarṇākhyamatharvavedasvarūpakam ।
कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् ॥११॥ koṭikoṭigaṇādhyakṣaṃ brahmāṇḍākhaṇḍavigraham ॥11॥
वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम् । varṇaṃ raktaṃ kāmadaṃ ca sarvādhivyādhibheṣajam ।
सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥१२॥ sṛṣṭisthitilayādīnāṃ kāraṇaṃ sarvaśaktidhṛk ॥12॥
अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् । avasthātritayātītaṃ turīyaṃ brahmasaṃjñitam ।
ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम् ॥१३॥ brahmaviṣṇvādibhiḥ sevyaṃ sarveṣāṃ janakaṃ param ॥13॥
ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् । īśānaṃ paramaṃ vidyātprerakaṃ buddhisākṣiṇam ।
आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् ॥१४॥ ākāśātmakamavyaktamoṅkārasvarabhūṣitam ॥14॥
सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः । sarvadevamayaṃ śāntaṃ śāntyatītaṃ svarādbahiḥ ।
अकारादिस्वराध्यक्षमाकाशमयविग्रहम् ॥१५॥ akārādisvarādhyakṣamākāśamayavigraham ॥15॥
पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् । pañcakṛtyaniyantāraṃ pañcabrahmātmakaṃ bṛhat ।
पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥१६॥ pañcabrahmopasaṃhāraṃ kṛtvā svātmani saṃsthitaḥ ॥16॥
स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः । svamāyāvaibhavānsarvānsaṃhṛtya svātmani sthitaḥ ।
पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥१७॥ pañcabrahmātmakātīto bhāsate svasvatejasā ॥17॥
आदावन्ते च मध्ये च भाससे नान्यहेतुना । ādāvante ca madhye ca bhāsase nānyahetunā ।
मायया मोहिताः शम्भोर्महादेवं जगद्गुरुम् ॥१८॥ māyayā mohitāḥ śambhormahādevaṃ jagadgurum ॥18॥
न जानन्ति सुराः सर्वे सर्वकारणकारणम् । na jānanti surāḥ sarve sarvakāraṇakāraṇam ।
न सन्दृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥१९॥ na sandṛśe tiṣṭhati rūpamasya parātparaṃ puruṣaṃ viśvadhāma ॥19॥
येन प्रकाशते विश्वं यत्रैव प्रविलीयते । yena prakāśate viśvaṃ yatraiva pravilīyate ।
तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परमं पदम् ॥२०॥ tadbrahma paramaṃ śāntaṃ tadbrahmāsmi paramaṃ padam ॥20॥
पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् । pañcabrahma paraṃ vidyātsadyojātādipūrvakam ।
दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् ॥२१॥ dṛśyate śrūyate yacca pañcabrahmātmakaṃ svayam ॥21॥
पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् । pañcadhā vartamānaṃ taṃ brahmakāryamiti smṛtam ।
ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते ॥२२॥ brahmakāryamiti jñātvā īśānaṃ pratipadyate ॥22॥
पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च । pañcabrahmātmakaṃ sarvaṃ svātmani pravilāpya ca ।
सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् ॥२३॥ so'hamasmīti jānīyādvidvānbrahmā'mṛto bhavet ॥23॥
इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः । ityetadbrahma jānīyādyaḥ sa mukto na saṃśayaḥ ।
पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् ॥२४॥ pañcākṣaramayaṃ śambhuṃ parabrahmasvarūpiṇam ॥24॥
नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् । nakārādiyakārāntaṃ jñātvā pañcākṣaraṃ japet ।
सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वतः ॥२५॥ sarvaṃ pañcātmakaṃ vidyātpañcabrahmātmatattvataḥ ॥25॥
पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः । pañcabrahmātmikīṃ vidyāṃ yo'dhīte bhaktibhāvitaḥ ।
स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥२६॥ sa pañcātmakatāmetya bhāsate pañcadhā svayam ॥26॥
एवमुक्त्वा महादेवो गालवस्य महात्मनः । evamuktvā mahādevo gālavasya mahātmanaḥ ।
कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥२७॥ kṛpāṃ cakāra tatraiva svāntardhimagamatsvayam ॥27॥
यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् । yasya śravaṇamātreṇāśrutameva śrutaṃ bhavet ।
अमतं च मतं ज्ञातमविज्ञातं च शाकल ॥२८॥ amataṃ ca mataṃ jñātamavijñātaṃ ca śākala ॥28॥
एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । ekenaiva tu piṇḍena mṛttikāyāśca gautama ।
विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कायकम् ॥२९॥ vijñātaṃ mṛṇmayaṃ sarvaṃ mṛdabhinnaṃ hi kāyakam ॥29॥
एकेन लोहमणिना सर्वं लोहमयं यथा । ekena lohamaṇinā sarvaṃ lohamayaṃ yathā ।
विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥३०॥ vijñātaṃ syādathaikena nakhānāṃ kṛntanena ca ॥30॥
सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः । sarvaṃ kārṣṇāyasaṃ jñātaṃ tadabhinnaṃ svabhāvataḥ ।
कारणाभिन्नरूपेण कार्यं कारणमेव हि ॥३१॥ kāraṇābhinnarūpeṇa kāryaṃ kāraṇameva hi ॥31॥
तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु । tadrūpeṇa sadā satyaṃ bhedenoktirmṛṣā khalu ।
तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ॥३२॥ tacca kāraṇamekaṃ hi na bhinnaṃ nobhayātmakam ॥32॥
भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् । bhedaḥ sarvatra mithyaiva dharmāderanirūpaṇāt ।
अतश्च कारणं नित्यमेकमेवाद्वयं खलु ॥३३॥ ataśca kāraṇaṃ nityamekamevādvayaṃ khalu ॥33॥
अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि । atra kāraṇamadvaitaṃ śuddhacaitanyameva hi ।
अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने ॥३४॥ asminbrahmapure veśma daharaṃ yadidaṃ mune ॥34॥
पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् । puṇḍarīkaṃ tu tanmadhye ākāśo daharo'sti tat ।
स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः ॥३५॥ sa śivaḥ saccidānandaḥ so'nveṣṭavyo mumukṣibhiḥ ॥35॥
अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः । ayaṃ hṛdi sthitaḥ sākṣī sarveṣāmaviśeṣataḥ ।
तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः ॥३६॥ tenāyaṃ hṛdayaṃ proktaḥ śivaḥ saṃsāramocakaḥ ॥36॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति पञ्चब्रह्मोपनिषत्समाप्ता ॥ iti pañcabrahmopaniṣatsamāptā ॥
pañcabrahmopaniṣat
ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः । brahmādipañcabrahmāṇo yatra viśrāntimāpnuyuḥ ।
तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥ tadakhaṇḍasukhākāraṃ rāmacandrapadaṃ bhaje ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । atha paippalādo bhagavānbho kimādau kiṃ jātamiti ।
सद्योजातमिति । sadyojātamiti ।
किं भगव इति । kiṃ bhagava iti ।
अघोर इति । aghora iti ।
किं भगव इति । kiṃ bhagava iti ।
वामदेव इति । vāmadeva iti ।
किं वा पुनरिमे भगव इति । kiṃ vā punarime bhagava iti ।
तत्पुरुष इति । tatpuruṣa iti ।
किं वा पुनरिमे भगव इति । kiṃ vā punarime bhagava iti ।
सर्वेषां दिव्यानां प्रेरयिता ईशान इति । sarveṣāṃ divyānāṃ prerayitā īśāna iti ।
ईशानो भूतभव्यस्य सर्वेषां देवयोगिनाम् । īśāno bhūtabhavyasya sarveṣāṃ devayoginām ।
कति वर्णाः । kati varṇāḥ ।
कति भेदाः । kati bhedāḥ ।
कति शक्तयः । kati śaktayaḥ ।
यत्सर्वं तद्गुह्यम् । yatsarvaṃ tadguhyam ।
तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः । tasmai namo mahādevāya mahārudrāya provāca tasmai bhagavānmaheśaḥ ।
गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल । gopyādgopyataraṃ loke yadyasti śruṇu śākala ।
सद्योजातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः ॥१॥ sadyojātaṃ mahī pūṣā ramā brahmaḥ trivṛtsvaraḥ ॥1॥
ऋग्वेदो गार्हपत्यं च मन्त्राः सप्तस्वरास्तथा । ṛgvedo gārhapatyaṃ ca mantrāḥ saptasvarāstathā ।
वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥२॥ varṇaṃ pītaṃ kriyā śaktiḥ sarvābhīṣṭaphalapradam ॥2॥
अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् । aghoraṃ salilaṃ candraṃ gaurī veda dvitīyakam ।
नीर्दाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥३॥ nīrdābhaṃ svaraṃ sāndraṃ dakṣiṇāgnirudāhṛtam ॥3॥
पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छक्रियान्वितम् । pañcāśadvarṇasaṃyuktaṃ sthitiricchakriyānvitam ।
शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥४॥ śaktirakṣaṇasaṃyuktaṃ sarvāghaughavināśanam ॥4॥
सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् । sarvaduṣṭapraśamanaṃ sarvaiśvaryaphalapradam ।
वामदेव महाबोधदायकं पावनात्मकम् ॥५॥ vāmadeva mahābodhadāyakaṃ pāvanātmakam ॥5॥
विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । vidyālokasamāyuktaṃ bhānukoṭisamaprabham ।
प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् ॥६॥ prasannaṃ sāmavedākhyaṃ nānāṣṭakasamanvitam ॥6॥
धीरस्वरमधीनं चावहनीयमनुत्तमम् । dhīrasvaramadhīnaṃ cāvahanīyamanuttamam ।
ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् ॥७॥ jñānasaṃhārasaṃyuktaṃ śaktidvayasamanvitam ॥7॥
वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् । varṇaṃ śuklaṃ tamomiśraṃ pūrṇabodhakaraṃ svayam ।
धामत्रयनियन्तारं धामत्रयसमन्वितम् ॥८॥ dhāmatrayaniyantāraṃ dhāmatrayasamanvitam ॥8॥
सर्वसौभाग्यदं नॄणां सर्वकर्मफलप्रदम् । sarvasaubhāgyadaṃ nṝṇāṃ sarvakarmaphalapradam ।
अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥९॥ aṣṭākṣarasamāyuktamaṣṭapatrāntarasthitam ॥9॥
यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् । yattatpuruṣaṃ proktaṃ vāyumaṇḍalasaṃvṛtam ।
पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् ॥१०॥ pañcāgninā samāyuktaṃ mantraśaktiniyāmakam ॥10॥
पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् । pañcāśatsvaravarṇākhyamatharvavedasvarūpakam ।
कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् ॥११॥ koṭikoṭigaṇādhyakṣaṃ brahmāṇḍākhaṇḍavigraham ॥11॥
वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम् । varṇaṃ raktaṃ kāmadaṃ ca sarvādhivyādhibheṣajam ।
सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥१२॥ sṛṣṭisthitilayādīnāṃ kāraṇaṃ sarvaśaktidhṛk ॥12॥
अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् । avasthātritayātītaṃ turīyaṃ brahmasaṃjñitam ।
ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम् ॥१३॥ brahmaviṣṇvādibhiḥ sevyaṃ sarveṣāṃ janakaṃ param ॥13॥
ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् । īśānaṃ paramaṃ vidyātprerakaṃ buddhisākṣiṇam ।
आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् ॥१४॥ ākāśātmakamavyaktamoṅkārasvarabhūṣitam ॥14॥
सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः । sarvadevamayaṃ śāntaṃ śāntyatītaṃ svarādbahiḥ ।
अकारादिस्वराध्यक्षमाकाशमयविग्रहम् ॥१५॥ akārādisvarādhyakṣamākāśamayavigraham ॥15॥
पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् । pañcakṛtyaniyantāraṃ pañcabrahmātmakaṃ bṛhat ।
पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥१६॥ pañcabrahmopasaṃhāraṃ kṛtvā svātmani saṃsthitaḥ ॥16॥
स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः । svamāyāvaibhavānsarvānsaṃhṛtya svātmani sthitaḥ ।
पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥१७॥ pañcabrahmātmakātīto bhāsate svasvatejasā ॥17॥
आदावन्ते च मध्ये च भाससे नान्यहेतुना । ādāvante ca madhye ca bhāsase nānyahetunā ।
मायया मोहिताः शम्भोर्महादेवं जगद्गुरुम् ॥१८॥ māyayā mohitāḥ śambhormahādevaṃ jagadgurum ॥18॥
न जानन्ति सुराः सर्वे सर्वकारणकारणम् । na jānanti surāḥ sarve sarvakāraṇakāraṇam ।
न सन्दृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥१९॥ na sandṛśe tiṣṭhati rūpamasya parātparaṃ puruṣaṃ viśvadhāma ॥19॥
येन प्रकाशते विश्वं यत्रैव प्रविलीयते । yena prakāśate viśvaṃ yatraiva pravilīyate ।
तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परमं पदम् ॥२०॥ tadbrahma paramaṃ śāntaṃ tadbrahmāsmi paramaṃ padam ॥20॥
पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् । pañcabrahma paraṃ vidyātsadyojātādipūrvakam ।
दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् ॥२१॥ dṛśyate śrūyate yacca pañcabrahmātmakaṃ svayam ॥21॥
पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् । pañcadhā vartamānaṃ taṃ brahmakāryamiti smṛtam ।
ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते ॥२२॥ brahmakāryamiti jñātvā īśānaṃ pratipadyate ॥22॥
पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च । pañcabrahmātmakaṃ sarvaṃ svātmani pravilāpya ca ।
सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् ॥२३॥ so'hamasmīti jānīyādvidvānbrahmā'mṛto bhavet ॥23॥
इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः । ityetadbrahma jānīyādyaḥ sa mukto na saṃśayaḥ ।
पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् ॥२४॥ pañcākṣaramayaṃ śambhuṃ parabrahmasvarūpiṇam ॥24॥
नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् । nakārādiyakārāntaṃ jñātvā pañcākṣaraṃ japet ।
सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वतः ॥२५॥ sarvaṃ pañcātmakaṃ vidyātpañcabrahmātmatattvataḥ ॥25॥
पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः । pañcabrahmātmikīṃ vidyāṃ yo'dhīte bhaktibhāvitaḥ ।
स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥२६॥ sa pañcātmakatāmetya bhāsate pañcadhā svayam ॥26॥
एवमुक्त्वा महादेवो गालवस्य महात्मनः । evamuktvā mahādevo gālavasya mahātmanaḥ ।
कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥२७॥ kṛpāṃ cakāra tatraiva svāntardhimagamatsvayam ॥27॥
यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् । yasya śravaṇamātreṇāśrutameva śrutaṃ bhavet ।
अमतं च मतं ज्ञातमविज्ञातं च शाकल ॥२८॥ amataṃ ca mataṃ jñātamavijñātaṃ ca śākala ॥28॥
एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । ekenaiva tu piṇḍena mṛttikāyāśca gautama ।
विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कायकम् ॥२९॥ vijñātaṃ mṛṇmayaṃ sarvaṃ mṛdabhinnaṃ hi kāyakam ॥29॥
एकेन लोहमणिना सर्वं लोहमयं यथा । ekena lohamaṇinā sarvaṃ lohamayaṃ yathā ।
विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥३०॥ vijñātaṃ syādathaikena nakhānāṃ kṛntanena ca ॥30॥
सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः । sarvaṃ kārṣṇāyasaṃ jñātaṃ tadabhinnaṃ svabhāvataḥ ।
कारणाभिन्नरूपेण कार्यं कारणमेव हि ॥३१॥ kāraṇābhinnarūpeṇa kāryaṃ kāraṇameva hi ॥31॥
तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु । tadrūpeṇa sadā satyaṃ bhedenoktirmṛṣā khalu ।
तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ॥३२॥ tacca kāraṇamekaṃ hi na bhinnaṃ nobhayātmakam ॥32॥
भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् । bhedaḥ sarvatra mithyaiva dharmāderanirūpaṇāt ।
अतश्च कारणं नित्यमेकमेवाद्वयं खलु ॥३३॥ ataśca kāraṇaṃ nityamekamevādvayaṃ khalu ॥33॥
अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि । atra kāraṇamadvaitaṃ śuddhacaitanyameva hi ।
अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने ॥३४॥ asminbrahmapure veśma daharaṃ yadidaṃ mune ॥34॥
पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् । puṇḍarīkaṃ tu tanmadhye ākāśo daharo'sti tat ।
स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः ॥३५॥ sa śivaḥ saccidānandaḥ so'nveṣṭavyo mumukṣibhiḥ ॥35॥
अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः । ayaṃ hṛdi sthitaḥ sākṣī sarveṣāmaviśeṣataḥ ।
तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः ॥३६॥ tenāyaṃ hṛdayaṃ proktaḥ śivaḥ saṃsāramocakaḥ ॥36॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति पञ्चब्रह्मोपनिषत्समाप्ता ॥ iti pañcabrahmopaniṣatsamāptā ॥
Комментарии: Панчабрахма упанишада