Нарасимхашатчакра упанишада

नृसिंहषट्चक्रोपनिषत्
nṛsiṃhaṣaṭcakropaniṣat

ॐ देवा ह वै सत्यं लोकमायंस्तं प्रजापतिमपृच्छन्नारसिंहचक्रन्नो ब्रूहीति । oṃ devā ha vai satyaṃ lokamāyaṃstaṃ prajāpatimapṛcchannārasiṃhacakranno brūhīti ।
तान्प्रजापतिर्नारसिंहचक्रमवोचत् । tānprajāpatirnārasiṃhacakramavocat ।
षड्वै नारसिंहानि चक्राणि भवन्ति । ṣaḍvai nārasiṃhāni cakrāṇi bhavanti ।
यत् प्रथमं तच्चतुररं यद्वितीयं तच्चतुररं यत्तृतीयं तदष्टारं यच्चतुर्थं तत्पञ्चारं यत्पञ्चमं तत्पञ्चारं यत् षष्ठं तदष्टारं तदेताति षडेव नारसिंहानि चक्राणि भवन्ति ॥ yat prathamaṃ taccaturaraṃ yadvitīyaṃ taccaturaraṃ yattṛtīyaṃ tadaṣṭāraṃ yaccaturthaṃ tatpañcāraṃ yatpañcamaṃ tatpañcāraṃ yat ṣaṣṭhaṃ tadaṣṭāraṃ tadetāti ṣaḍeva nārasiṃhāni cakrāṇi bhavanti ॥

अथ कानि नामानि भवन्ति । atha kāni nāmāni bhavanti ।
यत् प्रथमं तदाचक्रं यद्वितीयं तत्सुचक्रं यत्तृतीयं तन्महाचक्रं यच्चतुर्थं तत्सकललोकरक्षणचक्रं यत्पञ्चमं तद्द्यूतचक्रं यद्वै षष्ठं तदसुरान्तकचक्रं तदेतानि षडेव नारसिंहचक्रनामानि भवन्ति ॥ yat prathamaṃ tadācakraṃ yadvitīyaṃ tatsucakraṃ yattṛtīyaṃ tanmahācakraṃ yaccaturthaṃ tatsakalalokarakṣaṇacakraṃ yatpañcamaṃ taddyūtacakraṃ yadvai ṣaṣṭhaṃ tadasurāntakacakraṃ tadetāni ṣaḍeva nārasiṃhacakranāmāni bhavanti ॥

अथ कानि त्रीणि वलयानि भवन्ति । atha kāni trīṇi valayāni bhavanti ।
यत्प्रथमं तदान्तरवलयं भवति । yatprathamaṃ tadāntaravalayaṃ bhavati ।
यद्द्दितीयं तन्मध्यमं वलयं भवति । yaddditīyaṃ tanmadhyamaṃ valayaṃ bhavati ।
यत् तृतीयं तद्बाह्यं वलयं yat tṛtīyaṃ tadbāhyaṃ valayaṃ
भवति । तदेतानि त्रीण्येव वलयानि भवन्ति । bhavati । tadetāni trīṇyeva valayāni bhavanti ।
यदा तद्वैतद्बीजं यन्मध्यमं तां नारसिंहगायत्रीं यद्बाह्यं तन्मन्त्रः ॥ yadā tadvaitadbījaṃ yanmadhyamaṃ tāṃ nārasiṃhagāyatrīṃ yadbāhyaṃ tanmantraḥ ॥

अथ किमान्तरं वलयम् । atha kimāntaraṃ valayam ।
षड्वान्तराणि वलयानि भवन्ति । ṣaḍvāntarāṇi valayāni bhavanti ।
यन्नारसिंहं तत्प्रथमस्य यन्माहालक्ष्म्यं तद्वितीयस्य यत्सारस्वतं तत्तृतीयस्य यस्य यत्कामं देवं तच्चतुर्थस्य यत् प्रणवं तत्पञ्चमस्य यत्क्रोधदैवतं तत् षष्ठस्य । yannārasiṃhaṃ tatprathamasya yanmāhālakṣmyaṃ tadvitīyasya yatsārasvataṃ tattṛtīyasya yasya yatkāmaṃ devaṃ taccaturthasya yat praṇavaṃ tatpañcamasya yatkrodhadaivataṃ tat ṣaṣṭhasya ।
तदेतानि षण्णां नारसिंहचक्राणां षडान्तराणि वलयानि भवन्ति ॥ tadetāni ṣaṇṇāṃ nārasiṃhacakrāṇāṃ ṣaḍāntarāṇi valayāni bhavanti ॥

अथ किं मध्यमं वलयम् । atha kiṃ madhyamaṃ valayam ।
षड्वै मध्यमानि वलयानि भवन्ति । ṣaḍvai madhyamāni valayāni bhavanti ।
यन्नारसिंहाय तत्प्रथमस्य यद्विद्महे तद्द्वितीयस्य यद्वज्रनखाय तत्तृतीयस्य यद्धीमहि तच्चतुर्थस्य यत्तन्नस्तत्पञ्चमस्य यत्सिंहः प्रचोदयादिति तत् षष्ठस्य । yannārasiṃhāya tatprathamasya yadvidmahe taddvitīyasya yadvajranakhāya tattṛtīyasya yaddhīmahi taccaturthasya yattannastatpañcamasya yatsiṃhaḥ pracodayāditi tat ṣaṣṭhasya ।
तदेतानि षण्णां नारसिंहचक्राणां षण्मध्यमानि वलयानि भवन्ति ॥ tadetāni ṣaṇṇāṃ nārasiṃhacakrāṇāṃ ṣaṇmadhyamāni valayāni bhavanti ॥

अथ किं बाह्यं वलयम् । atha kiṃ bāhyaṃ valayam ।
षड्वै बाह्यानि वलयानि भवन्ति । ṣaḍvai bāhyāni valayāni bhavanti ।
यदाचक्रं यदात्मा तत्प्रथमस्य यत्सुचक्रं यत्प्रियात्मा तद्द्वितीयस्य यन्महाचक्रं यज्ज्योतिरात्मा तत्तृतीयस्य यत्सकललोकरक्षणचक्रं यन्मायात्मा तच्चतुर्थस्य यदाचक्रं यद्योगात्मा तत्पञ्चमस्य यदसुरान्तकचक्रं यत्सत्यात्मा तत् षष्ठस्य । yadācakraṃ yadātmā tatprathamasya yatsucakraṃ yatpriyātmā taddvitīyasya yanmahācakraṃ yajjyotirātmā tattṛtīyasya yatsakalalokarakṣaṇacakraṃ yanmāyātmā taccaturthasya yadācakraṃ yadyogātmā tatpañcamasya yadasurāntakacakraṃ yatsatyātmā tat ṣaṣṭhasya ।
तदेतानि षण्णां नारसिंहचक्राणां षट् बाह्यानि वलयानि भवन्ति ॥ tadetāni ṣaṇṇāṃ nārasiṃhacakrāṇāṃ ṣaṭ bāhyāni valayāni bhavanti ॥

क्वैतानि न्यस्यानि । kvaitāni nyasyāni ।
यत्प्रथमं तद्धृदये यद्द्वितीयं तच्छिरसि यत्तृतीयं तच्छिखायां यच्चतुर्थं तत्सर्वेष्वङ्गेषु यत्पञ्चमं तत्सर्वेषु यत् षष्ठं तत्सर्वेषु देशेषु । yatprathamaṃ taddhṛdaye yaddvitīyaṃ tacchirasi yattṛtīyaṃ tacchikhāyāṃ yaccaturthaṃ tatsarveṣvaṅgeṣu yatpañcamaṃ tatsarveṣu yat ṣaṣṭhaṃ tatsarveṣu deśeṣu ।
य एतानि नारसिंहानि चक्राण्येतेष्वङ्गेषु बिभृयात् तस्यानुष्टुप् सिध्यति । ya etāni nārasiṃhāni cakrāṇyeteṣvaṅgeṣu bibhṛyāt tasyānuṣṭup sidhyati ।
तं भगवान् नृसिंहः प्रसीदति । taṃ bhagavān nṛsiṃhaḥ prasīdati ।
तस्य कैवल्यं सिध्यति । tasya kaivalyaṃ sidhyati ।
तस्य सर्वे लोकाः सिध्यन्ति । tasya sarve lokāḥ sidhyanti ।
तस्य सर्वे जनाः सिध्यन्ति । tasya sarve janāḥ sidhyanti ।
तस्मादेतानि षण्णां नारसिंहचक्राण्यङ्गेषु न्यस्यानि भवन्ति । tasmādetāni ṣaṇṇāṃ nārasiṃhacakrāṇyaṅgeṣu nyasyāni bhavanti ।
पवित्रं च एतत्तस्य न्यसनम् । pavitraṃ ca etattasya nyasanam ।
न्यसनान्नृसिंहानन्दी भवति । nyasanānnṛsiṃhānandī bhavati ।
कर्मण्यो भवति । karmaṇyo bhavati ।
ब्रह्मण्यो brahmaṇyo
भवति । bhavati ।
अन्यसनान्न नृसिंहानन्दी भवति । anyasanānna nṛsiṃhānandī bhavati ।
न कर्मण्यो भवति । na karmaṇyo bhavati ।
तस्मादेतत्पवित्रं तस्य न्यसनम् ॥ tasmādetatpavitraṃ tasya nyasanam ॥

यो वा एतं नारसिंहं चक्रमधीते स सर्वेषु वेदेष्वधीतो भवति । yo vā etaṃ nārasiṃhaṃ cakramadhīte sa sarveṣu vedeṣvadhīto bhavati ।
स सर्वेषु यज्ञेषु याजको भवति । sa sarveṣu yajñeṣu yājako bhavati ।
स सर्वेषु तीर्थेषु स्नातो भवति । sa sarveṣu tīrtheṣu snāto bhavati ।
स सर्वेषु मन्त्रेषु सिद्धो भवति । sa sarveṣu mantreṣu siddho bhavati ।
स सर्वत्र शुद्धो भवति । sa sarvatra śuddho bhavati ।
स सर्वरक्षो भवति । sa sarvarakṣo bhavati ।
भूतपिशाचशाकिनीप्रेतवन्ताकनाशको भवति । bhūtapiśācaśākinīpretavantākanāśako bhavati ।
स निर्भयो भवति । sa nirbhayo bhavati ।
तदेतन्नाश्रद्दधानाय प्रब्रूयात्तदेतन्नाश्रद्दधानाय प्रब्रूयादिति ॥ tadetannāśraddadhānāya prabrūyāttadetannāśraddadhānāya prabrūyāditi ॥

इत्याथर्वणीये नृसिंहषट्चक्रोपनिषत् समाप्ता । ityātharvaṇīye nṛsiṃhaṣaṭcakropaniṣat samāptā ।

Автор: Нарасимхашатчакра упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Нарасимхашатчакра упанишада