Надабинду упанишада

नादबिन्दूपनिषत्
nādabindūpaniṣat

वैराजात्मोपासनया सञ्जातज्ञानवह्निना । vairājātmopāsanayā sañjātajñānavahninā ।
दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥ dagdhvā karmatrayaṃ yogī yatpadaṃ yāti tadbhaje ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्टितम् । mano me vāci pratiṣṭitam ।
आविरावीर्म एधि । āvirāvīrma edhi ।
वेदस्य मा आणीस्थः । vedasya mā āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः । śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान्सन्दधामि । anenādhītenāhorātrānsandadhāmi ।
ऋतं वदिष्यामि । ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि । satyaṃ vadiṣyāmi ।
तन्मामवतु । tanmāmavatu ।
तद्वक्तारमवतु । tadvaktāramavatu ।
अवतु मामवतु वक्तारम् ॥ avatu māmavatu vaktāram ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । oṃ akāro dakṣiṇaḥ pakṣa ukārastūttaraḥ smṛtaḥ ।
मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् ॥ १॥ makāraṃ pucchamityāhurardhamātrā tu mastakam ॥ 1॥

पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । pādādikaṃ guṇāstasya śarīraṃ tattvamucyate ।
धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः ॥ २॥ dharmo'sya dakṣiṇaścakṣuradharmo yo'paraḥ smṛtaḥ ॥ 2॥

भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि । bhūrlokaḥ pādayostasya bhuvarlokastu jānuni ।
सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥ ३॥ suvarlokaḥ kaṭīdeśe nābhideśe maharjagat ॥ 3॥

जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः । janolokastu hṛddeśe kaṇṭhe lokastapastataḥ ।
भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ४॥ bhruvorlalāṭamadhye tu satyaloko vyavasthitaḥ ॥ 4॥

सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः । sahasrārṇamatīvātra mantra eṣa pradarśitaḥ ।
एवमेतां समारूढो हंसयोगविचक्षणः ॥ ५॥ evametāṃ samārūḍho haṃsayogavicakṣaṇaḥ ॥ 5॥

न भिद्यते कर्मचारैः पापकोटिशतैरपि । na bhidyate karmacāraiḥ pāpakoṭiśatairapi ।
आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा ॥ ६॥ āgneyī prathamā mātrā vāyavyeṣā tathāparā ॥ 6॥

भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा । bhānumaṇḍalasaṃkāśā bhavenmātrā tathottarā ।
परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥ ७॥ paramā cārdhamātrā yā vāruṇīṃ tāṃ vidurbudhāḥ ॥ 7॥

कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः । kālatraye'pi yatremā mātrā nūnaṃ pratiṣṭhitāḥ ।
एष ओङ्कार आख्यातो धारणाभिर्निबोधत ॥ ८॥ eṣa oṅkāra ākhyāto dhāraṇābhirnibodhata ॥ 8॥

घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा । ghoṣiṇī prathamā mātrā vidyunmātrā tathā'parā ।
पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥ ९॥ pataṅginī tṛtīyā syāccaturthī vāyuveginī ॥ 9॥

पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते । pañcamī nāmadheyā tu ṣaṣṭhī caindryabhidhīyate ।
सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च ॥ १०॥ saptamī vaiṣṇavī nāma aṣṭamī śāṅkarīti ca ॥ 10॥

नवमी महती नाम धृतिस्तु दशमी मता । navamī mahatī nāma dhṛtistu daśamī matā ।
एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥ ११॥ ekādaśī bhavennārī brāhmī tu dvādaśī parā ॥ 11॥

प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते । prathamāyāṃ tu mātrāyāṃ yadi prāṇairviyujyate ।
भरते वर्षराजासौ सार्वभौमः प्रजायते ॥ १२॥ bharate varṣarājāsau sārvabhaumaḥ prajāyate ॥ 12॥

द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् । dvitīyāyāṃ samutkrānto bhavedyakṣo mahātmavān ।
विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका ॥ १३॥ vidyādharastṛtīyāyāṃ gāndharvastu caturthikā ॥ 13॥

पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते । pañcamyāmatha mātrāyāṃ yadi prāṇairviyujyate ।
उषितः सह देवत्वं सोमलोके महीयते ॥ १४॥ uṣitaḥ saha devatvaṃ somaloke mahīyate ॥ 14॥

षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् । ṣaṣṭhyāmindrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam ।
अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ १५॥ aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā ॥ 15॥

नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् । navamyāṃ tu maharlokaṃ daśamyāṃ tu janaṃ vrajet ।
एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ १६॥ ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam ॥ 16॥

ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् । tataḥ parataraṃ śuddhaṃ vyāpakaṃ nirmalaṃ śivam ।
सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ १७॥ sadoditaṃ paraṃ brahma jyotiṣāmudayo yataḥ ॥ 17॥

अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet ।
अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् ॥ १८॥ anūpamaṃ śivaṃ śāntaṃ yogayuktaṃ sadā viśet ॥ 18॥

तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् । tadyuktastanmayo jantuḥ śanairmuñcetkalevaram ।
संस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥ १९॥ saṃsthito yogacāreṇa sarvasaṅgavivarjitaḥ ॥ 19॥

ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः । tato vilīnapāśo'sau vimalaḥ kamalāprabhuḥ ।
तेनैव ब्रह्मभावेन परमानन्दमश्नुते ॥ २०॥ tenaiva brahmabhāvena paramānandamaśnute ॥ 20॥

आत्मानं सततं ज्ञात्वा कालं नय महामते । ātmānaṃ satataṃ jñātvā kālaṃ naya mahāmate ।
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ २१॥ prārabdhamakhilaṃ bhuñjannodvegaṃ kartumarhasi ॥ 21॥

उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति । utpanne tattvavijñāne prārabdhaṃ naiva muñcati ।
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥ २२॥ tattvajñānodayādūrdhvaṃ prārabdhaṃ naiva vidyate ॥ 22॥

देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः । dehādīnāmasattvāttu yathā svapno vibodhataḥ ।
कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥ २३॥ karma janmāntarīyaṃ yatprārabdhamiti kīrtitam ॥ 23॥

तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् । tattu janmāntarābhāvātpuṃso naivāsti karhicit ।
स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ॥ २४॥ svapnadeho yathādhyastastathaivāyaṃ hi dehakaḥ ॥ 24॥

अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः । adhyastasya kuto janma janmābhāve kutaḥ sthitiḥ ।
उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥ २५॥ upādānaṃ prapañcasya mṛdbhāṇḍasyeva paśyati ॥ 25॥

अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता । ajñānaṃ ceti vedāntaistasminnaṣṭe kva viśvatā ।
यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥ २६॥ yathā rajjuṃ parityajya sarpaṃ gṛhṇāti vai bhramāt ॥ 26॥

तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः । tadvatsatyamavijñāya jagatpaśyati mūḍhadhīḥ ।
रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति ॥ २७॥ rajjukhaṇḍe parijñāte sarparūpaṃ na tiṣṭhati ॥ 27॥

अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते । adhiṣṭhāne tathā jñāte prapañce śūnyatāṃ gate ।
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः ॥ २८॥ dehasyāpi prapañcatvātprārabdhāvasthitiḥ kṛtaḥ ॥ 28॥

अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते । ajñānajanabodhārthaṃ prārabdhamiti cocyate ।
ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥ २९॥ tataḥ kālavaśādeva prārabdhe tu kṣayaṃ gate ॥ 29॥

ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः । brahmapraṇavasandhānaṃ nādo jyotirmayaḥ śivaḥ ।
स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥ ३०॥ svayamāvirbhavedātmā meghāpāyeṃ'śumāniva ॥ 30॥

सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् । siddhāsane sthito yogī mudrāṃ sandhāya vaiṣṇavīm ।
श‍ृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा ॥ ३१॥ śa‍ṛṇuyāddakṣiṇe karṇe nādamantargataṃ sadā ॥ 31॥

अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् । abhyasyamāno nādo'yaṃ bāhyamāvṛṇute dhvanim ।
पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् ॥ ३२॥ pakṣādvipakṣamakhilaṃ jitvā turyapadaṃ vrajet ॥ 32॥

श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् । śrūyate prathamābhyāse nādo nānāvidho mahān ।
वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥ ३३॥ vardhamānastathābhyāse śrūyate sūkṣmasūkṣmataḥ ॥ 33॥

आदौ जलधिजीमूतभेरीनिर्झरसम्भवः । ādau jaladhijīmūtabherīnirjharasambhavaḥ ।
मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा ॥ ३४॥ madhye mardalaśabdābho ghaṇṭākāhalajastathā ॥ 34॥

अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः । ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanaḥ ।
इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥ ३५॥ iti nānāvidhā nādāḥ śrūyante sūkṣmasūkṣmataḥ ॥ 35॥

महति श्रूयमाणे तु महाभेर्यादिकध्वनौ । mahati śrūyamāṇe tu mahābheryādikadhvanau ।
तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् ॥ ३६॥ tatra sūkṣmaṃ sūkṣmataraṃ nādameva parāmṛśet ॥ 36॥

घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । ghanamutsṛjya vā sūkṣme sūkṣmamutsṛjya vā ghane ।
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ३७॥ ramamāṇamapi kṣiptaṃ mano nānyatra cālayet ॥ 37॥

यत्र कुत्रापि वा नादे लगति प्रथमं मनः । yatra kutrāpi vā nāde lagati prathamaṃ manaḥ ।
तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते ॥ ३८॥ tatra tatra sthirībhūtvā tena sārdhaṃ vilīyate ॥ 38॥

विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः । vismṛtya sakalaṃ bāhyaṃ nāde dugdhāmbuvanmanaḥ ।
एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ ३९॥ ekībhūyātha sahasā cidākāśe vilīyate ॥ 39॥

उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी । udāsīnastato bhūtvā sadābhyāsena saṃyamī ।
उन्मनीकारकं सद्यो नादमेवावधारयेत् ॥ ४०॥ unmanīkārakaṃ sadyo nādamevāvadhārayet ॥ 40॥

सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । sarvacintāṃ samutsṛjya sarvaceṣṭāvivarjitaḥ ।
नादमेवानुसंदध्यान्नादे चित्तं विलीयते ॥ ४१॥ nādamevānusaṃdadhyānnāde cittaṃ vilīyate ॥ 41॥

मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा । makarandaṃ pibanbhṛṅgo gandhānnāpekṣate tathā ।
नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥ ४२॥ nādāsaktaṃ sadā cittaṃ viṣayaṃ na hi kāṅkṣati ॥ 42॥

बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः । baddhaḥ sunādagandhena sadyaḥ saṃtyaktacāpalaḥ ।
नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः ॥ ४३॥ nādagrahaṇataścittamantaraṅgabhujaṅgamaḥ ॥ 43॥

विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति । vismṛtya viśvamekāgraḥ kutracinna hi dhāvati ।
मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ॥ ४४॥ manomattagajendrasya viṣayodyānacāriṇaḥ ॥ 44॥

नियामनसमर्थोऽयं निनादो निशिताङ्कुशः । niyāmanasamartho'yaṃ ninādo niśitāṅkuśaḥ ।
नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते ॥ ४५॥ nādo'ntaraṅgasāraṅgabandhane vāgurāyate ॥ 45॥

अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च । antaraṅgasamudrasya rodhe velāyate'pi ca ।
ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥ ४६॥ brahmapraṇavasaṃlagnanādo jyotirmayātmakaḥ ॥ 46॥

मनस्तत्र लयं याति तद्विष्णोः परमं पदम् । manastatra layaṃ yāti tadviṣṇoḥ paramaṃ padam ।
तावदाकाशसङ्कल्पो यावच्छब्दः प्रवतते ॥ ४७॥ tāvadākāśasaṅkalpo yāvacchabdaḥ pravatate ॥ 47॥

निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते । niḥśabdaṃ tatparaṃ brahma paramātmā samīryate ।
नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी ॥ ४८॥ nādo yāvanmanastāvannādānte'pi manonmanī ॥ 48॥

सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् । saśabdaścākṣare kṣīṇe niḥśabdaṃ paramaṃ padam ।
सदा नादानुसन्धानात्संक्षीणा वासना भवेत् ॥ ४९॥ sadā nādānusandhānātsaṃkṣīṇā vāsanā bhavet ॥ 49॥

निरञ्जने विलीयेते मनोवायू न संशयः । nirañjane vilīyete manovāyū na saṃśayaḥ ।
नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५०॥ nādakoṭisahasrāṇi bindukoṭiśatāni ca ॥ 50॥

सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके । sarve tatra layaṃ yānti brahmapraṇavanādake ।
सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥ ५१॥ sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ ॥ 51॥

मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः । mṛtavattiṣṭhate yogī sa mukto nātra saṃśayaḥ ।
शङ्खदुन्दुभिनादं च न श्रुणोति कदाचन ॥ ५२॥ śaṅkhadundubhinādaṃ ca na śruṇoti kadācana ॥ 52॥

काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् । kāṣṭhavajjñāyate deha unmanyāvasthayā dhruvam ।
न जानाति स शीतोष्णं न दुःखं न सुखं तथा ॥ ५३॥ na jānāti sa śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā ॥ 53॥

न मानं नावमानं च संत्यक्त्वा तु समाधिना । na mānaṃ nāvamānaṃ ca saṃtyaktvā tu samādhinā ।
अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥ ५४॥ avasthātrayamanveti na cittaṃ yoginaḥ sadā ॥ 54॥

जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥ ५५॥ jāgrannidrāvinirmuktaḥ svarūpāvasthatāmiyāt ॥ 55॥

दृष्टिः स्थिरा यस्य विना सदृश्यं वायुः स्थिरो यस्य विना प्रयत्नम् । dṛṣṭiḥ sthirā yasya vinā sadṛśyaṃ vāyuḥ sthiro yasya vinā prayatnam ।
चित्तं स्थिरं यस्य विनावलम्बं स ब्रह्मतारान्तरनादरूपः ॥ ५६॥ cittaṃ sthiraṃ yasya vināvalambaṃ sa brahmatārāntaranādarūpaḥ ॥ 56॥

इत्युपनिषत् ॥ ityupaniṣat ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्टितम् । mano me vāci pratiṣṭitam ।
आविरावीर्म एधि । āvirāvīrma edhi ।
वेदस्य मा आणीस्थः । vedasya mā āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः । śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान्सन्दधामि । anenādhītenāhorātrānsandadhāmi ।
ऋतं वदिष्यामि । ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि । satyaṃ vadiṣyāmi ।
तन्मामवतु । tanmāmavatu ।
तद्वक्तारमवतु । tadvaktāramavatu ।
अवतु मामवतु वक्तारम् ॥ avatu māmavatu vaktāram ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति नादबिन्दूपनिषत्समाप्ता ॥ iti nādabindūpaniṣatsamāptā ॥

Автор: Надабинду упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Надабинду упанишада