Мудгала упанишада

मुद्गलोपनिषत्
mudgalopaniṣat

श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् । śrīmatpuruṣasūktārthaṃ pūrṇānandakalevaram ।
पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥ puruṣottamavikhyātaṃ pūrṇaṃ brahma bhavāmyaham ॥

ॐ वाङ् मे मनसि प्रतिष्ठिता oṃ vāṅ me manasi pratiṣṭhitā
मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ mano me vāci pratiṣṭhitamāvirāvīrma edhi ॥

वेदस्य म आणीस्थः । vedasya ma āṇīsthaḥ ।
श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ tanmāmavatu tadvaktāramavatu avatu māmavatu vaktāramavatu vaktāram ॥

ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते । oṃ puruṣasūktārthanirṇayaṃ vyākhyāsyāmaḥ puruṣasaṃhitāyāṃ puruṣasūktārthaḥ saṃgraheṇa procyate ।
सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः । sahasraśīrṣetyatra saśabdo'nantavācakaḥ ।
अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥१॥ anantayojanaṃ prāha daśāṅgulavacastathā ॥1॥

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता । tasya prathamayā viṣṇordeśato vyāptirīritā ।
द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥२॥ dvitīyayā cāsya viṣṇoḥ kālato vyāptirucyate ॥2॥

विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया । viṣṇormokṣapradatvaṃ ca kathitaṃ tu tṛtīyayā ।
एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥३॥ etāvāniti mantreṇa vaibhavaṃ kathitaṃ hareḥ ॥3॥

एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः । etenaiva ca mantreṇa caturvyūho vibhāṣitaḥ ।
त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥४॥ tripādityanayā proktamaniruddhasya vaibhavam ॥4॥

तस्माद्विराडित्यनया पादनारायणाद्धरेः । tasmādvirāḍityanayā pādanārāyaṇāddhareḥ ।
प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥५॥ prakṛteḥ puruṣasyāpi samutpattiḥ pradarśitā ॥5॥

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः । yatpuruṣeṇetyanayā sṛṣṭiyajñaḥ samīritaḥ ।
सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥६॥ saptāsyāsanparidhayaḥ samidhaśca samīritāḥ ॥6॥

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । taṃ yajñamiti mantreṇa sṛṣṭiyajñaḥ samīritaḥ ।
अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥७॥ anenaiva ca mantreṇa mokṣaśca samudīritaḥ ॥7॥

तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता । tasmāditi ca mantreṇa jagatsṛṣṭiḥ samīritā ।
वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥८॥ vedāhamiti mantrābhyāṃ vaibhavaṃ kathitaṃ hareḥ ॥8॥

यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः । yajñenetyupasaṃhāraḥ sṛṣṭermokṣasya ceritaḥ ।
य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥९॥ ya evametajjānāti sa hi mukto bhavediti ॥9॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् । atha tathā mudgalopaniṣadi puruṣasūktasya vaibhavaṃ vistareṇa pratipāditam ।
वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् । vāsudeva indrāya bhagavajjñānamupadiśya punarapi sūkṣmaśravaṇāya praṇatāyendrāya paramarahasyabhūtaṃ puruṣasūktābhyāṃ khaṇḍadvayābhyāmupādiśat ।
द्वौ खण्डावुच्येते । dvau khaṇḍāvucyete ।
योऽय मुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे । yo'ya muktaḥ sa puruṣo nāmarūpajñānāgocaraṃ saṃsāriṇāmatidurjñeyaṃ viṣayaṃ vihāya kleśādibhiḥ saṃkliṣṭadevādijihīrṣayā sahasrakalāvayavakalyāṇaṃ dṛṣṭamātreṇa mokṣadaṃ veṣamādade ।
तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् । tena veṣeṇa bhūmyādilokaṃ vyāpyānantayojanamatyatiṣṭhat ।
पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् । puruṣo nārāyaṇo bhūtaṃ bhavyaṃ bhaviṣyaccāsīt ।
स च सर्वस्मान्महिम्नो ज्यायान् । sa ca sarvasmānmahimno jyāyān ।
तस्मान्न कोऽपि ज्यायान् । tasmānna ko'pi jyāyān ।
महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् । mahāpuruṣa ātmānaṃ caturdhā kṛtvā tripādena parame vyomni cāsīt ।
इतरेण चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् । itareṇa caturthenāniruddhanārāyaṇena viśvānyāsan ।
स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् । sa ca pādanārāyaṇo jagatsraṣṭuṃ prakṛtimajanayat ।
स समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् । sa samṛddhakāyaḥ sansṛṣṭikarma na jajñivān ।
सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् । so'niruddhanārāyaṇastasmai sṛṣṭimupādiśat ।
ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्गस्पर्शात्कलेवरो वज्रं हीष्यते । brahmaṃstavendriyāṇi yājakāni dhyātvā kośabhūtaṃ dṛḍhaṃ granthikalevaraṃ havirdhyātvā māṃ havirbhujaṃ dhyātvā vasantakālamājyaṃ dhyātvā grīṣmamidhmaṃ dhyātvā śaradṛtuṃ rasaṃ dhyātvaivamagnau hutvāṅgasparśātkalevaro vajraṃ hīṣyate ।
ततः स्वकार्यान्सर्वप्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति । tataḥ svakāryānsarvaprāṇijīvānsṛṣṭvā paśvādyāḥ prādurbhaviṣyanti ।
ततः स्थावरजङ्गमात्मकं जगद्भविष्यति । tataḥ sthāvarajaṅgamātmakaṃ jagadbhaviṣyati ।
एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् । etena jīvātmanoryogena mokṣaprakāraśca kathita ityanusandheyam ।
य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥२॥ ya imaṃ sṛṣṭiyajñaṃ jānāti mokṣaprakāraṃ ca sarvamāyureti ॥2॥

एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते । eko devo bahudhā niviṣṭa ajāyamāno bahudhā vijāyate ।
तमेतमग्निरित्यध्वर्यव उपासते । tametamagnirityadhvaryava upāsate ।
यजुरित्येष हीदं सर्वं युनक्ति । yajurityeṣa hīdaṃ sarvaṃ yunakti ।
सामेति छन्दोगाः । sāmeti chandogāḥ ।
एतस्मिन्हीदं सर्वं प्रतिष्ठितम् । etasminhīdaṃ sarvaṃ pratiṣṭhitam ।
विषमिति सर्पाः । viṣamiti sarpāḥ ।
सर्प इति सर्पविदः । sarpa iti sarpavidaḥ ।
ऊर्गिति देवाः । ūrgiti devāḥ ।
रयिरिति मनुष्याः । rayiriti manuṣyāḥ ।
मायेत्यसुराः । māyetyasurāḥ ।
स्वधेति पितरः । svadheti pitaraḥ ।
देवजन इति देवजनविदः । devajana iti devajanavidaḥ ।
रूपमिति गन्धर्वाः । rūpamiti gandharvāḥ ।
गन्धर्व इति अप्सरसः । gandharva iti apsarasaḥ ।
तं यथायथोपासते तथैव भवति । taṃ yathāyathopāsate tathaiva bhavati ।
तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् । tasmādbrāhmaṇaḥ puruṣarūpaṃ paraṃbrahmaivāhamiti bhāvayet ।
तद्रूपो भवति । tadrūpo bhavati ।
य एवं वेद ॥३॥ ya evaṃ veda ॥3॥

तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकारशून्यमेवमादिसर्वविलक्षणं भवति । tadbrahma tāpatrayātītaṃ ṣaṭkośavinirmuktaṃ ṣaḍūrmivarjitaṃ pañcakośātītaṃ ṣaḍbhāvavikāraśūnyamevamādisarvavilakṣaṇaṃ bhavati ।
तापत्रयं त्वाध्यात्मिकाधिभौतिकाधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेयभोक्तृभोगभोग्यमिति त्रिविधम् । tāpatrayaṃ tvādhyātmikādhibhautikādhidaivikaṃ kartṛkarmakāryajñātṛjñānajñeyabhoktṛbhogabhogyamiti trividham ।
त्वङ्मांसशोणितास्थिस्नायुमज्जाः षट्कोशाः । tvaṅmāṃsaśoṇitāsthisnāyumajjāḥ ṣaṭkośāḥ ।
कामक्रोधलोभमोहमदमात्सर्यमित्यरिषड्वर्गः । kāmakrodhalobhamohamadamātsaryamityariṣaḍvargaḥ ।
अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्चकोशाः । annamayaprāṇamayamanomayavijñānamayānandamayā iti pañcakośāḥ ।
प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः । priyātmajananavardhanapariṇāmakṣayanāśāḥ ṣaḍbhāvāḥ ।
अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः । aśanāyāpipāsāśokamohajarāmaraṇānīti ṣaḍūrmayaḥ ।
कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमाः । kulagotrajātivarṇāśramarūpāṇi ṣaḍ bhramāḥ ।
एतद्योगेन परमपुरुषो जीवो भवति नान्यः । etadyogena paramapuruṣo jīvo bhavati nānyaḥ ।
य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । ya etadupaniṣadaṃ nityamadhīte so'gnipūto bhavati ।
स वायुपूतो भवति । sa vāyupūto bhavati ।
स आदित्यपूतो भवति । sa ādityapūto bhavati ।
अरोगी भवति । arogī bhavati ।
श्रीमांश्च भवति । śrīmāṃśca bhavati ।
पुत्रपौत्रादिभिः समृद्धो भवति । putrapautrādibhiḥ samṛddho bhavati ।
विद्वांश्च भवति । vidvāṃśca bhavati ।
महापातकात्पूतो भवति । mahāpātakātpūto bhavati ।
सुरापानात्पूतो भवति । surāpānātpūto bhavati ।
अगम्यागमनात्पूतो भवति । agamyāgamanātpūto bhavati ।
मातृगमनात्पूतो भवति । mātṛgamanātpūto bhavati ।
दुहितृस्नुषाभिगमनात्पूतो भवति । duhitṛsnuṣābhigamanātpūto bhavati ।
स्वर्णस्तेयात्पूतो भवति । svarṇasteyātpūto bhavati ।
वेदिजन्महानात्पूतो भवति । vedijanmahānātpūto bhavati ।
गुरोरशुश्रूषणात्पूतो भवति । guroraśuśrūṣaṇātpūto bhavati ।
अयाज्ययाजनात्पूतो भवति । ayājyayājanātpūto bhavati ।
अभक्ष्यभक्षणात्पूतो भवति । abhakṣyabhakṣaṇātpūto bhavati ।
उग्रप्रतिग्रहात्पूतो भवति । ugrapratigrahātpūto bhavati ।
परदारगमनात्पूतो भवति । paradāragamanātpūto bhavati ।
कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति । kāmakrodhalobhamoherṣyādibhirabādhito bhavati ।
सर्वेभ्यः पापेभ्यो मुक्तो भवति । sarvebhyaḥ pāpebhyo mukto bhavati ।
इह जन्मनि पुरुषो भवति तस्मादेतत्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् । iha janmani puruṣo bhavati tasmādetatpuruṣasūktārthamatirahasyaṃ rājaguhyaṃ devaguhyaṃ guhyādapi guhyataraṃ nādīkṣitāyopadiśet ।
नानूचानाय । nānūcānāya ।
नायज्ञशीलाय । nāyajñaśīlāya ।
नावैष्णवाय । nāvaiṣṇavāya ।
नायोगिने । nāyogine ।
न बहुभाषिणे । na bahubhāṣiṇe ।
नाप्रियवादिने । nāpriyavādine ।
नासंवत्सरवेदिने । nāsaṃvatsaravedine ।
नातुष्टाय । nātuṣṭāya ।
नानधीतवेदायोपदिशेत् । nānadhītavedāyopadiśet ।
गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् । gururapyevaṃvicchucau deśe puṇyanakṣatre prāṇānāyamya puruṣaṃ dhyāyannupasannāya śiṣyāya dakṣiṇakarṇe puruṣasūktārthamupadiśedvidvān ।
न बहुशो वदेत् । na bahuśo vadet ।
यातयामो भवति । yātayāmo bhavati ।
असकृत्कर्णमुपदिशेत् । asakṛtkarṇamupadiśet ।
एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् ॥ etatkurvāṇo'dhyetādhyāpakaśca iha janmani puruṣo bhavatītyupaniṣat ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ oṃ vāṅme manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrma edhi ॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि vedasya ma āṇīsthaḥ śrutaṃ me mā prahāsīranenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi
सत्यं वदिष्यामि ॥ satyaṃ vadiṣyāmi ॥
तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ tanmāmavatu tadvaktāramavatu avatu māmavatu vaktāramavatu vaktāram ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति मुद्गलोपनिषत्समाप्ता ॥ iti mudgalopaniṣatsamāptā ॥

Автор: Мудгала упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Мудгала упанишада