Майтрейи упанишада

मैत्रेय्युपनिषत्

श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।
तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम् ।
अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्याम् ।
मा मा ब्रह्म निराकरोदनिराकरणमस्तु ।
अनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

प्रथमोऽध्यायः
prathamo'dhyāyaḥ

ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः शरीर वैराग्यमुपेतोऽरण्यं निर्जगाम। स तत्र परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनेरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्धगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नामात्मवित्त्वं |
तत्त्वविच्छृणुमो वयं स त्वं नो बृहीत्येतद्वृत्तं पुरस्तादशक्यं मा पृच्छ प्रश्नमैक्ष्वाकान्यान्कामान्वृणीष्वेति शाकायन्यस्य चरणावभिमृश्यमानो राजेमां गाथां जगाद॥ ||१||
oṃ bṛhadratho vai nāma rājā rājye jyeṣṭhaṃ putraṃ nidhāpayitvedamaśāśvataṃ manyamānaḥ śarīra vairāgyamupeto'raṇyaṃ nirjagāma। sa tatra paramaṃ tapa āsthāyādityamīkṣamāṇa ūrdhvabāhustiṣṭhatyante sahasrasya munerantikamājagāmāgnirivādhūmakastejasā nirdahannivātmaviddhagavāñchākāyanya uttiṣṭhottiṣṭha varaṃ vṛṇīṣveti rājānamabravītsa tasmai namaskṛtyovāca bhagavannāmātmavittvaṃ |
tattvavicchṛṇumo vayaṃ sa tvaṃ no bṛhītyetadvṛttaṃ purastādaśakyaṃ mā pṛccha praśnamaikṣvākānyānkāmā- nvṛṇīṣveti śākāyanyasya caraṇāvabhimṛśyamāno rājemāṃ gāthāṃ jagāda॥ ||1||

अथ किमेतैर्वान्यानां शोषण महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥ ||२||
atha kimetairvānyānāṃ śoṣaṇa mahārṇavānāṃ śikhariṇāṃ prapatanaṃ dhruvasya pracalanaṃ sthānaṃ vā tarūṇāṃ nimajjanaṃ pṛthivyāḥ sthānādapasaraṇaṃ surāṇāṃ so'hamityetadvidhe'sminsaṃsāre kiṃ kāmopabhogairyairevāśritasyāsakṛdupāvartanaṃ dṛśyata ityuddhartumarhasītyandhodapānastho bheka ivāhamasminsaṃsāre bhagavaṃstvaṃ no gatiriti ॥ ||2||
भगवछरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं मांसेनानुलिप्त चर्मणावबद्धं विण्मूत्रवातपित्तकफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं नो गतिरिति ॥ ||३||
bhagavacharīramidaṃ maithunādevodbhūtaṃ saṃvidapetaṃ niraya eva mūtradvāreṇa niṣkrāntamasthibhiścitaṃ māṃsenānulipta carmaṇāvabaddhaṃ viṇmūtravātapittakaphamajjāmedovasābhiranyaiśca malairbahubhiḥ paripūrṇametādṛśe śarīre vartamānasya bhagavaṃstvaṃ no gatiriti ॥ ||3||

अथ भगवाञ्छाकायन्य: सुप्रीतोऽब्रवीद्राजानं महाराज बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मज्ञः कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं खल्वात्मा ते कतमो भगवन्वर्ण्य इति तं होवाच ।। ||४||
atha bhagavāñchākāyanya: suprīto'bravīdrājānaṃ mahārāja bṛhadrathekṣvākuvaṃśadhvajaśīrṣātmajñaḥ kṛtakṛtyastvaṃ marunnāmno viśruto'sītyayaṃ khalvātmā te katamo bhagavanvarṇya iti taṃ hovāca ।। ||4||

शब्दस्पर्शादयो येऽर्था अनर्था इव ते स्थिताः ।
येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ ||५||
śabdasparśādayo ye'rthā anarthā iva te sthitāḥ ।
yeṣāṃ saktastu bhūtātmā na smarecca paraṃ padam ॥ ||5||

तपसा प्राप्यते सत्त्वं सत्त्वात्संप्राप्यते मनः ।
मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥ ||६||
tapasā prāpyate sattvaṃ sattvātsaṃprāpyate manaḥ ।
manasā prāpyate hyātmā hyātmāpattyā nivartate ॥ ||6||

यथा निरिन्धनो वह्नि स्वयोनावुपशाम्यति ।
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ ||७||
yathā nirindhano vahni svayonāvupaśāmyati ।
tathā vṛttikṣayāccittaṃ svayonāvupaśāmyati ॥ ||7||

स्वयोनायुपशान्तस्य मनसः सत्यगामिनः ।
इन्द्रियार्थविमूढस्कनृताः कर्मवशानुगाः ॥ ||८||
svayonāyupaśāntasya manasaḥ satyagāminaḥ ।
indriyārthavimūḍhaskanṛtāḥ karmavaśānugāḥ ॥ ||8||

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ||९||
cittameva hi saṃsārastatprayatnena śodhayet ।
yaccittastanmayo bhavati guhyametatsanātanam ॥ ||9||

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ ||१०||
cittasya hi prasādena hanti karma śubhāśubham ।
prasannātmātmani sthitvā sukhamakṣayamaśnute ॥ ||10||

समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ।
यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात्॥ ||११||
samāsaktaṃ yadā cittaṃ jantorviṣayagocaram ।
yadyevaṃ brahmaṇi syāttatko na mucyeta bandhanāt॥ ||11||

हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।
साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ||१२||
hṛtpuṇḍarīkamadhye tu bhāvayetparameśvaram ।
sākṣiṇaṃ buddhivṛttasya paramapremagocaram ॥ ||12||

अगोचरं मनोवाचामवधूताधिसंप्लवम् ।
सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ ||१३||
agocaraṃ manovācāmavadhūtādhisaṃplavam ।
sattāmātraprakāśaikaprakāśaṃ bhāvanātigam ॥ ||13||

अहेयमनुपादेयमसामान्यविशेषणम् ।
ध्रुवं स्तिमितगम्भीरं न तेजो नतमस्ततम् ।
निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ ||१४||
aheyamanupādeyamasāmānyaviśeṣaṇam ।
dhruvaṃ stimitagambhīraṃ na tejo natamastatam ।
nirvikalpaṃ nirābhāsaṃ nirvāṇamayasaṃvidam ॥ ||14||

नित्यः शुद्धो बुद्धमुक्तस्वभावः सत्यः सूक्ष्मः संविभुश्चाद्वितीयः ।
आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यग्धातुर्नात्र संशतिरस्ति ।। ||१५||
nityaḥ śuddho buddhamuktasvabhāvaḥ satyaḥ sūkṣmaḥ saṃvibhuścādvitīyaḥ ।
ānandābdhiryaḥ paraḥ so'hamasmi pratyagdhāturnātra saṃśatirasti ।। ||15||

आनन्दमन्तर्निजमाश्रयं तमाशापिशाचीमवमानयन्तम् ।
आलोकयन्तं जगदिन्द्रजालमापत्कथं मां प्रविशेदसङ्गम् ॥ ||१६||
ānandamantarnijamāśrayaṃ tamāśāpiśācīmavamānayantam।
ālokayantaṃ jagadindrajālamāpatkathaṃ māṃ praviśedasaṅgam ॥ ||16||

वर्णाश्रमाचारयुता विमूढाः कर्मानुसारेण फलं लभन्ते ।
वर्णादिधर्मं हि परित्यजन्तः स्वानन्दतृप्ताः पुरुषा भवन्ति ।। ||१७||
varṇāśramācārayutā vimūḍhāḥ karmānusāreṇa phalaṃ labhante।
varṇādidharmaṃ hi parityajantaḥ svānandatṛptāḥ puruṣā bhavanti ।। ||17||

वर्णाश्रमं सावयवं स्वरूपमाद्यन्तयुक्तं ह्यतिकृच्छ्रमात्रम् ।
पुत्रादिदेहेष्वभिमानशून्यं भूत्वा वसेत्सौख्यतमे ह्यनन्त इति ॥ ||१८||
varṇāśramaṃ sāvayavaṃ svarūpamādyantayuktaṃ hyatikṛcchramātram ।
putrādideheṣvabhimānaśūnyaṃ bhūtvā vasetsaukhyatame hyananta iti ॥ ||18||



द्वितीयोऽध्यायः
dvitīyo'dhyāyaḥ

अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति। स होवाच महादेवः ।
देहो देवालयः प्रोक्तः स जीवः केवल:शिवः ।
त्यजेदज्ञाननिर्माल्यं सोऽहं-भावेन पूजयेत् ॥ ||१||
atha bhagavānmaitreyaḥ kailāsaṃ jagāma taṃ gatvovāca bho bhagavanparamatattvarahasyamanubrūhīti ।
sa hovāca mahādevaḥ ।
deho devālayaḥ proktaḥ sa jīvaḥ kevala:śivaḥ ।
tyajedajñānanirmālyaṃ so'haṃ-bhāvena pūjayet ॥ ||1||

अभेददर्शनं ज्ञानं घ्यानं निर्विषयं मनःस्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ ||२||
abhedadarśanaṃ jñānaṃ ghyānaṃ nirviṣayaṃ manaḥsnānaṃ manomalatyāgaḥ śaucamindriyanigrahaḥ ॥ ||2||

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।
वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ||३||
brahmāmṛtaṃ pibedbhaikṣamācareddeharakṣaṇe ।
vasedekāntiko bhūtvā caikānte dvaitavarjite ।
ityevamācareddhīmānsa evaṃ muktimāpnuyāt ॥ ||3||

जातं मृतमिदं देहं मातापितृमलात्मकम् ।
सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥ ||४||
jātaṃ mṛtamidaṃ dehaṃ mātāpitṛmalātmakam ।
sukhaduḥkhālayāmedhyaṃ spṛṣṭvā snānaṃ vidhīyate ॥ ||4||

धातुबद्धं महारोगं पापमन्दिरमधुवम् ।
विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते ॥ ||५||
dhātubaddhaṃ mahārogaṃ pāpamandiramadhuvam ।
vikārākāravistīrṇaṃ spṛṣṭvā snānaṃ vidhīyate ॥ ||5||

नवद्वारमलस्त्रावं सदा काले स्वभावजम् ।
दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते ॥६॥
navadvāramalastrāvaṃ sadā kāle svabhāvajam ।
durgandhaṃ durmalopetaṃ spṛṣṭvā snānaṃ vidhīyate ॥6॥

मातृसूतकसंबन्धं सूतके सह जायते ।
मृतसूतकजं देहं स्पृष्ट्वा स्नानं विधीयते ॥ ||७||
mātṛsūtakasaṃbandhaṃ sūtake saha jāyate ।
mṛtasūtakajaṃ dehaṃ spṛṣṭvā snānaṃ vidhīyate ॥ ||7||

अहंममेति विण्मूत्रलेपगन्धादिमोचनम् ।
शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ||८||
ahaṃmameti viṇmūtralepagandhādimocanam ।
śuddhaśaucamiti proktaṃ mṛjjalābhyāṃ tu laukikam ॥ ||8||

चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् ।
ज्ञानवैराग्यमुत्तोयैः क्षालनाच्छौचमुच्यते ॥ ||९||
cittaśuddhikaraṃ śaucaṃ vāsanātrayanāśanam ।
jñānavairāgyamuttoyaiḥ kṣālanācchaucamucyate ॥ ||9||

अद्वैतभावना भैक्षमभक्ष्यं द्वैतभावनम् ।
गुरुशास्रोक्तभावेन भिक्षोर्भैक्ष विधीयते ॥ ||१०||
advaitabhāvanā bhaikṣamabhakṣyaṃ dvaitabhāvanam ।
guruśāsroktabhāvena bhikṣorbhaikṣa vidhīyate ॥ ||10||

विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।
कारागारविनिर्मुक्तचोरवद्दूरतो वसेत् ॥ ||११||
vidvānsvadeśamutsṛjya saṃnyāsānantaraṃ svataḥ ।
kārāgāravinirmuktacoravaddūrato vaset ॥ ||11||

अहंकारसुतं वित्तभ्रातरं मोहमन्दिरम् ।
आशापत्नीं त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ ||१२||
ahaṃkārasutaṃ vittabhrātaraṃ mohamandiram ।
āśāpatnīṃ tyajedyāvattāvanmukto na saṃśayaḥ ॥ ||12||

मृता मोहमयी माता जातो बोधमयः सुतः ।
सूतकद्वयसंप्राप्तौ कथं संध्यामुपास्महे ॥ ||१३||
mṛtā mohamayī mātā jāto bodhamayaḥ sutaḥ ।
sūtakadvayasaṃprāptau kathaṃ saṃdhyāmupāsmahe ॥ ||13||

हृदाकाशे चिदादित्यः सदा भासति भासति ।
नास्तमेति न चोदेति कथं संध्यामुपास्महे ॥ ||१४||
hṛdākāśe cidādityaḥ sadā bhāsati bhāsati ।
nāstameti na codeti kathaṃ saṃdhyāmupāsmahe ॥ ||14||

एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् ।
एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥ ||१५||
ekamevādvitīyaṃ yadgurorvākyena niścitam ।
etadekāntamityuktaṃ na maṭho na vanāntaram ॥ ||15||

असंशयवतां मुक्ति; संशयाविष्टचेतसाम् ।
न मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात्।॥ ||१६||
asaṃśayavatāṃ mukti; saṃśayāviṣṭacetasām ।
na muktirjanmajanmānte tasmādviśvāsamāpnuyāt।॥ ||16||

कर्मत्यागान्न संन्यासो न प्रैषोच्चारणेन तु ।
संधौ जीवात्मनोंरैक्यं संन्यासः परिकीर्तितः ॥ ||१७||
karmatyāgānna saṃnyāso na praiṣoccāraṇena tu ।
saṃdhau jīvātmanoṃraikyaṃ saṃnyāsaḥ parikīrtitaḥ ॥ ||17||

वमनाहारवयस्य भाति सर्वेषणादिषु ।
तस्याधिकारः संन्यासे त्यक्तदेहाभिमानिनः ॥ ||१८||
vamanāhāravayasya bhāti sarveṣaṇādiṣu ।
tasyādhikāraḥ saṃnyāse tyaktadehābhimāninaḥ ॥ ||18||

यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।
तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ ||१९||
yadā manasi vairāgyaṃ jātaṃ sarveṣu vastuṣu ।
tadaiva saṃnyasedvidvānanyathā patito bhavet ॥ ||19||

द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।
संन्यसेदुभयभ्रष्टः स मुक्तिं नाप्तिमर्हति ॥ ||२०||
dravyārthamannavastrārthaṃ yaḥ pratiṣṭhārthameva vā ।
saṃnyasedubhayabhraṣṭaḥ sa muktiṃ nāptimarhati ॥ ||20||

उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ।
अधमा मन्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥ ||२१||
uttamā tattvacintaiva madhyamaṃ śāstracintanam ।
adhamā manracintā ca tīrthabhrāntyadhamādhamā ॥ ||21||

अनुभूतिं विना मूढो वृथा ब्रह्मणि मोदते ।
प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ॥ ||२२||
anubhūtiṃ vinā mūḍho vṛthā brahmaṇi modate ।
pratibimbitaśākhāgraphalāsvādanamodavat ॥ ||22||

न त्यजेच्चेद्यतिर्मुक्तो यो माधूकरमान्तरम् ।
वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥ ||२३||
na tyajeccedyatirmukto yo mādhūkaramāntaram ।
vairāgyajanakaṃ śraddhākalatraṃ jñānanandanam ॥ ||23||

धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च ।
ते सर्वे ज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥ ||२४||
dhanavṛddhā vayovṛddhā vidyāvṛddhāstathaiva ca ।
te sarve jñānavṛddhasya kiṃkarāḥ śiṣyakiṃkarāḥ ॥ ||24||

यन्मायया मोहितचेतसो मामात्मानमापूर्णमलब्धवन्तः ।
परं विदग्धोदरपूरणाय भ्रमन्ति काका इव सूरयोऽपि ॥ ||२५||
yanmāyayā mohitacetaso māmātmānamāpūrṇamalabdhavantaḥ।
paraṃ vidagdhodarapūraṇāya bhramanti kākā iva sūrayo'pi ॥ ||25||

पाषाणलोहमणिमृण्मयविग्रहेषु पूजा पुनर्जननभोगकरी मुमुक्षोः।
तस्माद्यतिः स्वहृदयार्चनमेव कुर्याद्वाह्यार्चनं परिहरेदपुनर्भवाय ॥ ||२६||
pāṣāṇalohamaṇimṛṇmayavigraheṣu pūjā punarjananabhogakarī mumukṣoḥ।
tasmādyatiḥ svahṛdayārcanameva kuryādvāhyārcanaṃ pariharedapunarbhavāya ॥ ||26||

अन्त:पूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।
अन्तःशून्यो बहि:शून्यः शून्यकुम्भ इवाम्बरे ॥ ||२७||
anta:pūrṇo bahiḥpūrṇaḥ pūrṇakumbha ivārṇave ।
antaḥśūnyo bahi:śūnyaḥ śūnyakumbha ivāmbare ॥ ||27||

मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ ||२८||
mā bhava grāhyabhāvātmā grāhakātmā ca mā bhava ।
bhāvanāmakhilāṃ tyaktvā yacchiṣṭaṃ tanmayo bhava ॥ ||28||

द्रष्ट्रदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रथमाभासमात्मानं केवलं भज ॥ ||२९||
draṣṭradarśanadṛśyāni tyaktvā vāsanayā saha ।
darśanaprathamābhāsamātmānaṃ kevalaṃ bhaja ॥ ||29||

संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।
जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ||३०||
saṃśāntasarvasaṃkalpā yā śilāvadavasthitiḥ ।
jāgrannidrāvinirmuktā sā svarūpasthitiḥ parā ॥ ||30||


तृतीयोऽध्यायः
tṛtīyo'dhyāyaḥ

अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् ।
सर्वलोकगुरुश्चास्मि सर्वलोकेऽस्मि सोऽस्म्यहम् ॥ ||१||
ahamasmi paraścāsmi brahmāsmi prabhavo'smyaham।
sarvalokaguruścāsmi sarvaloke'smi so'smyaham॥ ||1||

अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमोऽस्म्यहम् ।
अहमस्मि सदासोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ ||२||
ahamevāsmi siddho'smi śuddho'smi paramo'smyaham।
ahamasmi sadāso'smi nityo'smi vimalo'smyaham॥ ||2||

विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् ।
शुभोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ||३||
vijñāno'smi viśeṣo'smi somo'smi sakalo'smyaham।
śubho'smi śokahīno'smi caitanyo'smi samo'smyaham ॥ ||3||

मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ।
द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ॥ ||४||
mānāvamānahīno'smi nirguṇo'smi śivo'smyaham।
dvaitādvaitavihīno'smi dvandvahīno'smi so'smyaham॥ ||4||

भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् ।
शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ||५||
bhāvābhāvavihīno'smi bhāsāhīno'smi bhāsmyaham।
śūnyāśūnyaprabhāvo'smi śobhanāśobhano'smyaham ॥ ||5||

तुल्यातुल्यविहीनोऽस्मि नित्यः शुद्धः सदाशिवः ।
सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम्॥ ||६||
tulyātulyavihīno'smi nityaḥ śuddhaḥ sadāśivaḥ।
sarvāsarvavihīno'smi sāttviko'smi sadāsmyaham॥ ||6||

एकसंख्याविहीनोऽस्मि द्विसंख्यावानहं न च ।
सदसद्भेदहीनोऽस्मि संकल्परहितोऽस्म्यहम्॥ ||७||
ekasaṃkhyāvihīno'smi dvisaṃkhyāvānahaṃ na ca।
sadasadbhedahīno'smi saṃkalparahito'smyaham॥ ||7||

नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः।
नाहमस्मिन चान्योऽस्मि देहादिरहितोऽस्म्यहम्॥ ||८||
nānātmabhedahīno'smi hyakhaṇḍānandavigrahaḥ।
nāhamasmina cānyo'smi dehādirahito'smyaham॥ ||8||

आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ।
बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम् ॥ ||९||
āśrayāśrayahīno'smi ādhārarahito'smyaham ।
bandhamokṣādihīno'smi śuddhabrahmāsmi so'smyaham ॥ ||9||

चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः ।
सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ॥ ||१०||
cittādisarvahīno'smi paramo'smi parātparaḥ ।
sadā vicārarūpo'smi nirvicāro'smi so'smyaham ॥ ||10||

अकारोकाररूपोऽस्मि मकारोऽस्मि सनातनः ।
ध्यातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम्॥ ||११||
akārokārarūpo'smi makāro'smi sanātanaḥ।
dhyātṛdhyānavihīno'smi dhyeyahīno'smi so'smyaham॥ ||11||

सर्वत्रपूर्णरूपोऽस्मि सच्चिदानन्दलक्षणः ।
सर्वतीर्थस्वरूपोऽस्मि परमात्माम्यहं शिवः ॥ ||१२||
sarvatrapūrṇarūpo'smi saccidānandalakṣaṇaḥ ।
sarvatīrthasvarūpo'smi paramātmāmyahaṃ śivaḥ ॥ ||12||

लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् ।
मातृमानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ ||१३||
lakṣyālakṣyavihīno'smi layahīnaraso'smyaham ।
mātṛmānavihīno'smi meyahīnaḥ śivo'smyaham ॥ ||13||

न जगत्सर्वद्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ।
प्रवृद्धोऽस्मि प्रबुद्धोस्मि प्रसन्नोऽस्मि हरोऽस्म्यहम्॥ ||१४||
na jagatsarvadraṣṭāsmi netrādirahito'smyaham ।
pravṛddho'smi prabuddhosmi prasanno'smi haro'smyaham ॥ ||14||

सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् ।
सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम्॥ ||१५||
sarvendriyavihīno'smi sarvakarmakṛdapyaham ।
sarvavedāntatṛpto'smi sarvadā sulabho'smyaham ॥ ||15||

मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्यहम् ।
नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ ||१६||
muditāmuditākhyo'smi sarvamaunaphalo'smyaham।
nityacinmātrarūpo'smi sadā saccinmayo'smyaham॥ ||16||

यत्किंचिदपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् ।
हृदयग्रन्थिहीनोऽस्मि हृदयाम्बुजमध्यगः ॥ ||१७||
yatkiṃcidapi hīno'smi svalpamapyati nāsmyaham ।
hṛdayagranthihīno'smi hṛdayāmbujamadhyagaḥ ॥ ||17||

षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ।
अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥ ||१८||
ṣaḍvikāravihīno'smi ṣaṭkośarahito'smyaham।
ariṣaḍvargamukto'smi antarādantaro'smyaham॥ ||18||

देशकालविमुक्तोऽस्मि दिगम्बरसुखोऽस्म्यहम् ।
नास्ति नास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ॥ ||१९||
deśakālavimukto'smi digambarasukho'smyaham।
nāsti nāsti vimukto'smi nakārarahito'smyaham॥ ||19||

अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् ।
प्रपञ्चमुक्तचित्तोस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ||२०||
akhaṇḍākāśarūpo'smi hyakhaṇḍākāramasmyaham।
prapañcamuktacittosmi prapañcarahito'smyaham॥ ||20||

सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम् ।
कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ||२१||
sarvaprakāśarūpo'smi cinmātrajyotirasmyaham।
kālatrayavimukto'smi kāmādirahito'smyaham॥ ||21||

कायिकादिविमुक्तोऽस्मि निर्गुणः केवलोऽस्म्यहम् ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ||२२||
kāyikādivimukto'smi nirguṇaḥ kevalo'smyaham ।
muktihīno'smi mukto'smi mokṣahīno'smyahaṃ sadā ॥ ||22||

सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा ।
गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ॥ ||२३||
satyāsatyādihīno'smi sanmātrānnāsmyahaṃ sadā।
gantavyadeśahīno'smi gamanādivivarjitaḥ ॥ ||23||

सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः ।
एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥ २४ ||२४||
sarvadā samarūpo'smi śānto'smi puruṣottamaḥ ।
evaṃ svānubhavo yasya so'hamasmi na saṃśayaḥ ॥ 24 ||24||

यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥ ||२५||
yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayamityupaniṣat ॥ ||25||

Автор: Майтрейи упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Майтрейи упанишада