Мантрика упанишада

मन्त्रिकोपनिषत्
mantrikopaniṣat

स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् । svāvidyādvayatatkāryāpahnavajñānabhāsuram ।
मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥ mantrikopaniṣadvedyaṃ rāmacandramahaṃ bhaje ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । oṃ aṣṭapādaṃ śuciṃ haṃsaṃ trisūtramaṇumavyayam ।
त्रिवर्त्मानं तेजसोहं सर्वतःपश्यन्न पश्यति ॥१॥ trivartmānaṃ tejasohaṃ sarvataḥpaśyanna paśyati ॥1॥

भूतसंमोहने काले भिन्ने तमसि वैखरे । bhūtasaṃmohane kāle bhinne tamasi vaikhare ।
अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥ antaḥ paśyanti sattvasthā nirguṇaṃ guṇagahvare ॥2॥

अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः । aśakyaḥ so'nyathā draṣṭuṃ dhyāyamānaḥ kumārakaiḥ ।
विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥३॥ vikārajananīmajñāmaṣṭarūpāmajāṃ dhruvām ॥3॥

ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः । dhyāyate'dhyāsitā tena tanyate preryate punaḥ ।
सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥४॥ sūyate puruṣārthaṃ ca tenaivādhiṣṭhitaṃ jagat ॥4॥

गौरनाद्यन्तवती सा जनित्री भूतभाविनी । gauranādyantavatī sā janitrī bhūtabhāvinī ।
सितासिता च रक्ता च सर्वकामदुधा विभोः ॥५॥ sitāsitā ca raktā ca sarvakāmadudhā vibhoḥ ॥5॥

पिबन्त्येनामविषयामविज्ञातां कुमारकाः । pibantyenāmaviṣayāmavijñātāṃ kumārakāḥ ।
एकस्तु पिबते देवः स्वच्च्हन्दोऽत्र वशानुगः ॥६॥ ekastu pibate devaḥ svacchando'tra vaśānugaḥ ॥6॥

ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः । dhyānakriyābhyāṃ bhagavānbhuṅkte'sau prasahadvibhuḥ ।
सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वमिः ॥७॥ sarvasādhāraṇīṃ dogdhrīṃ pīyamānāṃ tu yajvamiḥ ॥7॥

पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम् । paśyantyasyāṃ mahātmānaḥ suvarṇaṃ pippalāśanam ।
उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः ॥ ८॥ udāsīnaṃ dhruvaṃ haṃsaṃ snātakādhvaryavo jaguḥ ॥8॥

शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः । śaṃsantamanuśaṃsanti bahvṛcāḥ śāstrakovidāḥ ।
रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते ॥ ९॥ rathantaraṃ bṛhatsāma saptavaidhaistu gīyate ॥9॥

मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । mantropaniṣadaṃ brahma padakramasamanvitam ।
पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः ॥ १०॥ paṭhanti bhārgavā hyete hyatharvāṇo bhṛgūttamāḥ ॥10॥

सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा । sabrahmacārivṛttiśca stambho'tha phalitastathā ।
अनड्वान्रोहितोच्च्हिष्टः पश्यन्तो बहुविस्तरम् ॥ ११॥ anaḍvānrohitocchiṣṭaḥ paśyanto bahuvistaram ॥11॥

कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः । kālaḥ prāṇaśca bhagavānmṛtyuḥ śarvo maheśvaraḥ ।
उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा ॥ १२॥ ugro bhavaśca rudraśca sasuraḥ sāsurastathā ॥12॥

प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च । prajāpatirvirāṭ caiva puruṣaḥ salilameva ca ।
स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः ॥ १३॥ stūyate mantrasaṃstutyairatharvaviditairvibhuḥ ॥13॥

तं षड्विंशक इत्येते सप्तविंशं तथापरे । taṃ ṣaḍviṃśaka ityete saptaviṃśaṃ tathāpare ।
पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदुः ॥ १४॥ puruṣaṃ nirguṇaṃ sāṅkhyamatharvaśiraso viduḥ ॥14॥

चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च । caturviṃśatisaṃkhyātaṃ vyaktamavyaktameva ca ।
अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥ १५॥ advaitaṃ dvaitamityāhustridhā taṃ pañcadhā tathā ॥15॥

ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः । brahmādyaṃ sthāvarāntaṃ ca paśyanti jñānacakṣuṣaḥ ।
तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥ १६॥ tamekameva paśyanti pariśubhraṃ vibhuṃ dvijāḥ ॥16॥

यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । yasminsarvamidaṃ protaṃ brahma sthāvarajaṅgamam ।
तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा ॥ १७॥ tasminneva layaṃ yānti sravantyaḥ sāgare yathā ॥17॥

यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । yasminbhāvāḥ pralīyante līnāścāvyaktatāṃ yayuḥ ।
पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥ १८॥ paśyanti vyaktatāṃ bhūyo jāyante budbudā iva ॥18॥

क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः । kṣetrajñādhiṣṭhitaṃ caiva kāraṇairvidyate punaḥ ।
एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः ॥१९॥ evaṃ sa bhagavāndevaṃ paśyantyanye punaḥ punaḥ ॥19॥

ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा । brahma brahmetyathāyānti ye vidurbrāhmaṇāstathā ।
अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः ॥ atraiva te layaṃ yānti līnāścāvyaktaśālinaḥ ॥

लीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥ līnāścāvyaktaśālina ityupaniṣat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इति मन्त्रिकोपनिषत्समाप्ता ॥ iti mantrikopaniṣatsamāptā ॥

Автор: Мантрика упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Мантрика упанишада