Кшурика упанишада

क्षुरिकोपनिषत्
kṣurikopaniṣat

कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् । kaivalyanāḍīkāntasthaparābhūminivāsinam ।
क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥ kṣurikopaniṣadyogabhāsuraṃ rāmamāśraye ॥

ॐ सहनाववतु ॥ oṃ sahanāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये । oṃ kṣurikāṃ sampravakṣyāmi dhāraṇāṃ yogasiddhaye ।
यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ १॥ yaṃ prāpya na punarjanma yogayuktasya jāyate ॥ 1॥

वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा । vedatattvārthavihitaṃ yathoktaṃ hi svayaṃbhuvā ।
निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २॥ niḥśabdaṃ deśamāsthāya tatrāsanamavasthitaḥ ॥ 2॥

कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च । kūrmo'ṅgānīva saṃhṛtya mano hṛdi nirudhya ca ।
मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३॥ mātrādvādaśayogena praṇavena śanaiḥ śanaiḥ ॥ 3॥

पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च । pūrayetsarvamātmānaṃ sarvadvāraṃ nirudhya ca ।
उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् ॥ ४॥ uromukhakaṭigrīvaṃ kiñcidbhūdayamunnatam ॥ 4॥

प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः । prāṇānsandhārayettasmināsābhyantaracāriṇaḥ ।
भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥ ५॥ bhūtvā tatra gataḥ prāṇaḥ śanairatha samutsṛjet ॥ 5॥

स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः । sthiramātrādṛḍhaṃ kṛtvā aṅguṣṭhena samāhitaḥ ।
द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६॥ dve gulphe tu prakurvīta jaṅghe caiva trayastrayaḥ ॥ 6॥

द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः । dve jānunī tathorubhyāṃ gude śiśne trayastrayaḥ ।
वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥ ७॥ vāyorāyatanaṃ cātra nābhideśe samāśrayet ॥ 7॥

तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ॥ tatra nāḍī suṣumnā tu nāḍībhirbahubhirvṛtā ॥

अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः ॥ ८॥ aṇu raktaśca pītāśca kṛṣṇāstāmrā vilohitāḥ ॥ 8॥

अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् । atisūkṣmāṃ ca tanvīṃ ca śuklāṃ nāḍīṃ samāśrayet ।
तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥ ९॥ tatra saṃcārayetprāṇānūrṇanābhīva tantunā ॥ 9॥

ततो रक्तोत्पलाभासं पुरुषायतनं महत् tato raktotpalābhāsaṃ puruṣāyatanaṃ mahat
दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥ १०॥ daharaṃ puṇḍarīkaṃ tadvedānteṣu nigadyate ॥ 10॥

तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः । tadbhittvā kaṇṭhamāyāti tāṃ nāḍīṃ pūrayanyataḥ ।
मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् ॥ ११॥ manasastu kṣuraṃ gṛhya sutīkṣṇaṃ buddhinirmalam ॥ 11॥

पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् । pādasyopari yanmadhye tadrūpaṃ nāma kṛntayet ।
मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ १२॥ manodvāreṇa tīkṣṇena yogamāśritya nityaśaḥ ॥ 12॥

इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् । indravajra iti proktaṃ marmajaṅghānukīrtanam ।
तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३॥ taddhyānabalayogena dhāraṇābhirnikṛntayet ॥ 13॥

ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् । ūrvormadhye tu saṃsthāpya marmaprāṇavimocanam ।
चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥ १४॥ caturabhyāsayogena chindedanabhiśaṅkitaḥ ॥ 14॥

ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् । tataḥ kaṇṭhāntare yogī samūhannāḍisañcayam ।
एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ १५॥ ekottaraṃ nāḍiśataṃ tāsāṃ madhye varāḥ smṛtāḥ ॥ 15॥

सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी । suṣumnā tu pare līnā virajā brahmarūpiṇī ।
इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥ १६॥ iḍā tiṣṭhati vāmena piṅgalā dakṣiṇena ca ॥ 16॥

तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् । tayormadhye varaṃ sthānaṃ yastaṃ veda sa vedavit ।
द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥ १७॥ dvāsaptatisahasrāṇi pratināḍīṣu taitilam ॥ 17॥

छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते । chidyate dhyānayogena suṣumnaikā na chidyate ।
योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥ १८॥ yoganirmaladhāreṇa kṣureṇānalavarcasā ॥ 18॥

छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि । chindennāḍīśataṃ dhīraḥ prabhāvādiha janmani ।
जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् ॥ १९॥ jātīpuṣpasamāyogairyathā vāsyati taitilam ॥ 19॥

एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् । evaṃ śubhāśubhairbhāvaiḥ sā nāḍīti vibhāvayet ।
तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २०॥ tadbhāvitāḥ prapadyante punarjanmavivarjitāḥ ॥ 20॥

तपोविजितचित्तस्तु निःशब्दं देशमास्थितः । tapovijitacittastu niḥśabdaṃ deśamāsthitaḥ ।
निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥ २१॥ niḥsaṅgatattvayogajño nirapekṣaḥ śanaiḥ śanaiḥ ॥ 21॥

पाशं छित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् । pāśaṃ chittvā yathā haṃso nirviśaṅkaṃ khamutkramet ।
छिन्नपाशस्तथा जीवः संसारं तरते सदा ॥ २२॥ chinnapāśastathā jīvaḥ saṃsāraṃ tarate sadā ॥ 22॥

यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् । yathā nirvāṇakāle tu dīpo dagdhvā layaṃ vrajet ।
तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३॥ tathā sarvāṇi karmāṇi yogī dagdhvā layaṃ vrajet ॥ 23॥

प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् । prāṇāyāmasutīkṣṇena mātrādhāreṇa yogavit ।
वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते ॥ २४॥ vairāgyopalaghṛṣṭena chittvā taṃ tu na badhyate ॥ 24॥

अमृतत्वं समाप्नोति यदा कामात्स मुच्यते । amṛtatvaṃ samāpnoti yadā kāmātsa mucyate ।
सर्वेषणाविनिर्मुक्तश्छित्त्वा तं तु न बध्यत इत्युपनिषत् ॥ sarveṣaṇāvinirmuktaśchittvā taṃ tu na badhyata ityupaniṣat ॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ इति क्षुरिकोपनिषत्समाप्ता ॥ ॥ iti kṣurikopaniṣatsamāptā ॥

Автор: Кшурика упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Кшурика упанишада