Кришна упанишада
श्रीकृष्णोपनिषत्
śrīkṛṣṇopaniṣat
॥ श्री गुरुभ्यो नमः हरिः ॐ ॥
॥ śrī gurubhyo namaḥ hariḥ oṃ ॥
यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया । yo rāmaḥ kṛṣṇatāmetya sārvātmyaṃ prāpya līlayā ।
अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥ atoṣayaddevamaunipaṭalaṃ taṃ nato'smyaham ॥ 1॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।
ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।
॥ अथ प्रथम खंडः ॥
॥ atha prathama khaṃḍaḥ ॥
हरिः ॐ । hariḥ oṃ ।
श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः । śrīmahāviṣṇuṃ saccidānandalakṣaṇaṃ rāmacandraṃ dṛṣṭvā sarvāṅgasundaraṃ munayo vanavāsino vismitā babhūvuḥ ।
तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति । taṃ hocurno'vadyamavatārānvai gaṇyante āliṅgāmo bhavantamiti ।
भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ bhavāntare kṛṣṇāvatāre yūyaṃ gopikā bhūtvā māmāliṅgatha
अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । anye ye'vatārāste hi gopā na strīśca no kuru ।
अन्योन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह । anyonyavigrahaṃ dhāryaṃ tavāṅgasparśanādiha ।
शाश्वतस्पर्शयितास्माकं गृण्हीमोऽवतारान्वयम्॥ १॥ śāśvatasparśayitāsmākaṃ gṛṇhīmo'vatārānvayam॥ 1॥
रुद्रादीनां वचः शुत्वा प्रोवाच भगवान्स्वयम् । rudrādīnāṃ vacaḥ śutvā provāca bhagavānsvayam ।
अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥ aṅgasaṅgaṃ kariṣyāmi bhavadvākyaṃ karomyaham ॥ 2॥
मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् । moditāste surā sarve kṛtakṛtyādhunā vayam ।
यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनी॥ ३॥ yo nandaḥ paramānando yaśodā muktigehinī॥ 3॥
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी । māyā sā trividhā proktā sattvarājasatāmasī ।
प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥ proktā ca sāttvikī rudre bhakte brahmaṇi rājasī ॥ 4॥
तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता । tāmasī daityapakṣeṣu māyā tredhā hyudāhṛtā ।
अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥ ajeyā vaiṣṇavī māyā japyena ca sutā purā ॥ 5॥
देवकी ब्रह्मपुत्रा सा या वेदैरुपगीयते । devakī brahmaputrā sā yā vedairupagīyate ।
निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥ nigamo vasudevo yo vedārthaḥ kṛṣṇarāmayoḥ ॥ 6॥
स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । stuvate satataṃ yastu so'vatīrṇo mahītale ।
वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह॥ ७॥ vane vṛndāvane krīḍaṅgopagopīsuraiḥ saha॥ 7॥
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । gopyo gāva ṛcastasya yaṣṭikā kamalāsanaḥ ।
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः॥ ८॥ vaṃśastu bhagavān rudraḥ śaṛṅgamindraḥ sagosuraḥ॥ 8॥
गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः । gokulaṃ vanavaikuṇṭhaṃ tāpasāstatra te drumāḥ ।
लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः॥ ९॥ lobhakrodhādayo daityāḥ kalikālastiraskṛtaḥ॥ 9॥
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः । goparūpo hariḥ sākṣānmāyāvigrahadhāraṇaḥ ।
दुर्बोधं कुहकं तस्य मायया मोहितं जगत्॥ १०॥ durbodhaṃ kuhakaṃ tasya māyayā mohitaṃ jagat॥ 10॥
दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्द्विजः । durjayā sā suraiḥ sarvairdhṛṣṭirūpo bhaveddvijaḥ ।
रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्॥ ११॥ rudro yena kṛto vaṃśastasya māyā jagatkatham ॥ 11॥
बलं ज्ङानं सुराणां वै तेषां ज्ङानं हृतं क्षणात् । balaṃ jṅānaṃ surāṇāṃ vai teṣāṃ jṅānaṃ hṛtaṃ kṣaṇāt ।
शेषनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥ śeṣanāgo bhavedrāmaḥ kṛṣṇo brahmaiva śāśvatam ॥ 12॥
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा । aṣṭāvaṣṭasahasre dve śatādhikyaḥ striyastathā ।
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः॥ १३॥ ṛcopaniṣadastā vai brahmarūpā ṛcaḥ striyāḥ ॥ 13॥
द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः । dveṣaścāṇūramallo'yaṃ matsaro muṣṭiko jayaḥ ।
दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः॥ १४॥ darpaḥ kuvalayāpīḍo garvo rakṣaḥ khago bakaḥ ॥ 14॥
दया सा रोहिणी माता सत्यभामा धरेति वै । dayā sā rohiṇī mātā satyabhāmā dhareti vai ।
अघासुरो महाव्याधिः कलिः कंसः स भूपतिः॥ १५॥ aghāsuro mahāvyādhiḥ kaliḥ kaṃsaḥ sa bhūpatiḥ॥ 15॥
शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः । śamo mitraḥ sudāmā ca satyākrūroddhavo damaḥ ।
यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः॥ १६॥ yaḥ śaṅkhaḥ sa svayaṃ viṣṇurlakṣmīrūpo vyavasthitaḥ ॥ 16॥
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः । dugdhasindhau samutpanno meghaghoṣastu saṃsmṛtaḥ ।
दुग्धोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे॥ १७॥ dugdhodadhiḥ kṛtastena bhagnabhāṇḍo dadhigṛhe॥ 17॥
क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ । krīḍate bālako bhūtvā pūrvavatsumahodadhau ।
संहारार्थं च शत्रूणां रक्षणाय च संस्थितः॥ १८॥ saṃhārārthaṃ ca śatrūṇāṃ rakṣaṇāya ca saṃsthitaḥ॥ 18॥
कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । kṛpārthe sarvabhūtānāṃ goptāraṃ dharmamātmajam ।
यत्स्रष्टुमीश्वरेणासीत्तच्चक्रं ब्रह्मरूपदृक्॥ १९॥ yatsraṣṭumīśvareṇāsīttaccakraṃ brahmarūpadṛk॥ 19॥
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ङितः । jayantīsaṃbhavo vāyuścamaro dharmasaṃjṅitaḥ ।
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥ yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ ॥ 20॥
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा । kaśyapolūkhalaḥ khyāto rajjurmātā'ditistathā ।
चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि॥ २१॥ cakraṃ śaṅkhaṃ ca saṃsiddhiṃ binduṃ ca sarvamūrdhani॥ 21॥
यावन्ति देवरूपाणि वदन्ति विभुधा जनाः । yāvanti devarūpāṇi vadanti vibhudhā janāḥ ।
नमन्ति देवरूपेभ्य एवमादि न संशयः॥ २२॥ namanti devarūpebhya evamādi na saṃśayaḥ॥ 22॥
गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी । gadā ca kālikā sākṣātsarvaśatrunibarhiṇī ।
धनुः शार्ङ्गं स्वमाया च शरत्कालः सुभोजनः॥ २३॥ dhanuḥ śārṅgaṃ svamāyā ca śaratkālaḥ subhojanaḥ॥ 23॥
अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया । abjakāṇḍaṃ jagatbījaṃ dhṛtaṃ pāṇau svalīlayā ।
गरुडो वटभाण्डीरः सुदामा नारदो मुनिः॥ २४॥ garuḍo vaṭabhāṇḍīraḥ sudāmā nārado muniḥ॥ 24॥
वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी । vṛndā bhaktiḥ kriyā buddhiḥ sarvajantuprakāśinī ।
तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः । tasmānna bhinnaṃ nābhinnamābhirbhinno na vai vibhuḥ ।
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम्॥ २५॥ bhūmāvuttāritaṃ sarvaṃ vaikuṇṭhaṃ svargavāsinām॥ 25॥
सर्वतीर्थफलं लभते य एवं वेद । sarvatīrthaphalaṃ labhate ya evaṃ veda ।
देहबन्धाद्विमुच्यते इत्य्पनिषत् । dehabandhādvimucyate itypaniṣat ।
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।
॥ इति ॐ तत्सत् ॥
॥ iti oṃ tatsat ॥
śrīkṛṣṇopaniṣat
॥ श्री गुरुभ्यो नमः हरिः ॐ ॥
॥ śrī gurubhyo namaḥ hariḥ oṃ ॥
यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया । yo rāmaḥ kṛṣṇatāmetya sārvātmyaṃ prāpya līlayā ।
अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥ atoṣayaddevamaunipaṭalaṃ taṃ nato'smyaham ॥ 1॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।
ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।
॥ अथ प्रथम खंडः ॥
॥ atha prathama khaṃḍaḥ ॥
हरिः ॐ । hariḥ oṃ ।
श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः । śrīmahāviṣṇuṃ saccidānandalakṣaṇaṃ rāmacandraṃ dṛṣṭvā sarvāṅgasundaraṃ munayo vanavāsino vismitā babhūvuḥ ।
तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति । taṃ hocurno'vadyamavatārānvai gaṇyante āliṅgāmo bhavantamiti ।
भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ bhavāntare kṛṣṇāvatāre yūyaṃ gopikā bhūtvā māmāliṅgatha
अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । anye ye'vatārāste hi gopā na strīśca no kuru ।
अन्योन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह । anyonyavigrahaṃ dhāryaṃ tavāṅgasparśanādiha ।
शाश्वतस्पर्शयितास्माकं गृण्हीमोऽवतारान्वयम्॥ १॥ śāśvatasparśayitāsmākaṃ gṛṇhīmo'vatārānvayam॥ 1॥
रुद्रादीनां वचः शुत्वा प्रोवाच भगवान्स्वयम् । rudrādīnāṃ vacaḥ śutvā provāca bhagavānsvayam ।
अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥ aṅgasaṅgaṃ kariṣyāmi bhavadvākyaṃ karomyaham ॥ 2॥
मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् । moditāste surā sarve kṛtakṛtyādhunā vayam ।
यो नन्दः परमानन्दो यशोदा मुक्तिगेहिनी॥ ३॥ yo nandaḥ paramānando yaśodā muktigehinī॥ 3॥
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी । māyā sā trividhā proktā sattvarājasatāmasī ।
प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥ proktā ca sāttvikī rudre bhakte brahmaṇi rājasī ॥ 4॥
तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता । tāmasī daityapakṣeṣu māyā tredhā hyudāhṛtā ।
अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥ ajeyā vaiṣṇavī māyā japyena ca sutā purā ॥ 5॥
देवकी ब्रह्मपुत्रा सा या वेदैरुपगीयते । devakī brahmaputrā sā yā vedairupagīyate ।
निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥ nigamo vasudevo yo vedārthaḥ kṛṣṇarāmayoḥ ॥ 6॥
स्तुवते सततं यस्तु सोऽवतीर्णो महीतले । stuvate satataṃ yastu so'vatīrṇo mahītale ।
वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह॥ ७॥ vane vṛndāvane krīḍaṅgopagopīsuraiḥ saha॥ 7॥
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । gopyo gāva ṛcastasya yaṣṭikā kamalāsanaḥ ।
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः॥ ८॥ vaṃśastu bhagavān rudraḥ śaṛṅgamindraḥ sagosuraḥ॥ 8॥
गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः । gokulaṃ vanavaikuṇṭhaṃ tāpasāstatra te drumāḥ ।
लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः॥ ९॥ lobhakrodhādayo daityāḥ kalikālastiraskṛtaḥ॥ 9॥
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः । goparūpo hariḥ sākṣānmāyāvigrahadhāraṇaḥ ।
दुर्बोधं कुहकं तस्य मायया मोहितं जगत्॥ १०॥ durbodhaṃ kuhakaṃ tasya māyayā mohitaṃ jagat॥ 10॥
दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्द्विजः । durjayā sā suraiḥ sarvairdhṛṣṭirūpo bhaveddvijaḥ ।
रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्॥ ११॥ rudro yena kṛto vaṃśastasya māyā jagatkatham ॥ 11॥
बलं ज्ङानं सुराणां वै तेषां ज्ङानं हृतं क्षणात् । balaṃ jṅānaṃ surāṇāṃ vai teṣāṃ jṅānaṃ hṛtaṃ kṣaṇāt ।
शेषनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥ śeṣanāgo bhavedrāmaḥ kṛṣṇo brahmaiva śāśvatam ॥ 12॥
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा । aṣṭāvaṣṭasahasre dve śatādhikyaḥ striyastathā ।
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः॥ १३॥ ṛcopaniṣadastā vai brahmarūpā ṛcaḥ striyāḥ ॥ 13॥
द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः । dveṣaścāṇūramallo'yaṃ matsaro muṣṭiko jayaḥ ।
दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः॥ १४॥ darpaḥ kuvalayāpīḍo garvo rakṣaḥ khago bakaḥ ॥ 14॥
दया सा रोहिणी माता सत्यभामा धरेति वै । dayā sā rohiṇī mātā satyabhāmā dhareti vai ।
अघासुरो महाव्याधिः कलिः कंसः स भूपतिः॥ १५॥ aghāsuro mahāvyādhiḥ kaliḥ kaṃsaḥ sa bhūpatiḥ॥ 15॥
शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः । śamo mitraḥ sudāmā ca satyākrūroddhavo damaḥ ।
यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरूपो व्यवस्थितः॥ १६॥ yaḥ śaṅkhaḥ sa svayaṃ viṣṇurlakṣmīrūpo vyavasthitaḥ ॥ 16॥
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः । dugdhasindhau samutpanno meghaghoṣastu saṃsmṛtaḥ ।
दुग्धोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे॥ १७॥ dugdhodadhiḥ kṛtastena bhagnabhāṇḍo dadhigṛhe॥ 17॥
क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ । krīḍate bālako bhūtvā pūrvavatsumahodadhau ।
संहारार्थं च शत्रूणां रक्षणाय च संस्थितः॥ १८॥ saṃhārārthaṃ ca śatrūṇāṃ rakṣaṇāya ca saṃsthitaḥ॥ 18॥
कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । kṛpārthe sarvabhūtānāṃ goptāraṃ dharmamātmajam ।
यत्स्रष्टुमीश्वरेणासीत्तच्चक्रं ब्रह्मरूपदृक्॥ १९॥ yatsraṣṭumīśvareṇāsīttaccakraṃ brahmarūpadṛk॥ 19॥
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ङितः । jayantīsaṃbhavo vāyuścamaro dharmasaṃjṅitaḥ ।
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥ yasyāsau jvalanābhāsaḥ khaḍgarūpo maheśvaraḥ ॥ 20॥
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा । kaśyapolūkhalaḥ khyāto rajjurmātā'ditistathā ।
चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि॥ २१॥ cakraṃ śaṅkhaṃ ca saṃsiddhiṃ binduṃ ca sarvamūrdhani॥ 21॥
यावन्ति देवरूपाणि वदन्ति विभुधा जनाः । yāvanti devarūpāṇi vadanti vibhudhā janāḥ ।
नमन्ति देवरूपेभ्य एवमादि न संशयः॥ २२॥ namanti devarūpebhya evamādi na saṃśayaḥ॥ 22॥
गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी । gadā ca kālikā sākṣātsarvaśatrunibarhiṇī ।
धनुः शार्ङ्गं स्वमाया च शरत्कालः सुभोजनः॥ २३॥ dhanuḥ śārṅgaṃ svamāyā ca śaratkālaḥ subhojanaḥ॥ 23॥
अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया । abjakāṇḍaṃ jagatbījaṃ dhṛtaṃ pāṇau svalīlayā ।
गरुडो वटभाण्डीरः सुदामा नारदो मुनिः॥ २४॥ garuḍo vaṭabhāṇḍīraḥ sudāmā nārado muniḥ॥ 24॥
वृन्दा भक्तिः क्रिया बुद्धिः सर्वजन्तुप्रकाशिनी । vṛndā bhaktiḥ kriyā buddhiḥ sarvajantuprakāśinī ।
तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः । tasmānna bhinnaṃ nābhinnamābhirbhinno na vai vibhuḥ ।
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम्॥ २५॥ bhūmāvuttāritaṃ sarvaṃ vaikuṇṭhaṃ svargavāsinām॥ 25॥
सर्वतीर्थफलं लभते य एवं वेद । sarvatīrthaphalaṃ labhate ya evaṃ veda ।
देहबन्धाद्विमुच्यते इत्य्पनिषत् । dehabandhādvimucyate itypaniṣat ।
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।
॥ इति ॐ तत्सत् ॥
॥ iti oṃ tatsat ॥
Комментарии: Кришна упанишада