Катха-рудра упанишада
कठरुद्रोपनिषत् kaṭharudropaniṣat
परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः । parivrajyādharmapūgālaṃkārā yatpadaṃ yayuḥ ।
तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ tadahaṃ kaṭhavidyārthaṃ rāmacandrapadaṃ bhaje ॥
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥ oṃ sahanāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् । devā ha vai bhagavantamabruvannadhīhi bhagavanbrahmavidyām ।
स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं प्रतिष्ठाऽसीति वदेत् । sa prajāpatirabravītsaśikhānkeśānniṣkṛtya visṛjya yajñopavītaṃ niṣkṛtya putraṃ dṛṣṭvā tvaṃ brahmā tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkārastvaṃ svāhā tvaṃ svadhā tvaṃ dhātā tvaṃ vidhātā tvaṃ pratiṣṭhā'sīti vadet ।
अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति । atha putro vadatyahaṃ brahmāhaṃ yajño'haṃ vaṣaṭkāro'hamoṃkāro'haṃ svāhāhaṃ svadhāhaṃ dhātāhaṃ vidhātāhaṃ tvaṣṭāhaṃ pratiṣṭhāsmīti ।
तान्येतान्यनुव्रजन्नाश्रुमापातयेत् । tānyetānyanuvrajannāśrumāpātayet ।
यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् । yadaśrumāpātayetprajāṃ vicchindyāt ।
प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति । pradakṣiṇamāvṛttyaitaccaitaccānavekṣamāṇāḥ pratyāyanti ।
स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च शक्तितो यज्ञैः । sa svargyo bhavati brahmacārī vedamadhītya vedoktācaritabrahmacaryo dārānāhṛtya putrānutpādya tānanupādibhirvitatyeṣṭvā ca śaktito yajñaiḥ ।
तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च । tasya saṃnyāso gurubhiranujñātasya bāndhavaiśca ।
सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । so'raṇyaṃ paretya dvādaśarātraṃ payasāgnihotraṃ juhuyāt ।
द्वादशरात्रं पयोभक्षा स्यात् । dvādaśarātraṃ payobhakṣā syāt ।
द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्याग्नौ जुहुयात् । मृण्मयान्यप्सु जुहुयात् । dvādaśarātrasyānte agnaye vaiśvānarāya prajāpataye ca prājāpatyaṃ caruṃ vaiṣṇavaṃ trikapālamagniṃ saṃsthitāni pūrvāṇi dārupātrāṇyāgnau juhuyāt । mṛṇmayānyapsu juhuyāt ।
तैजसानि गुरवे दद्यात् । taijasāni gurave dadyāt ।
मा त्वं मामपहाय परागाः । mā tvaṃ māmapahāya parāgāḥ ।
नाहं त्वामपहाय परागामिति । nāhaṃ tvāmapahāya parāgāmiti ।
गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं पिबेदित्येके । gārhapatyadakṣiṇāgnyāhavanīyeṣvaraṇideśādbhasmamuṣṭiṃ pibedityeke ।
सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं भूःस्वाहेत्यप्सु जुहुयात् । saśikhānkeśānniṣkṛtya visṛjya yajñopavītaṃ bhūḥsvāhetyapsu juhuyāt ।
अत ऊर्ध्वमनशनमपां प्रवेशमग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत् । ata ūrdhvamanaśanamapāṃ praveśamagnipraveśaṃ vīrādhvānaṃ mahāprasthānaṃ vṛddhāśramaṃ vā gacchet ।
पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः । payasā yaṃ prāśnīyātso'sya sāyaṃhomaḥ ।
यत्प्रातः सोऽयं प्रातः । yatprātaḥ so'yaṃ prātaḥ ।
यद्दर्शे तद्दर्शनम् । yaddarśe taddarśanam ।
यत्पौर्णमास्ये तत्पौर्णमास्यम् । yatpaurṇamāsye tatpaurṇamāsyam ।
यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः । yadvasante keśaśmaśrulomanakhāni vāpayetso'syāgniṣṭomaḥ ।
संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्ममन्त्रान्पठेत् । saṃnyasyāgniṃ na punarāvartayenmṛtyurjayamāvahamityadhyātmamantrānpaṭhet ।
स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् । svasti sarvajīvebhya ityuktvātmānamananyaṃ dhyāyan tadūrdhvabāhurvimuktamārgo bhavet ।
अनिकेतश्चरेत् । aniketaścaret ।
भिक्षाशी यत्किंचिन्नाद्यात् । bhikṣāśī yatkiṃcinnādyāt ।
लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति । lavaikaṃ na dhāvayejjantusaṃrakṣaṇārthaṃ varṣavarjamiti ।
तदपि श्लोका भवन्ति । tadapi ślokā bhavanti ।
कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ । kuṇḍikāṃ camasaṃ śikyaṃ triviṣṭamupānahau ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ १॥ śītopaghātinīṃ kanthāṃ kaupīnācchādanaṃ tathā ॥ 1॥
पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च । pavitraṃ jñānaśāṭīṃ ca uttarāsaṅgameva ca ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥ २॥ yajñopavītaṃ vedāṃśca sarvaṃ tadvarjayedyatiḥ ॥ 2॥
स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् । snānaṃ pānaṃ tathā śaucamadbhiḥ pūtābhirācaret ।
नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ ३॥ nadīpulinaśāyī syāddevāgāreṣu vā svapet ॥ 3॥
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् । nātyarthaṃ sukhaduḥkhābhyāṃ śarīramupatāyet ।
स्तूयमानो न तुषेत निन्दितो न शपेत्परान् ॥ ४॥ stūyamāno na tuṣeta nindito na śapetparān ॥ 4॥
ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी । brahmacaryeṇa saṃtiṣṭhedapramādena maskarī ।
दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् ॥ ५॥ darśanaṃ sparśanaṃ keliḥ kīrtanaṃ guhyabhāṣaṇam ॥ 5॥
संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च । saṃkalpo'dhyavasāyaśca kriyānnirvṛttireva ca ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ ६॥ etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ ॥ 6॥
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः । viparītaṃ brahmacaryamanuṣṭheyaṃ mumukṣubhiḥ ।
यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥ ७॥ yajjagadbhāsakaṃ bhānaṃ nityaṃ bhāti svataḥ sphurat ॥ 7॥
स एव जगतः साक्षी सर्वात्मा विमलाकृतिः । sa eva jagataḥ sākṣī sarvātmā vimalākṛtiḥ ।
प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ॥ ८॥ pratiṣṭhā sarvabhūtānāṃ prajñānaghanalakṣaṇaḥ ॥ 8॥
न कर्मणा न प्रजया न चान्येनापि केचित् । na karmaṇā na prajayā na cānyenāpi kecit ।
ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ॥ ९॥ brahmavedanamātreṇa brahmāpnotyeva mānavaḥ ॥ 9॥
तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् । tadvidyā viṣayaṃ brahma satyajñānasukhādvayam ।
संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके ॥ १०॥ saṃsāre ca guhāvācye māyājñānādisaṃjñake ॥ 10॥
निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते । nihitaṃ brahma yo veda parame vyomni saṃjñite ।
सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥ ११॥ so'śnute sakalānkāmānkrameṇaiva dvijottamaḥ ॥ 11॥
प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् । pratyagātmānamajñānamāyāśakteśca sākṣiṇam ।
एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥ १२॥ ekaṃ brahmāhamasmīti brahmaiva bhavati svayam ॥ 12॥
ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् । brahmabhūtātmanastasmādetasmācchktimiśritāt ।
अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥ १३॥ apañcīkṛta ākāśasaṃbhūto rajjusarpavat ॥ 13॥
आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः । ākāśādvāyusaṃjñastu sparśo'pañcīkṛtaḥ punaḥ ।
वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ १४॥ vāyoragnistathā cāgnerāpa adbhyo vasundharā ॥ 14॥
तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा । tāni bhūtāni sūkṣmāṇi pañcīkṛtyeśvarastadā ।
तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥ १५॥ tebhya eva visṛṣṭaṃ tadbrahmāṇḍādi śivena ha ॥ 15॥
ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः । brahmāṇḍasyodare devā dānavā yakṣakinnarāḥ ।
मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥ १६॥ manuṣyāḥ paśupakṣyādyāstattatkarmānusārataḥ ॥ 16॥
अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् । asthisnāyvādirūpo'yaṃ śarīraṃ bhāti dehinām ।
योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥ १७॥ yo'yamannamayo hyātmā bhāti sarvaśarīriṇaḥ ॥ 17॥
ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः । tataḥ prāṇamayo hyātmā vibhinnaścāntaraḥ sthitaḥ ।
ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥ १८॥ tato vijñāna ātmā tu tato'nyaścāntaraḥ svataḥ ॥ 18॥
आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः । ānandamaya ātmā tu tato'nyaścāntarasthitaḥ ।
योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥ १९॥ yo'yamannamayaḥ so'yaṃ pūrṇaḥ prāṇamayena tu ॥ 19॥
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः । manomayena prāṇo'pi tathā pūrṇaḥ svabhāvataḥ ।
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥ २०॥ tathā manomayo hyātmā pūrṇo jñānamayena tu ॥ 20॥
आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् । ānandena sadā pūrṇaḥ sadā jñānamayaḥ sukham ।
तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥ २१॥ tathānandamayaścāpi brahmaṇo'nyena sākṣiṇā ॥ 21॥
सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् । sarvāntareṇa pūrṇaśca brahma nānyena kenacit ।
यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥ २२॥ yadidaṃ brahmapucchākhyaṃ satyajñānadvayātmakam ॥ 22॥
सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् । sārameva rasaṃ labdhvā sākṣāddehī sanātanam ।
सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥ २३॥ sukhī bhavati sarvatra anyathā sukhatā kutaḥ ॥ 23॥
असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । asatyasminparānande svātmabhūte'khilātmanām ।
को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥ २४॥ ko jīvati naro jantuḥ ko vā nityaṃ viceṣṭate ॥ 24॥
तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । tasmātsarvātmanā citte bhāsamāno hyasau naraḥ ।
आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥ २५॥ ānandayati duḥkhāḍhyaṃ jīvātmānaṃ sadā janaḥ ॥ 25॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे । yadā hyevaiṣa etasminnadṛśyatvādilakṣaṇe ।
निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥ २६॥ nirbhedaṃ paramādvaitaṃ vindate ca mahāyatiḥ ॥ 26॥
तदेवाभयमत्यन्तकल्याणं परमामृतम् । tadevābhayamatyantakalyāṇaṃ paramāmṛtam ।
सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥ २७॥ sadrūpaṃ paramaṃ brahma triparicchedavarjitam ॥ 27॥
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । yadā hyevaiṣa etasminnalpamapyantaraṃ naraḥ ।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ २८॥ vijānāti tadā tasya bhayaṃ syānnātra saṃśayaḥ ॥ 28॥
अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः । asyaivānandakośena stambāntā viṣṇupūrvakāḥ ।
भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥ २९॥ bhavanti sukhino nityaṃ tāratamyakrameṇa tu ॥ 29॥
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः । tattatpadaviraktasya śrotriyasya prasādinaḥ ।
स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥ ३०॥ svarūpabhūta ānandaḥ svayaṃ bhāti pare yathā ॥ 30॥
निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते । nimittaṃ kiṃcidāśritya khalu śabdaḥ pravartate ।
यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥ ३१॥ yato vāco nivartante nimittānāmabhavataḥ ॥ 31॥
निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते । nirviśeṣe parānande kathaṃ śabdaḥ pravartate ।
तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥ ३२॥ tasmādetanmanaḥ sūkṣmaṃ vyāvṛtaṃ sarvagocaram ॥ 32॥
यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च । yasmācchrotratvagakṣyādikhādikarmendriyāṇi ca ।
व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥ ३३॥ vyāvṛttāni paraṃ prāptuṃ na samarthāni tāni tu ॥ 33॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । tadbrahmānandamadvandvaṃ nirguṇaṃ satyacidghanam ।
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ३४॥ viditvā svātmarūpeṇa na bibheti kutaścana ॥ 34॥
एवं यस्तु विजानाति स्वगुरोरुपदेशतः । evaṃ yastu vijānāti svagurorupadeśataḥ ।
स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ३५॥ sa sādhvāsādhukarmabhyāṃ sadā na tapati prabhuḥ ॥ 35॥
ताप्यतापकरूपेण विभातमखिलं जगत् । tāpyatāpakarūpeṇa vibhātamakhilaṃ jagat ।
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ३६॥ pratyagātmatayā bhāti jñānādvedāntavākyajāt ॥ 36॥
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । śuddhamīśvaracaitanyaṃ jīvacaitanyameva ca ।
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ ३७॥ pramātā ca pramāṇaṃ ca prameyaṃ ca phalaṃ tathā ॥ 37॥
इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः । iti saptavidhaṃ proktaṃ bhidyate vyavahārataḥ ।
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ ३८॥ māyopādhivinirmuktaṃ śuddhamityabhidhīyate ॥ 38॥
मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा । māyāsaṃbandhataśceśo jīvo'vidyāvaśastathā ।
अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते ॥ ३९॥ antaḥkaraṇasaṃbandhātpramātetyabhidhīyate ॥ 39॥
तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते । tathā tadvṛttisaṃbandhātpramāṇamiti kathyate ।
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥ ४०॥ ajñātamapi caitanyaṃ prameyamiti kathyate ॥ 40॥
तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते । tathā jñātaṃ ca caitanyaṃ phalamityabhidhīyate ।
सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ॥ ४१॥ sarvopādhivinirmuktaṃ svātmānaṃ bhāvayetsudhīḥ ॥ 41॥
एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते । evaṃ yo veda tattvena brahmabhūyāya kalpate ।
सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥ ४२॥ sarvavedāntasiddhāntasāraṃ vacmi yathārthataḥ ॥ 42॥
स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥ svayaṃ mṛtvā svayaṃ bhūtvā svayamevāvaśiṣyate ॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥ oṃ sahanāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥
इति कठरुद्रोपनिषत्समाप्ता ॥ iti kaṭharudropaniṣatsamāptā ॥
परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः । parivrajyādharmapūgālaṃkārā yatpadaṃ yayuḥ ।
तदहं कठविद्यार्थं रामचन्द्रपदं भजे ॥ tadahaṃ kaṭhavidyārthaṃ rāmacandrapadaṃ bhaje ॥
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥ oṃ sahanāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् । devā ha vai bhagavantamabruvannadhīhi bhagavanbrahmavidyām ।
स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं प्रतिष्ठाऽसीति वदेत् । sa prajāpatirabravītsaśikhānkeśānniṣkṛtya visṛjya yajñopavītaṃ niṣkṛtya putraṃ dṛṣṭvā tvaṃ brahmā tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkārastvaṃ svāhā tvaṃ svadhā tvaṃ dhātā tvaṃ vidhātā tvaṃ pratiṣṭhā'sīti vadet ।
अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति । atha putro vadatyahaṃ brahmāhaṃ yajño'haṃ vaṣaṭkāro'hamoṃkāro'haṃ svāhāhaṃ svadhāhaṃ dhātāhaṃ vidhātāhaṃ tvaṣṭāhaṃ pratiṣṭhāsmīti ।
तान्येतान्यनुव्रजन्नाश्रुमापातयेत् । tānyetānyanuvrajannāśrumāpātayet ।
यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् । yadaśrumāpātayetprajāṃ vicchindyāt ।
प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति । pradakṣiṇamāvṛttyaitaccaitaccānavekṣamāṇāḥ pratyāyanti ।
स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च शक्तितो यज्ञैः । sa svargyo bhavati brahmacārī vedamadhītya vedoktācaritabrahmacaryo dārānāhṛtya putrānutpādya tānanupādibhirvitatyeṣṭvā ca śaktito yajñaiḥ ।
तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च । tasya saṃnyāso gurubhiranujñātasya bāndhavaiśca ।
सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । so'raṇyaṃ paretya dvādaśarātraṃ payasāgnihotraṃ juhuyāt ।
द्वादशरात्रं पयोभक्षा स्यात् । dvādaśarātraṃ payobhakṣā syāt ।
द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्याग्नौ जुहुयात् । मृण्मयान्यप्सु जुहुयात् । dvādaśarātrasyānte agnaye vaiśvānarāya prajāpataye ca prājāpatyaṃ caruṃ vaiṣṇavaṃ trikapālamagniṃ saṃsthitāni pūrvāṇi dārupātrāṇyāgnau juhuyāt । mṛṇmayānyapsu juhuyāt ।
तैजसानि गुरवे दद्यात् । taijasāni gurave dadyāt ।
मा त्वं मामपहाय परागाः । mā tvaṃ māmapahāya parāgāḥ ।
नाहं त्वामपहाय परागामिति । nāhaṃ tvāmapahāya parāgāmiti ।
गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं पिबेदित्येके । gārhapatyadakṣiṇāgnyāhavanīyeṣvaraṇideśādbhasmamuṣṭiṃ pibedityeke ।
सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं भूःस्वाहेत्यप्सु जुहुयात् । saśikhānkeśānniṣkṛtya visṛjya yajñopavītaṃ bhūḥsvāhetyapsu juhuyāt ।
अत ऊर्ध्वमनशनमपां प्रवेशमग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत् । ata ūrdhvamanaśanamapāṃ praveśamagnipraveśaṃ vīrādhvānaṃ mahāprasthānaṃ vṛddhāśramaṃ vā gacchet ।
पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः । payasā yaṃ prāśnīyātso'sya sāyaṃhomaḥ ।
यत्प्रातः सोऽयं प्रातः । yatprātaḥ so'yaṃ prātaḥ ।
यद्दर्शे तद्दर्शनम् । yaddarśe taddarśanam ।
यत्पौर्णमास्ये तत्पौर्णमास्यम् । yatpaurṇamāsye tatpaurṇamāsyam ।
यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः । yadvasante keśaśmaśrulomanakhāni vāpayetso'syāgniṣṭomaḥ ।
संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्ममन्त्रान्पठेत् । saṃnyasyāgniṃ na punarāvartayenmṛtyurjayamāvahamityadhyātmamantrānpaṭhet ।
स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् । svasti sarvajīvebhya ityuktvātmānamananyaṃ dhyāyan tadūrdhvabāhurvimuktamārgo bhavet ।
अनिकेतश्चरेत् । aniketaścaret ।
भिक्षाशी यत्किंचिन्नाद्यात् । bhikṣāśī yatkiṃcinnādyāt ।
लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति । lavaikaṃ na dhāvayejjantusaṃrakṣaṇārthaṃ varṣavarjamiti ।
तदपि श्लोका भवन्ति । tadapi ślokā bhavanti ।
कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ । kuṇḍikāṃ camasaṃ śikyaṃ triviṣṭamupānahau ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ १॥ śītopaghātinīṃ kanthāṃ kaupīnācchādanaṃ tathā ॥ 1॥
पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च । pavitraṃ jñānaśāṭīṃ ca uttarāsaṅgameva ca ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः ॥ २॥ yajñopavītaṃ vedāṃśca sarvaṃ tadvarjayedyatiḥ ॥ 2॥
स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् । snānaṃ pānaṃ tathā śaucamadbhiḥ pūtābhirācaret ।
नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् ॥ ३॥ nadīpulinaśāyī syāddevāgāreṣu vā svapet ॥ 3॥
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् । nātyarthaṃ sukhaduḥkhābhyāṃ śarīramupatāyet ।
स्तूयमानो न तुषेत निन्दितो न शपेत्परान् ॥ ४॥ stūyamāno na tuṣeta nindito na śapetparān ॥ 4॥
ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी । brahmacaryeṇa saṃtiṣṭhedapramādena maskarī ।
दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् ॥ ५॥ darśanaṃ sparśanaṃ keliḥ kīrtanaṃ guhyabhāṣaṇam ॥ 5॥
संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च । saṃkalpo'dhyavasāyaśca kriyānnirvṛttireva ca ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ ६॥ etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ ॥ 6॥
विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः । viparītaṃ brahmacaryamanuṣṭheyaṃ mumukṣubhiḥ ।
यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् ॥ ७॥ yajjagadbhāsakaṃ bhānaṃ nityaṃ bhāti svataḥ sphurat ॥ 7॥
स एव जगतः साक्षी सर्वात्मा विमलाकृतिः । sa eva jagataḥ sākṣī sarvātmā vimalākṛtiḥ ।
प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः ॥ ८॥ pratiṣṭhā sarvabhūtānāṃ prajñānaghanalakṣaṇaḥ ॥ 8॥
न कर्मणा न प्रजया न चान्येनापि केचित् । na karmaṇā na prajayā na cānyenāpi kecit ।
ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः ॥ ९॥ brahmavedanamātreṇa brahmāpnotyeva mānavaḥ ॥ 9॥
तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् । tadvidyā viṣayaṃ brahma satyajñānasukhādvayam ।
संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके ॥ १०॥ saṃsāre ca guhāvācye māyājñānādisaṃjñake ॥ 10॥
निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते । nihitaṃ brahma yo veda parame vyomni saṃjñite ।
सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥ ११॥ so'śnute sakalānkāmānkrameṇaiva dvijottamaḥ ॥ 11॥
प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् । pratyagātmānamajñānamāyāśakteśca sākṣiṇam ।
एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥ १२॥ ekaṃ brahmāhamasmīti brahmaiva bhavati svayam ॥ 12॥
ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् । brahmabhūtātmanastasmādetasmācchktimiśritāt ।
अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥ १३॥ apañcīkṛta ākāśasaṃbhūto rajjusarpavat ॥ 13॥
आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः । ākāśādvāyusaṃjñastu sparśo'pañcīkṛtaḥ punaḥ ।
वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥ १४॥ vāyoragnistathā cāgnerāpa adbhyo vasundharā ॥ 14॥
तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा । tāni bhūtāni sūkṣmāṇi pañcīkṛtyeśvarastadā ।
तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥ १५॥ tebhya eva visṛṣṭaṃ tadbrahmāṇḍādi śivena ha ॥ 15॥
ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः । brahmāṇḍasyodare devā dānavā yakṣakinnarāḥ ।
मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥ १६॥ manuṣyāḥ paśupakṣyādyāstattatkarmānusārataḥ ॥ 16॥
अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् । asthisnāyvādirūpo'yaṃ śarīraṃ bhāti dehinām ।
योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥ १७॥ yo'yamannamayo hyātmā bhāti sarvaśarīriṇaḥ ॥ 17॥
ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः । tataḥ prāṇamayo hyātmā vibhinnaścāntaraḥ sthitaḥ ।
ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥ १८॥ tato vijñāna ātmā tu tato'nyaścāntaraḥ svataḥ ॥ 18॥
आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः । ānandamaya ātmā tu tato'nyaścāntarasthitaḥ ।
योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥ १९॥ yo'yamannamayaḥ so'yaṃ pūrṇaḥ prāṇamayena tu ॥ 19॥
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः । manomayena prāṇo'pi tathā pūrṇaḥ svabhāvataḥ ।
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥ २०॥ tathā manomayo hyātmā pūrṇo jñānamayena tu ॥ 20॥
आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् । ānandena sadā pūrṇaḥ sadā jñānamayaḥ sukham ।
तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥ २१॥ tathānandamayaścāpi brahmaṇo'nyena sākṣiṇā ॥ 21॥
सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् । sarvāntareṇa pūrṇaśca brahma nānyena kenacit ।
यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥ २२॥ yadidaṃ brahmapucchākhyaṃ satyajñānadvayātmakam ॥ 22॥
सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् । sārameva rasaṃ labdhvā sākṣāddehī sanātanam ।
सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥ २३॥ sukhī bhavati sarvatra anyathā sukhatā kutaḥ ॥ 23॥
असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । asatyasminparānande svātmabhūte'khilātmanām ।
को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥ २४॥ ko jīvati naro jantuḥ ko vā nityaṃ viceṣṭate ॥ 24॥
तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । tasmātsarvātmanā citte bhāsamāno hyasau naraḥ ।
आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥ २५॥ ānandayati duḥkhāḍhyaṃ jīvātmānaṃ sadā janaḥ ॥ 25॥
यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे । yadā hyevaiṣa etasminnadṛśyatvādilakṣaṇe ।
निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥ २६॥ nirbhedaṃ paramādvaitaṃ vindate ca mahāyatiḥ ॥ 26॥
तदेवाभयमत्यन्तकल्याणं परमामृतम् । tadevābhayamatyantakalyāṇaṃ paramāmṛtam ।
सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥ २७॥ sadrūpaṃ paramaṃ brahma triparicchedavarjitam ॥ 27॥
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । yadā hyevaiṣa etasminnalpamapyantaraṃ naraḥ ।
विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ २८॥ vijānāti tadā tasya bhayaṃ syānnātra saṃśayaḥ ॥ 28॥
अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः । asyaivānandakośena stambāntā viṣṇupūrvakāḥ ।
भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥ २९॥ bhavanti sukhino nityaṃ tāratamyakrameṇa tu ॥ 29॥
तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः । tattatpadaviraktasya śrotriyasya prasādinaḥ ।
स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥ ३०॥ svarūpabhūta ānandaḥ svayaṃ bhāti pare yathā ॥ 30॥
निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते । nimittaṃ kiṃcidāśritya khalu śabdaḥ pravartate ।
यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥ ३१॥ yato vāco nivartante nimittānāmabhavataḥ ॥ 31॥
निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते । nirviśeṣe parānande kathaṃ śabdaḥ pravartate ।
तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥ ३२॥ tasmādetanmanaḥ sūkṣmaṃ vyāvṛtaṃ sarvagocaram ॥ 32॥
यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च । yasmācchrotratvagakṣyādikhādikarmendriyāṇi ca ।
व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥ ३३॥ vyāvṛttāni paraṃ prāptuṃ na samarthāni tāni tu ॥ 33॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् । tadbrahmānandamadvandvaṃ nirguṇaṃ satyacidghanam ।
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥ ३४॥ viditvā svātmarūpeṇa na bibheti kutaścana ॥ 34॥
एवं यस्तु विजानाति स्वगुरोरुपदेशतः । evaṃ yastu vijānāti svagurorupadeśataḥ ।
स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः ॥ ३५॥ sa sādhvāsādhukarmabhyāṃ sadā na tapati prabhuḥ ॥ 35॥
ताप्यतापकरूपेण विभातमखिलं जगत् । tāpyatāpakarūpeṇa vibhātamakhilaṃ jagat ।
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥ ३६॥ pratyagātmatayā bhāti jñānādvedāntavākyajāt ॥ 36॥
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । śuddhamīśvaracaitanyaṃ jīvacaitanyameva ca ।
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ ३७॥ pramātā ca pramāṇaṃ ca prameyaṃ ca phalaṃ tathā ॥ 37॥
इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः । iti saptavidhaṃ proktaṃ bhidyate vyavahārataḥ ।
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥ ३८॥ māyopādhivinirmuktaṃ śuddhamityabhidhīyate ॥ 38॥
मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा । māyāsaṃbandhataśceśo jīvo'vidyāvaśastathā ।
अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते ॥ ३९॥ antaḥkaraṇasaṃbandhātpramātetyabhidhīyate ॥ 39॥
तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते । tathā tadvṛttisaṃbandhātpramāṇamiti kathyate ।
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥ ४०॥ ajñātamapi caitanyaṃ prameyamiti kathyate ॥ 40॥
तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते । tathā jñātaṃ ca caitanyaṃ phalamityabhidhīyate ।
सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः ॥ ४१॥ sarvopādhivinirmuktaṃ svātmānaṃ bhāvayetsudhīḥ ॥ 41॥
एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते । evaṃ yo veda tattvena brahmabhūyāya kalpate ।
सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥ ४२॥ sarvavedāntasiddhāntasāraṃ vacmi yathārthataḥ ॥ 42॥
स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते ॥ svayaṃ mṛtvā svayaṃ bhūtvā svayamevāvaśiṣyate ॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥ oṃ sahanāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥
इति कठरुद्रोपनिषत्समाप्ता ॥ iti kaṭharudropaniṣatsamāptā ॥
Комментарии: Катха-рудра упанишада