Калисантарана упанишада

कलिसन्तरणोपनिषत् kalisantaraṇopaniṣat

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यङ्करवावहै । saha vīryaṅkaravāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै । tejasvināvadhītamastu mā vidviṣāvahai ।

ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।

भगवन्नामस्मरणमात्रेण कलिसन्तरणम् bhagavannāmasmaraṇamātreṇa kalisantaraṇam

हरिः ॐ । hariḥ oṃ ।

द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति । dvāparānte nārado brahmāṇaṃ jagāma kathaṃ bhagavan gāṃ paryaṭan kaliṃ santareyamiti ।
स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि । sa hovāca brahmā sādhu pṛṣṭo'smi sarvaśrutirahasyaṃ gopyaṃ tacchṛṇu yena kalisaṃsāraṃ tariṣyasi ।
भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्धूतकलिर्भवतीति ॥ १॥ bhagavata ādipuruṣasya nārāyaṇasya nāmoccāraṇamātreṇa nirdhūtakalirbhavatīti ॥ 1॥

परब्रह्मावरणविनाशकषोडशनामानि parabrahmāvaraṇavināśakaṣoḍaśanāmāni

नारदः पुनः पप्रच्छ तन्नाम किमिति । nāradaḥ punaḥ papraccha tannāma kimiti ।
स होवाच हिरण्यगर्भः । sa hovāca hiraṇyagarbhaḥ ।
हरे राम हरे राम राम राम हरे हरे । hare rāma hare rāma rāma rāma hare hare ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare ॥

इति षोडशकं नाम्नां कलिकल्मषनाशनम् । iti ṣoḍaśakaṃ nāmnāṃ kalikalmaṣanāśanam ।
नातः परतरोपायः सर्ववेदेषु दृश्यते ॥ nātaḥ parataropāyaḥ sarvavedeṣu dṛśyate ॥

षोडशकलावृतस्य जीवस्यावरणविनाशनम् । ṣoḍaśakalāvṛtasya jīvasyāvaraṇavināśanam ।
ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ॥ २॥ tataḥ prakāśate paraṃ brahma meghāpāye raviraśmimaṇḍalīveti ॥ 2॥

नामजपमहिमा nāmajapamahimā

पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति । punarnāradaḥ papraccha bhagavan ko'sya vidhiriti ।
तं होवाच नास्य विधिरिति । taṃ hovāca nāsya vidhiriti ।
सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति । sarvadā śuciraśucirvā paṭhan brāhmaṇaḥ salokatāṃ samīpatāṃ sarūpatāṃ sāyujyameti ।
यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति । yadāsya ṣoḍaśakasya sārdhatrikoṭīrjapati tadā brahmahatyāṃ tarati ।
तरति वीरहत्याम् । tarati vīrahatyām ।
स्वर्णस्तेयात् पूतो भवति । svarṇasteyāt pūto bhavati ।
वृषलीगमनात् पूतो भवति । vṛṣalīgamanāt pūto bhavati ।
पितृदेवमनुष्याणामपकारात् पूतो भवति । pitṛdevamanuṣyāṇāmapakārāt pūto bhavati ।
सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् । sarvadharmaparityāgapāpāt sadyaḥ śucitāmāpnuyāt ।
सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३॥ sadyo mucyate sadyo mucyate ityupaniṣat ॥ 3॥

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यङ्करवावहै । saha vīryaṅkaravāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै । tejasvināvadhītamastu mā vidviṣāvahai ।
ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।

Автор: Калисантарана упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Калисантарана упанишада