Кала Агни Рудра упанишада

॥ कालाग्निरुद्रोपनिषत् ॥
॥ kālāgnirudropaniṣat ॥

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सहवीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ saha nāvavatu ।
saha nau bhunaktu ।
sahavīryaṃ karavāvahai ।
tejasvināvadhītamastu mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अथ कालाग्निरुद्रोपनिषदः संवर्तकोऽग्निर्ॠषिरनुष्टुप्छ्न्दः ।
श्रीकालाग्निरुद्रो देवता ।
श्रीकालाग्निरुद्रप्रीत्यर्थे भस्मत्रिपुण्ड्रधारणे विनियोगः ॥१॥
oṃ atha kālāgnirudropaniṣadaḥ saṃvartako'gnirṝṣiranuṣṭupchndaḥ ।
śrīkālāgnirudro devatā ।
śrīkālāgnirudraprītyarthe bhasmatripuṇḍradhāraṇe viniyogaḥ ॥1॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ अधीहि भगवंस्त्रिपुण्ड्रविधिं सतत्त्वं किं द्रव्यं कियत्स्थानं कति प्रमाणं का रेखा के मन्त्राः का शक्तिः किं दैवतं कः कर्ता किं फलमिति च ॥२॥
atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papraccha adhīhi bhagavaṃstripuṇḍravidhiṃ satattvaṃ kiṃ dravyaṃ kiyatsthānaṃ kati pramāṇaṃ kā rekhā ke mantrāḥ kā śaktiḥ kiṃ daivataṃ kaḥ kartā kiṃ phalamiti ca ॥2॥

तं होवाच भगवान्कालाग्निरुद्रः यद्द्रव्यं तदाग्नेयं भस्म सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य मा नो महान्तमिति जलेन संसृज्य त्रियायुषमिति शिरोललाटवक्शःस्कन्धेषु त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो रेखाः प्रकुर्वीत व्रतमेतच्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति तस्मात्तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय ॥३॥
taṃ hovāca bhagavānkālāgnirudraḥ yaddravyaṃ tadāgneyaṃ bhasma sadyojātādipañcabrahmamantraiḥ parigṛhyāgniriti bhasma vāyuriti bhasma jalamiti bhasma sthalamiti bhasma vyometi bhasmetyanenābhimantrya mānastoka iti samuddhṛtya mā no mahāntamiti jalena saṃsṛjya triyāyuṣamiti śirolalāṭavakśaḥskandheṣu triyāyuṣaistryambakaistriśaktibhistiryaktisro rekhāḥ prakurvīta vratametacchāmbhavaṃ sarveṣu deveṣu vedavādibhiruktaṃ bhavati tasmāttatsamācarenmumukṣurna punarbhavāya ॥3॥

अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य त्रिपुण्ड्रधारणस्य ॥४॥
atha sanatkumāraḥ papraccha pramāṇamasya tripuṇḍradhāraṇasya ॥4॥

त्रिधा रेखा भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च ॥ ५ ॥
tridhā rekhā bhavatyālalāṭādācakṣuṣorāmūrdhnorābhruvormadhyataśca ॥5॥

यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिर्ऋग्वेदः प्रातःसवनं महेश्वरो देवतेति ॥६॥
yāsya prathamā rekhā sā gārhapatyaścākāro rajo bhūrlokaḥ svātmā kriyāśaktirṛgvedaḥ prātaḥsavanaṃ maheśvaro devateti ॥6॥

यास्य द्वितीया रेखा सा दक्शिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यंदिनं सवनं सदाशिवो देवतेति ॥७॥
yāsya dvitīyā rekhā sā dakśiṇāgnirukāraḥ satvamantarikṣamantarātmā cecchāśaktiryajurvedo mādhyaṃdinaṃ savanaṃ sadāśivo devateti ॥7॥

यास्य तृतीया रेखा साहवनीयो मकारस्तमो द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति ॥८॥
yāsya tṛtīyā rekhā sāhavanīyo makārastamo dyaurlokaḥ paramātmā jñānaśaktiḥ sāmavedastṛtīyasavanaṃ mahādevo devateti ॥8॥

एवं त्रिपुण्ड्रविधिं भस्मना करोति यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्यः पूतो भवति स सर्वेषु तीर्थेषु स्नातो भवति स सर्वान्वेदानधीतो भवति स सर्वान्देवाञ्ज्ञातो भवति स सततं सकलरुद्रमन्त्रजापी भवति स सकलभोगान्भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान्कालाग्निरुद्रः ॥९॥
evaṃ tripuṇḍravidhiṃ bhasmanā karoti yo vidvānbrahmacārī gṛhī vānaprastho yatirvā sa mahāpātakopapātakebhyaḥ pūto bhavati sa sarveṣu tīrtheṣu snāto bhavati sa sarvānvedānadhīto bhavati sa sarvāndevāñjñāto bhavati sa satataṃ sakalarudramantrajāpī bhavati sa sakalabhogānbhuṅkte dehaṃ tyaktvā śivasāyujyameti na sa punarāvartate na sa punarāvartata ityāha bhagavānkālāgnirudraḥ ॥9॥

यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥१०॥
yastvetadvādhīte so'pyevameva bhavatītyoṃ satyamityupaniṣat ॥10॥

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सहवीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ saha nāvavatu ।
saha nau bhunaktu ।
sahavīryaṃ karavāvahai ।
tejasvināvadhītamastu mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति कालाग्निरुद्रोपनिषत्समाप्ता ॥
॥ iti kālāgnirudropaniṣatsamāptā ॥

Автор: Кала Агни Рудра упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Кала Агни Рудра упанишада