Хайагрива упанишада

हयग्रीवोपनिषत्
hayagrīvopaniṣat

स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् । svajño'pi yatprasādena jñānaṃ tatphalamāpnuyāt ।
सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥ so'yaṃ hayāsyo bhagavānhṛdi me bhātu sarvadā ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः । svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन् ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति । nārado brahmāṇamupasametyovācādhīhi bhagavan brahmavidyāṃ variṣṭhāṃ yayā cirātsarvapāpaṃ vyapohya brahmavidyāṃ labdhvaiśvaryavānbhavati ।
ब्रह्मोवाच हयग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद । brahmovāca hayagrīvadaivatyānmantrānyo veda sa śrutismṛtītihāsapurāṇāni veda ।
स सर्वैश्वर्यवान्भवति । sa sarvaiśvaryavānbhavati ।
त एते मन्त्राः । ta ete mantrāḥ ।
विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । viśvottīrṇasvarūpāya cinmayānandarūpiṇe ।
तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १॥ tubhyaṃ namo hayagrīva vidyārājāya svāhā svāhā namaḥ ॥ 1॥

ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । ṛgyajuḥsāmarūpāya vedāharaṇakarmaṇe ।
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥ २॥ praṇavodgīthavapuṣe mahāśvaśirase namaḥ svāhā svāhā namaḥ ॥ 2॥

उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर । udgītha praṇavodgītha sarvavāgīśvareśvara ।
सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः ॥ ३॥ sarvavedamayācintya sarvaṃ bodhaya bodhaya svāhā svāhā namaḥ ॥ 3॥

ब्रह्मात्रिरविसवितृभार्गवा ऋषयः । brahmātriravisavitṛbhārgavā ṛṣayaḥ ।
गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि । gāyatrītriṣṭubanuṣṭup chandāṃsi ।
श्रीमान् हयग्रीवः परमात्मा देवतेति । śrīmān hayagrīvaḥ paramātmā devateti ।
ह्लौ(ह्सौ)मिति बीजम् । hlau(hsau)miti bījam ।
सोऽहमिति शक्तिः । so'hamiti śaktiḥ ।
ह्लू(ह्सौ)मिति कीलकम् । hlū(hsau)miti kīlakam ।
भोगमोक्षयोर्विनियोगः । bhogamokṣayorviniyogaḥ ।
अकारोकारमकारैरङ्गन्यासः । akārokāramakārairaṅganyāsaḥ ।
ध्यानम् । dhyānam ।
शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् । śaṅkhacakramahāmudrāpustakāḍhyaṃ caturbhujam ।
सम्पूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥ sampūrṇacandrasaṃkāśaṃ hayagrīvamupāsmahe ॥

ॐ श्रीमिति द्वे अक्षरे । oṃ śrīmiti dve akṣare ।
ह्लौ(ह्सौ)मित्येकाक्षरम् । hlau(hsau)mityekākṣaram ।
ॐ नमो भगवत इति सप्ताक्षराणि । oṃ namo bhagavata iti saptākṣarāṇi ।
हयग्रीवायेति पञ्चाक्षराणि । hayagrīvāyeti pañcākṣarāṇi ।
विष्णव इति त्र्यक्षराणि । viṣṇava iti tryakṣarāṇi ।
मह्यं मेधां प्रज्ञामिति षडक्षराणि प्रयच्छ स्वाहेति पञ्चाक्षराणि । mahyaṃ medhāṃ prajñāmiti ṣaḍakṣarāṇi prayaccha svāheti pañcākṣarāṇi ।
हयग्रीवस्य तुरीयो भवति ॥ ४॥ hayagrīvasya turīyo bhavati ॥ 4॥

ॐ श्रीमिति द्वे अक्षरे । oṃ śrīmiti dve akṣare ।
ह्लौ(ह्सौ)मित्येकाक्षरम् । hlau(hsau)mityekākṣaram ।
ऐमैमैमिति त्रीण्यक्षराणि । aimaimaimiti trīṇyakṣarāṇi ।
क्लीं क्लीमिति द्वे अक्षरे । klīṃ klīmiti dve akṣare ।
सौः सौरिति द्वे अक्षरे । sauḥ sauriti dve akṣare ।
ह्रीमित्येकाक्षरम् । hrīmityekākṣaram ।
ॐ नमो भगवत इति सप्ताक्षराणि । oṃ namo bhagavata iti saptākṣarāṇi ।
मह्यं मेधां प्रज्ञामिति षडक्षराणि । mahyaṃ medhāṃ prajñāmiti ṣaḍakṣarāṇi ।
प्रयच्छ स्वाहेति पञ्चाक्षराणि । prayaccha svāheti pañcākṣarāṇi ।
पञ्चमो मनुर्भवति ॥ ५॥ pañcamo manurbhavati ॥ 5॥

इति हयग्रीवोपनिषत्सु प्रथमोपनिषत् ॥ १॥ iti hayagrīvopaniṣatsu prathamopaniṣat ॥ 1॥

हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि । hayagrīvaikākṣareṇa brahmavidyāṃ pravakṣyāmi ।
ब्रह्मा महेश्वराय महेश्वरः संकर्षणाय संकर्षणो नारदाय नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति हकारोंसकारोमकारों त्रयमेकस्वरूपं भवति । brahmā maheśvarāya maheśvaraḥ saṃkarṣaṇāya saṃkarṣaṇo nāradāya nārado vyāsāya vyāso lokebhyaḥ prāyacchaditi hakāroṃsakāromakāroṃ trayamekasvarūpaṃ bhavati ।
ह्लौं(ह्सौं) बीजाक्षरं भवति । hlauṃ(hsauṃ) bījākṣaraṃ bhavati ।
बीजाक्षरेण ह्लौं(ह्सौं) रूपेण तज्जापकानां सम्पत्सारस्वतौ भवतः । bījākṣareṇa hlauṃ(hsauṃ) rūpeṇa tajjāpakānāṃ sampatsārasvatau bhavataḥ ।
तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति । tatsvarūpajñānāṃ vaidehī muktiśca bhavati ।
दिक्पालानां राज्ञां नागानां किन्नराणामधिपतिर्भवति । dikpālānāṃ rājñāṃ nāgānāṃ kinnarāṇāmadhipatirbhavati ।
हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते । hayagrīvaikākṣarajapaśīlājñayā sūryādayaḥ svataḥ svasvakarmaṇi pravartante ।
सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं भवति । sarveṣāṃ bījānāṃ hayagrīvaikākṣarabījamanuttamaṃ mantrarājātmakaṃ bhavati ।
ह्लौं(ह्सौं) हयग्रीवस्वरूपो भवति । hlauṃ(hsauṃ) hayagrīvasvarūpo bhavati ।
अमृतं कुरु कुरु स्वाहा । amṛtaṃ kuru kuru svāhā ।
तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च भवति । tajjāpakānāṃ vāksiddhiḥ śrīsiddhiraṣṭāṅgayogasiddhiśca bhavati ।
ह्लौं(ह्सौं) सकलसाम्राज्येन सिद्धिं कुरु कुरु स्वाहा । hlauṃ(hsauṃ) sakalasāmrājyena siddhiṃ kuru kuru svāhā ।
तानेतान्मन्त्रान्यो वेद अपवित्रः पवित्रो भवति । tānetānmantrānyo veda apavitraḥ pavitro bhavati ।
अब्रह्मचारी सुब्रह्मचारी भवति । abrahmacārī subrahmacārī bhavati ।
अगम्यागमनात्पूतो भवति । agamyāgamanātpūto bhavati ।
पतितसम्भाषणात्पूतो भवति । patitasambhāṣaṇātpūto bhavati ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति । brahmahatyādipātakairmukto bhavati ।
गृहं ऋहपतिरिव देही देहान्ते परमात्मानं प्रविशति । gṛhaṃ ṛhapatiriva dehī dehānte paramātmānaṃ praviśati ।
प्रज्ञानमानन्दं ब्रह्म तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति । prajñānamānandaṃ brahma tattvamasi ayamātmā brahma ahaṃ brahmāsmīti mahāvākyaiḥ pratipāditamarthaṃ ta ete mantrāḥ pratipādayanti ।
स्वरव्यञ्जनभेदेन द्विधा एते । svaravyañjanabhedena dvidhā ete ।
अथानुमन्त्राञ्जपति । athānumantrāñjapati ।

यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । yadvāgvadantyavicetanāni rāṣṭrī devānāṃ niṣasāda mandrā ।
चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ १॥ catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jagāma ॥ 1॥

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । gaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २॥ aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman ॥ 2॥

ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । oṣṭhāpidhānā nakulī dantaiḥ parivṛtā paviḥ ।
सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः ॥ ३॥ sarvasyai vāca īśānā cāru māmiha vādayeti ca vāgrasaḥ ॥ 3॥

ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त । sasarparīramatiṃ bādhamāna bṛhanmimāya jamadagnidatta ।
आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४॥ āsūryasya duritā tanāna śravo deveṣvamṛtamajuryam ॥ 4॥

य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन महापुरुषो भवति । ya imāṃ brahmavidyāmekādaśyāṃ paṭheddhayagrīvaprabhāvena mahāpuruṣo bhavati ।
स जीवन्मुक्तो भवति । sa jīvanmukto bhavati ।
ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ओमित्युपनिषत् ॥ oṃ namo brahmaṇe dhāraṇaṃ me astvanirākaraṇaṃ dhārayitā bhūyāsaṃ karṇayoḥ śrutaṃ mācyoḍhvaṃ mamāmuṣya omityupaniṣat ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāꣳsastanūbhirvyaśema devahitaṃ yadāyuḥ ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । oṃ svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इति हयग्रीवोपनिषत्समाप्ता ॥ iti hayagrīvopaniṣatsamāptā ॥

Автор: Хайагрива упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Хайагрива упанишада