Хамса упанишада
हंसोपनिषत्
haṃsopaniṣat
हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् । haṃsākhyopaniṣatproktanādāliryatra viśramet ।
तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥ tadādhāraṃ nirādhāraṃ brahmamātramahaṃ mahaḥ ॥
ॐ पूर्णमद इति शान्तिः ॥ oṃ pūrṇamada iti śāntiḥ ॥
गौतम उवाच । gautama uvāca ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । bhagavansarvadharmajña sarvaśāstraviśārada ।
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १॥ brahmavidyāprabodho hi kenopāyena jāyate ॥ 1॥
सनत्कुमार उवाच । sanatkumāra uvāca ।
विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः । vicārya sarvavedeṣu mataṃ jñātvā pinākinaḥ ।
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २॥ pārvatyā kathitaṃ tattvaṃ śaṛṇu gautama tanmama ॥ 2॥
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् । anākhyeyamidaṃ guhyaṃ yogināṃ kośasaṃnibham ।
हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३॥ haṃsasyākṛtivistāraṃ bhuktimuktiphalapradam ॥ 3॥
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । atha haṃsaparamahaṃsanirṇayaṃ vyākhyāsyāmaḥ ।
ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय । brahmacāriṇe śāntāya dāntāya gurubhaktāya ।
हंसहंसेति सदा ध्यायन्सर्वेषु देहेषु व्याप्य वर्तते ॥ haṃsahaṃseti sadā dhyāyansarveṣu deheṣu vyāpya vartate ॥
यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा मृत्युमत्येति । yathā hyagniḥ kāṣṭheṣu tileṣu tailamiva taṃ viditvā mṛtyumatyeti ।
गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठां त्रिः प्रदिक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन् gudamavaṣṭabhyādhārādvāyumutthāpyasvādhiṣṭhāṃ triḥ pradikṣiṇīkṛtya maṇipūrakaṃ ca gatvā anāhatamatikramya viśuddhau prāṇānnirudhyājñāmanudhyāyanbrahmarandhraṃ dhyāyan
त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन् । trimātro'hamityevaṃ sarvadā dhyāyan ।
अथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशं स वै ब्रह्म परमात्मेत्युच्यते ॥ १॥ atho nādamādhārādbrahmarandhraparyantaṃ śuddhasphaṭikasaṅkāśaṃ sa vai brahma paramātmetyucyate ॥ 1॥
अथ हंस ऋषिः । atha haṃsa ṛṣiḥ ।
अव्यक्ता गायत्री छन्दः । avyaktā gāyatrī chandaḥ ।
परमहंसो देवता । paramahaṃso devatā ।
अहमिति बीजम् । ahamiti bījam ।
स इति शक्तिः । sa iti śaktiḥ ।
सोऽहमिति कीलकम् । so'hamiti kīlakam ।
षट् सङ्ख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि भवन्ति । ṣaṭ saṅkhyayā ahorātrayorekaviṃśatisahasrāṇi ṣaṭ śatānyadhikāni bhavanti ।
सूर्याय सोमाय निरञ्जनाय निराभासाय तनु सूक्ष्मं प्रचोदयादिति अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः । sūryāya somāya nirañjanāya nirābhāsāya tanu sūkṣmaṃ pracodayāditi agnīṣomābhyāṃ vauṣaṭ hṛdayādyaṅganyāsakaranyāsau bhavataḥ ।
एवं कृत्वा हृदये अष्टदले हंसात्मानं ध्यायेत् । evaṃ kṛtvā hṛdaye aṣṭadale haṃsātmānaṃ dhyāyet ।
अग्नीषोमौ पक्षावोङ्कारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः । agnīṣomau pakṣāvoṅkāraḥ śiro bindustu netraṃ mukhaṃ rudro rudrāṇī caraṇau bāhū kālaścāgniścobhe pārśve bhavataḥ ।
पश्यत्यनागारश्च शिष्टोभयपार्श्वे भवतः । paśyatyanāgāraśca śiṣṭobhayapārśve bhavataḥ ।
एषोऽसौ परमहंसो भानुकोटिप्रतीकाशः । eṣo'sau paramahaṃso bhānukoṭipratīkāśaḥ ।
येनेदं व्याप्तम् । yenedaṃ vyāptam ।
तस्याष्टधा वृत्तिर्भवति । tasyāṣṭadhā vṛttirbhavati ।
पूर्वदले पुण्ये मतिः आग्नेये निद्रालस्यादयो भवन्ति याम्ये क्रूरे मतिः नैरृते पापे मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये pūrvadale puṇye matiḥ āgneye nidrālasyādayo bhavanti yāmye krūre matiḥ nairṛte pāpe manīṣā vāruṇyāṃ krīḍā vāyavye gamanādau buddhiḥ saumye
रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे जाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयं यदा हंसो नादे लीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते ।ए ratiprītiḥ īśāne dravyādānaṃ madhye vairāgyaṃ kesare jāgradavasthā karṇikāyāṃ svapnaṃ liṅge suṣuptiḥ padmatyāge turīyaṃ yadā haṃso nāde līno bhavati tadā turyātītamunmananamajapopasaṃhāramityabhidhīyate ।e
वं सर्वं हंसवशात्तस्मान्मनो हंसो विचार्यते । vaṃ sarvaṃ haṃsavaśāttasmānmano haṃso vicāryate ।
स एव जपकोट्या नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते । sa eva japakoṭyā nādamanubhavati evaṃ sarvaṃ haṃsavaśānnādo daśavidho jāyate ।
चिणीति प्रथमः । ciṇīti prathamaḥ ।
चिञ्चिणीति द्वितीयः । ciñciṇīti dvitīyaḥ ।
घण्टानादस्तृतीयः । ghaṇṭānādastṛtīyaḥ ।
शङ्खनादश्चतुर्थः । śaṅkhanādaścaturthaḥ ।
पञ्चमतन्त्रीनादः । pañcamatantrīnādaḥ ।
षष्ठस्तालनादः । ṣaṣṭhastālanādaḥ ।
सप्तमो वेणुनादः । saptamo veṇunādaḥ ।
अष्टमो मृदङ्गनादः । aṣṭamo mṛdaṅganādaḥ ।
नवमो भेरीनादः । navamo bherīnādaḥ ।
दशमो मेघनादः । daśamo meghanādaḥ ।
नवमं परित्यज्य दशममेवाभ्यसेत् । navamaṃ parityajya daśamamevābhyaset ।
प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् । prathame ciñciṇīgātraṃ dvitīye gātrabhañjanam ।
तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥ tṛtīye khedanaṃ yāti caturthe kampate śiraḥ ॥
पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् । pañcame sravate tālu ṣaṣṭhe'mṛtaniṣevaṇam ।
सप्तमे गूढविज्ञानं परा वाचा तथाष्टमे ॥ saptame gūḍhavijñānaṃ parā vācā tathāṣṭame ॥
अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् । adṛśyaṃ navame dehaṃ divyaṃ cakṣustathāmalam ।
दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ॥ daśame paramaṃ brahma bhavedbrahmātmasaṃnidhau ॥
तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥ tasminmano vilīyate manasi saṅkalpavikalpe dagdhe puṇyapāpe sadāśivaḥ śaktyātmā sarvatrāvasthitaḥ svayaṃjyotiḥ śuddho buddho nityo nirañjanaḥ śāntaḥ prakāśata iti ॥
इति वेदप्रवचनं वेदप्रवचनम् ॥ २॥ iti vedapravacanaṃ vedapravacanam ॥ 2॥
ॐ पूर्णमद इति शान्तिः ॥ oṃ pūrṇamada iti śāntiḥ ॥
इति हंसोपनिषत्समाप्ता ॥ iti haṃsopaniṣatsamāptā ॥
haṃsopaniṣat
हंसाख्योपनिषत्प्रोक्तनादालिर्यत्र विश्रमेत् । haṃsākhyopaniṣatproktanādāliryatra viśramet ।
तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥ tadādhāraṃ nirādhāraṃ brahmamātramahaṃ mahaḥ ॥
ॐ पूर्णमद इति शान्तिः ॥ oṃ pūrṇamada iti śāntiḥ ॥
गौतम उवाच । gautama uvāca ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । bhagavansarvadharmajña sarvaśāstraviśārada ।
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥ १॥ brahmavidyāprabodho hi kenopāyena jāyate ॥ 1॥
सनत्कुमार उवाच । sanatkumāra uvāca ।
विचार्य सर्ववेदेषु मतं ज्ञात्वा पिनाकिनः । vicārya sarvavedeṣu mataṃ jñātvā pinākinaḥ ।
पार्वत्या कथितं तत्त्वं शृणु गौतम तन्मम ॥ २॥ pārvatyā kathitaṃ tattvaṃ śaṛṇu gautama tanmama ॥ 2॥
अनाख्येयमिदं गुह्यं योगिनां कोशसंनिभम् । anākhyeyamidaṃ guhyaṃ yogināṃ kośasaṃnibham ।
हंसस्याकृतिविस्तारं भुक्तिमुक्तिफलप्रदम् ॥ ३॥ haṃsasyākṛtivistāraṃ bhuktimuktiphalapradam ॥ 3॥
अथ हंसपरमहंसनिर्णयं व्याख्यास्यामः । atha haṃsaparamahaṃsanirṇayaṃ vyākhyāsyāmaḥ ।
ब्रह्मचारिणे शान्ताय दान्ताय गुरुभक्ताय । brahmacāriṇe śāntāya dāntāya gurubhaktāya ।
हंसहंसेति सदा ध्यायन्सर्वेषु देहेषु व्याप्य वर्तते ॥ haṃsahaṃseti sadā dhyāyansarveṣu deheṣu vyāpya vartate ॥
यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा मृत्युमत्येति । yathā hyagniḥ kāṣṭheṣu tileṣu tailamiva taṃ viditvā mṛtyumatyeti ।
गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठां त्रिः प्रदिक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुध्यायन्ब्रह्मरन्ध्रं ध्यायन् gudamavaṣṭabhyādhārādvāyumutthāpyasvādhiṣṭhāṃ triḥ pradikṣiṇīkṛtya maṇipūrakaṃ ca gatvā anāhatamatikramya viśuddhau prāṇānnirudhyājñāmanudhyāyanbrahmarandhraṃ dhyāyan
त्रिमात्रोऽहमित्येवं सर्वदा ध्यायन् । trimātro'hamityevaṃ sarvadā dhyāyan ।
अथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशं स वै ब्रह्म परमात्मेत्युच्यते ॥ १॥ atho nādamādhārādbrahmarandhraparyantaṃ śuddhasphaṭikasaṅkāśaṃ sa vai brahma paramātmetyucyate ॥ 1॥
अथ हंस ऋषिः । atha haṃsa ṛṣiḥ ।
अव्यक्ता गायत्री छन्दः । avyaktā gāyatrī chandaḥ ।
परमहंसो देवता । paramahaṃso devatā ।
अहमिति बीजम् । ahamiti bījam ।
स इति शक्तिः । sa iti śaktiḥ ।
सोऽहमिति कीलकम् । so'hamiti kīlakam ।
षट् सङ्ख्यया अहोरात्रयोरेकविंशतिसहस्राणि षट् शतान्यधिकानि भवन्ति । ṣaṭ saṅkhyayā ahorātrayorekaviṃśatisahasrāṇi ṣaṭ śatānyadhikāni bhavanti ।
सूर्याय सोमाय निरञ्जनाय निराभासाय तनु सूक्ष्मं प्रचोदयादिति अग्नीषोमाभ्यां वौषट् हृदयाद्यङ्गन्यासकरन्यासौ भवतः । sūryāya somāya nirañjanāya nirābhāsāya tanu sūkṣmaṃ pracodayāditi agnīṣomābhyāṃ vauṣaṭ hṛdayādyaṅganyāsakaranyāsau bhavataḥ ।
एवं कृत्वा हृदये अष्टदले हंसात्मानं ध्यायेत् । evaṃ kṛtvā hṛdaye aṣṭadale haṃsātmānaṃ dhyāyet ।
अग्नीषोमौ पक्षावोङ्कारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः । agnīṣomau pakṣāvoṅkāraḥ śiro bindustu netraṃ mukhaṃ rudro rudrāṇī caraṇau bāhū kālaścāgniścobhe pārśve bhavataḥ ।
पश्यत्यनागारश्च शिष्टोभयपार्श्वे भवतः । paśyatyanāgāraśca śiṣṭobhayapārśve bhavataḥ ।
एषोऽसौ परमहंसो भानुकोटिप्रतीकाशः । eṣo'sau paramahaṃso bhānukoṭipratīkāśaḥ ।
येनेदं व्याप्तम् । yenedaṃ vyāptam ।
तस्याष्टधा वृत्तिर्भवति । tasyāṣṭadhā vṛttirbhavati ।
पूर्वदले पुण्ये मतिः आग्नेये निद्रालस्यादयो भवन्ति याम्ये क्रूरे मतिः नैरृते पापे मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये pūrvadale puṇye matiḥ āgneye nidrālasyādayo bhavanti yāmye krūre matiḥ nairṛte pāpe manīṣā vāruṇyāṃ krīḍā vāyavye gamanādau buddhiḥ saumye
रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे जाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयं यदा हंसो नादे लीनो भवति तदा तुर्यातीतमुन्मननमजपोपसंहारमित्यभिधीयते ।ए ratiprītiḥ īśāne dravyādānaṃ madhye vairāgyaṃ kesare jāgradavasthā karṇikāyāṃ svapnaṃ liṅge suṣuptiḥ padmatyāge turīyaṃ yadā haṃso nāde līno bhavati tadā turyātītamunmananamajapopasaṃhāramityabhidhīyate ।e
वं सर्वं हंसवशात्तस्मान्मनो हंसो विचार्यते । vaṃ sarvaṃ haṃsavaśāttasmānmano haṃso vicāryate ।
स एव जपकोट्या नादमनुभवति एवं सर्वं हंसवशान्नादो दशविधो जायते । sa eva japakoṭyā nādamanubhavati evaṃ sarvaṃ haṃsavaśānnādo daśavidho jāyate ।
चिणीति प्रथमः । ciṇīti prathamaḥ ।
चिञ्चिणीति द्वितीयः । ciñciṇīti dvitīyaḥ ।
घण्टानादस्तृतीयः । ghaṇṭānādastṛtīyaḥ ।
शङ्खनादश्चतुर्थः । śaṅkhanādaścaturthaḥ ।
पञ्चमतन्त्रीनादः । pañcamatantrīnādaḥ ।
षष्ठस्तालनादः । ṣaṣṭhastālanādaḥ ।
सप्तमो वेणुनादः । saptamo veṇunādaḥ ।
अष्टमो मृदङ्गनादः । aṣṭamo mṛdaṅganādaḥ ।
नवमो भेरीनादः । navamo bherīnādaḥ ।
दशमो मेघनादः । daśamo meghanādaḥ ।
नवमं परित्यज्य दशममेवाभ्यसेत् । navamaṃ parityajya daśamamevābhyaset ।
प्रथमे चिञ्चिणीगात्रं द्वितीये गात्रभञ्जनम् । prathame ciñciṇīgātraṃ dvitīye gātrabhañjanam ।
तृतीये खेदनं याति चतुर्थे कम्पते शिरः ॥ tṛtīye khedanaṃ yāti caturthe kampate śiraḥ ॥
पञ्चमे स्रवते तालु षष्ठेऽमृतनिषेवणम् । pañcame sravate tālu ṣaṣṭhe'mṛtaniṣevaṇam ।
सप्तमे गूढविज्ञानं परा वाचा तथाष्टमे ॥ saptame gūḍhavijñānaṃ parā vācā tathāṣṭame ॥
अदृश्यं नवमे देहं दिव्यं चक्षुस्तथामलम् । adṛśyaṃ navame dehaṃ divyaṃ cakṣustathāmalam ।
दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ॥ daśame paramaṃ brahma bhavedbrahmātmasaṃnidhau ॥
तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयंज्योतिः शुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥ tasminmano vilīyate manasi saṅkalpavikalpe dagdhe puṇyapāpe sadāśivaḥ śaktyātmā sarvatrāvasthitaḥ svayaṃjyotiḥ śuddho buddho nityo nirañjanaḥ śāntaḥ prakāśata iti ॥
इति वेदप्रवचनं वेदप्रवचनम् ॥ २॥ iti vedapravacanaṃ vedapravacanam ॥ 2॥
ॐ पूर्णमद इति शान्तिः ॥ oṃ pūrṇamada iti śāntiḥ ॥
इति हंसोपनिषत्समाप्ता ॥ iti haṃsopaniṣatsamāptā ॥
Нет комментариев