Гарбха упанишада
गर्भोपनिषत्
garbhopaniṣat
यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् । yadgarbhopaniṣadvedyaṃ garbhasya svātmabodhakam ।
शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥ śarīrāpahnavātsiddhaṃ svamātraṃ kalaye harim ॥
ॐ सहनाववत्विति शान्तिः ॥ oṃ sahanāvavatviti śāntiḥ ॥
ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । oṃ pañcātmakaṃ pañcasu vartamānaṃ ṣaḍāśrayaṃ ṣaḍguṇayogayuktam ।
तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरं भवति ॥ tatsaptadhātu trimalaṃ dviyoni caturvidhāhāramayaṃ śarīraṃ bhavati ॥
पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजोवायुराकाशमिति । pañcātmakamiti kasmāt pṛthivyāpastejovāyurākāśamiti ।
अस्मिन्पञ्चात्मके शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् । asminpañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kimākāśam ।
तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णं तत्तेजो यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥ tatra yatkaṭhinaṃ sā pṛthivī yaddravaṃ tā āpo yaduṣṇaṃ tattejo yatsañcarati sa vāyuḥ yatsuṣiraṃ tadākāśamityucyate ॥
तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर्गमने आकाशमवकाशप्रदाने । tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyurgamane ākāśamavakāśapradāne ।
पृथक् श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने नासिकाऽऽघ्राणे उपस्थश्चानन्दनेऽपानमुत्सर्गे बुद्ध्या बुद्ध्यति मनसा सङ्कल्पयति वाचा वदति । pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā''ghrāṇe upasthaścānandane'pānamutsarge buddhyā buddhyati manasā saṅkalpayati vācā vadati ।
षडाश्रयमिति कस्मात् मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते । ṣaḍāśrayamiti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasānvindate ।
षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति । ṣaḍjarṣabhagāndhāramadhyamapañcamadhaivataniṣādāśceti ।
इष्टानिष्टशब्दसंज्ञाः प्रतिविधाः सप्तविधा भवन्ति ॥१॥ iṣṭāniṣṭaśabdasaṃjñāḥ pratividhāḥ saptavidhā bhavanti ॥1॥
प्रणिधानाद्दशविधा भवन्ति शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति । praṇidhānāddaśavidhā bhavanti śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti ।
सप्तधातुमिति कस्मात् यदा देवदत्तस्य द्रव्यादिविषया जायन्ते ॥ saptadhātumiti kasmāt yadā devadattasya dravyādiviṣayā jāyante ॥
परस्परं सौम्यगुणत्वात् षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः स्नावा स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं शुक्रशोणितसंयोगादावर्तते गर्भो हृदि व्यवस्थां नयति । parasparaṃ saumyaguṇatvāt ṣaḍvidho raso rasācchoṇitaṃ śoṇitānmāṃsaṃ māṃsānmedo medasaḥ snāvā snāvno'sthīnyasthibhyo majjā majjñaḥ śukraṃ śukraśoṇitasaṃyogādāvartate garbho hṛdi vyavasthāṃ nayati ।
हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥२॥ hṛdaye'ntarāgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyusthāne hṛdayaṃ prājāpatyātkramāt ॥2॥
ऋतुकाले सम्प्रयोगादेकरात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण पिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः सम्पद्यते मासत्रयेण पादप्रवेशो भवति । ṛtukāle samprayogādekarātroṣitaṃ kalilaṃ bhavati saptarātroṣitaṃ budbudaṃ bhavati ardhamāsābhyantareṇa piṇḍo bhavati māsābhyantareṇa kaṭhino bhavati māsadvayena śiraḥ sampadyate māsatrayeṇa pādapraveśo bhavati ।
अथ चतुर्थे मासे जठरकटिप्रदेशो भवति । atha caturthe māse jaṭharakaṭipradeśo bhavati ।
पञ्चमे मासे पृष्ठवंशो भवति । pañcame māse pṛṣṭhavaṃśo bhavati ।
षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति । ṣaṣṭhe māse mukhanāsikākṣiśrotrāṇi bhavanti ।
सप्तमे मासे जीवेन संयुक्तो भवति । saptame māse jīvena saṃyukto bhavati ।
अष्टमे मासे सर्वसम्पूर्णो भवति । aṣṭame māse sarvasampūrṇo bhavati ।
पितू रेतोऽतिरिक्तात् पुरुषो भवति । pitū reto'tiriktāt puruṣo bhavati ।
मातुः रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्यत्वान्नपुंसको भवति । mātuḥ reto'tiriktātstriyo bhavantyubhayorbījatulyatvānnapuṃsako bhavati ।
व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति । vyākulitamanaso'ndhāḥ khañjāḥ kubjā vāmanā bhavanti ।
अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा तनुः स्यात्ततो युग्माः प्रजायन्ते ॥ anyonyavāyuparipīḍitaśukradvaidhyāddvidhā tanuḥ syāttato yugmāḥ prajāyante ॥
पञ्चात्मकः समर्थः पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात् अक्षरमोङ्कारं चिन्तयति । pañcātmakaḥ samarthaḥ pañcātmakatejaseddharasaśca samyagjñānāt dhyānāt akṣaramoṅkāraṃ cintayati ।
तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैवे देहिनाम् । tadetadekākṣaraṃ jñātvā'ṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaive dehinām ।
अथ मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते । atha mātrā'śitapītanāḍīsūtragatena prāṇa āpyāyate ।
अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्म विभाति शुभाशुभं च कर्म विन्दति ॥३॥ atha navame māsi sarvalakṣaṇasampūrṇo bhavati pūrvajātīḥ smarati kṛtākṛtaṃ ca karma vibhāti śubhāśubhaṃ ca karma vindati ॥3॥
नानायोनिसहस्राणि दृष्ट्वा चैव ततो मया । nānāyonisahasrāṇi dṛṣṭvā caiva tato mayā ।
आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ āhārā vividhā bhuktāḥ pītāśca vividhāḥ stanāḥ ॥
जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । jātasyaiva mṛtasyaiva janma caiva punaḥ punaḥ ।
अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् ॥ aho duḥkhodadhau magnaḥ na paśyāmi pratikriyām ॥
यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । yanmayā parijanasyārthe kṛtaṃ karma śubhāśubham ।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥ ekākī tena dahyāmi gatāste phalabhoginaḥ ॥
यदि योन्यां प्रमुञ्चामि सांख्यं योगं समाश्रये । yadi yonyāṃ pramuñcāmi sāṃkhyaṃ yogaṃ samāśraye ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ aśubhakṣayakartāraṃ phalamuktipradāyakam ॥
यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् । yadi yonyāṃ pramuñcāmi taṃ prapadye maheśvaram ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ aśubhakṣayakartāraṃ phalamuktipradāyakam ॥
यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् । yadi yonyāṃ pramuñcāmi taṃ prapadye bhagavantaṃ nārāyaṇaṃ devam ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् । aśubhakṣayakartāraṃ phalamuktipradāyakam ।
यदि योन्यां प्रमुञ्चामि ध्याये ब्रह्म सनातनम् ॥ yadi yonyāṃ pramuñcāmi dhyāye brahma sanātanam ॥
अथ जन्तुः स्त्रीयोनिशतं योनिद्वारि सम्प्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणं न च कर्म शुभाशुभम् ॥४॥ atha jantuḥ strīyoniśataṃ yonidvāri samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātrastu vaiṣṇavena vāyunā saṃspṛśyate tadā na smarati janmamaraṇaṃ na ca karma śubhāśubham ॥4॥
शरीरमिति कस्मात् साक्षादग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति । śarīramiti kasmāt sākṣādagnayo hyatra śriyante jñānāgnirdarśanāgniḥ koṣṭhāgniriti ।
तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं पचतीति । tatra koṣṭhāgnirnāmāśitapītalehyacoṣyaṃ pacatīti ।
दर्शनाग्नी रूपादीनां दर्शनं करोति । darśanāgnī rūpādīnāṃ darśanaṃ karoti ।
ज्ञानाग्निः शुभाशुभं च कर्म विन्दति । jñānāgniḥ śubhāśubhaṃ ca karma vindati ।
तत्र त्रीणि स्थानानि भवन्ति हृदये दक्षिणाग्निरुदरे गार्हपत्यं मुखमाहवनीयमात्मा यजमानो बुद्धिं पत्नीं निधाय मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः चतुष्कपालं शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं सप्त शिरासतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं tatra trīṇi sthānāni bhavanti hṛdaye dakṣiṇāgnirudare gārhapatyaṃ mukhamāhavanīyamātmā yajamāno buddhiṃ patnīṃ nidhāya mano brahmā lobhādayaḥ paśavo dhṛtirdīkṣā santoṣaśca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhā mukhamantarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantoṣṭhapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ sandhiśataṃ sanavakaṃ snāyuśataṃ sapta śirāsatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiścārdhacatasro romāṇi koṭyo hṛdayaṃ palānyaṣṭau dvādaśa palāni jihvā pittaprasthaṃ kaphasyāḍhakaṃ śuklaṃ kuḍavaṃ medaḥ prasthau dvāvaniyataṃ
मूत्रपुरीषमाहारपरिमाणात् । mūtrapurīṣamāhāraparimāṇāt ।
पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥ paippalādaṃ mokṣaśāstraṃ parisamāptaṃ paippalādaṃ mokṣaśāstraṃ parisamāptamiti ॥
ॐ oṃ
सह नाववत्विति शान्तिः ॥ saha nāvavatviti śāntiḥ ॥
इति गर्भोपनिषत्समाप्ता ॥ iti garbhopaniṣatsamāptā ॥
garbhopaniṣat
यद्गर्भोपनिषद्वेद्यं गर्भस्य स्वात्मबोधकम् । yadgarbhopaniṣadvedyaṃ garbhasya svātmabodhakam ।
शरीरापह्नवात्सिद्धं स्वमात्रं कलये हरिम् ॥ śarīrāpahnavātsiddhaṃ svamātraṃ kalaye harim ॥
ॐ सहनाववत्विति शान्तिः ॥ oṃ sahanāvavatviti śāntiḥ ॥
ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । oṃ pañcātmakaṃ pañcasu vartamānaṃ ṣaḍāśrayaṃ ṣaḍguṇayogayuktam ।
तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरं भवति ॥ tatsaptadhātu trimalaṃ dviyoni caturvidhāhāramayaṃ śarīraṃ bhavati ॥
पञ्चात्मकमिति कस्मात् पृथिव्यापस्तेजोवायुराकाशमिति । pañcātmakamiti kasmāt pṛthivyāpastejovāyurākāśamiti ।
अस्मिन्पञ्चात्मके शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् । asminpañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kimākāśam ।
तत्र यत्कठिनं सा पृथिवी यद्द्रवं ता आपो यदुष्णं तत्तेजो यत्सञ्चरति स वायुः यत्सुषिरं तदाकाशमित्युच्यते ॥ tatra yatkaṭhinaṃ sā pṛthivī yaddravaṃ tā āpo yaduṣṇaṃ tattejo yatsañcarati sa vāyuḥ yatsuṣiraṃ tadākāśamityucyate ॥
तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर्गमने आकाशमवकाशप्रदाने । tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyurgamane ākāśamavakāśapradāne ।
पृथक् श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने नासिकाऽऽघ्राणे उपस्थश्चानन्दनेऽपानमुत्सर्गे बुद्ध्या बुद्ध्यति मनसा सङ्कल्पयति वाचा वदति । pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā''ghrāṇe upasthaścānandane'pānamutsarge buddhyā buddhyati manasā saṅkalpayati vācā vadati ।
षडाश्रयमिति कस्मात् मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते । ṣaḍāśrayamiti kasmāt madhurāmlalavaṇatiktakaṭukaṣāyarasānvindate ।
षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादाश्चेति । ṣaḍjarṣabhagāndhāramadhyamapañcamadhaivataniṣādāśceti ।
इष्टानिष्टशब्दसंज्ञाः प्रतिविधाः सप्तविधा भवन्ति ॥१॥ iṣṭāniṣṭaśabdasaṃjñāḥ pratividhāḥ saptavidhā bhavanti ॥1॥
प्रणिधानाद्दशविधा भवन्ति शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति । praṇidhānāddaśavidhā bhavanti śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti ।
सप्तधातुमिति कस्मात् यदा देवदत्तस्य द्रव्यादिविषया जायन्ते ॥ saptadhātumiti kasmāt yadā devadattasya dravyādiviṣayā jāyante ॥
परस्परं सौम्यगुणत्वात् षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः स्नावा स्नाव्नोऽस्थीन्यस्थिभ्यो मज्जा मज्ज्ञः शुक्रं शुक्रशोणितसंयोगादावर्तते गर्भो हृदि व्यवस्थां नयति । parasparaṃ saumyaguṇatvāt ṣaḍvidho raso rasācchoṇitaṃ śoṇitānmāṃsaṃ māṃsānmedo medasaḥ snāvā snāvno'sthīnyasthibhyo majjā majjñaḥ śukraṃ śukraśoṇitasaṃyogādāvartate garbho hṛdi vyavasthāṃ nayati ।
हृदयेऽन्तराग्निः अग्निस्थाने पित्तं पित्तस्थाने वायुः वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥२॥ hṛdaye'ntarāgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyusthāne hṛdayaṃ prājāpatyātkramāt ॥2॥
ऋतुकाले सम्प्रयोगादेकरात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवति अर्धमासाभ्यन्तरेण पिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः सम्पद्यते मासत्रयेण पादप्रवेशो भवति । ṛtukāle samprayogādekarātroṣitaṃ kalilaṃ bhavati saptarātroṣitaṃ budbudaṃ bhavati ardhamāsābhyantareṇa piṇḍo bhavati māsābhyantareṇa kaṭhino bhavati māsadvayena śiraḥ sampadyate māsatrayeṇa pādapraveśo bhavati ।
अथ चतुर्थे मासे जठरकटिप्रदेशो भवति । atha caturthe māse jaṭharakaṭipradeśo bhavati ।
पञ्चमे मासे पृष्ठवंशो भवति । pañcame māse pṛṣṭhavaṃśo bhavati ।
षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति । ṣaṣṭhe māse mukhanāsikākṣiśrotrāṇi bhavanti ।
सप्तमे मासे जीवेन संयुक्तो भवति । saptame māse jīvena saṃyukto bhavati ।
अष्टमे मासे सर्वसम्पूर्णो भवति । aṣṭame māse sarvasampūrṇo bhavati ।
पितू रेतोऽतिरिक्तात् पुरुषो भवति । pitū reto'tiriktāt puruṣo bhavati ।
मातुः रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्यत्वान्नपुंसको भवति । mātuḥ reto'tiriktātstriyo bhavantyubhayorbījatulyatvānnapuṃsako bhavati ।
व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति । vyākulitamanaso'ndhāḥ khañjāḥ kubjā vāmanā bhavanti ।
अन्योन्यवायुपरिपीडितशुक्रद्वैध्याद्द्विधा तनुः स्यात्ततो युग्माः प्रजायन्ते ॥ anyonyavāyuparipīḍitaśukradvaidhyāddvidhā tanuḥ syāttato yugmāḥ prajāyante ॥
पञ्चात्मकः समर्थः पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात् अक्षरमोङ्कारं चिन्तयति । pañcātmakaḥ samarthaḥ pañcātmakatejaseddharasaśca samyagjñānāt dhyānāt akṣaramoṅkāraṃ cintayati ।
तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैवे देहिनाम् । tadetadekākṣaraṃ jñātvā'ṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaive dehinām ।
अथ मात्राऽशितपीतनाडीसूत्रगतेन प्राण आप्यायते । atha mātrā'śitapītanāḍīsūtragatena prāṇa āpyāyate ।
अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्म विभाति शुभाशुभं च कर्म विन्दति ॥३॥ atha navame māsi sarvalakṣaṇasampūrṇo bhavati pūrvajātīḥ smarati kṛtākṛtaṃ ca karma vibhāti śubhāśubhaṃ ca karma vindati ॥3॥
नानायोनिसहस्राणि दृष्ट्वा चैव ततो मया । nānāyonisahasrāṇi dṛṣṭvā caiva tato mayā ।
आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ āhārā vividhā bhuktāḥ pītāśca vividhāḥ stanāḥ ॥
जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । jātasyaiva mṛtasyaiva janma caiva punaḥ punaḥ ।
अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् ॥ aho duḥkhodadhau magnaḥ na paśyāmi pratikriyām ॥
यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । yanmayā parijanasyārthe kṛtaṃ karma śubhāśubham ।
एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥ ekākī tena dahyāmi gatāste phalabhoginaḥ ॥
यदि योन्यां प्रमुञ्चामि सांख्यं योगं समाश्रये । yadi yonyāṃ pramuñcāmi sāṃkhyaṃ yogaṃ samāśraye ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ aśubhakṣayakartāraṃ phalamuktipradāyakam ॥
यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् । yadi yonyāṃ pramuñcāmi taṃ prapadye maheśvaram ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ aśubhakṣayakartāraṃ phalamuktipradāyakam ॥
यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् । yadi yonyāṃ pramuñcāmi taṃ prapadye bhagavantaṃ nārāyaṇaṃ devam ।
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् । aśubhakṣayakartāraṃ phalamuktipradāyakam ।
यदि योन्यां प्रमुञ्चामि ध्याये ब्रह्म सनातनम् ॥ yadi yonyāṃ pramuñcāmi dhyāye brahma sanātanam ॥
अथ जन्तुः स्त्रीयोनिशतं योनिद्वारि सम्प्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणं न च कर्म शुभाशुभम् ॥४॥ atha jantuḥ strīyoniśataṃ yonidvāri samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātrastu vaiṣṇavena vāyunā saṃspṛśyate tadā na smarati janmamaraṇaṃ na ca karma śubhāśubham ॥4॥
शरीरमिति कस्मात् साक्षादग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति । śarīramiti kasmāt sākṣādagnayo hyatra śriyante jñānāgnirdarśanāgniḥ koṣṭhāgniriti ।
तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं पचतीति । tatra koṣṭhāgnirnāmāśitapītalehyacoṣyaṃ pacatīti ।
दर्शनाग्नी रूपादीनां दर्शनं करोति । darśanāgnī rūpādīnāṃ darśanaṃ karoti ।
ज्ञानाग्निः शुभाशुभं च कर्म विन्दति । jñānāgniḥ śubhāśubhaṃ ca karma vindati ।
तत्र त्रीणि स्थानानि भवन्ति हृदये दक्षिणाग्निरुदरे गार्हपत्यं मुखमाहवनीयमात्मा यजमानो बुद्धिं पत्नीं निधाय मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः चतुष्कपालं शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं सप्त शिरासतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं tatra trīṇi sthānāni bhavanti hṛdaye dakṣiṇāgnirudare gārhapatyaṃ mukhamāhavanīyamātmā yajamāno buddhiṃ patnīṃ nidhāya mano brahmā lobhādayaḥ paśavo dhṛtirdīkṣā santoṣaśca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhā mukhamantarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantoṣṭhapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ sandhiśataṃ sanavakaṃ snāyuśataṃ sapta śirāsatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiścārdhacatasro romāṇi koṭyo hṛdayaṃ palānyaṣṭau dvādaśa palāni jihvā pittaprasthaṃ kaphasyāḍhakaṃ śuklaṃ kuḍavaṃ medaḥ prasthau dvāvaniyataṃ
मूत्रपुरीषमाहारपरिमाणात् । mūtrapurīṣamāhāraparimāṇāt ।
पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥ paippalādaṃ mokṣaśāstraṃ parisamāptaṃ paippalādaṃ mokṣaśāstraṃ parisamāptamiti ॥
ॐ oṃ
सह नाववत्विति शान्तिः ॥ saha nāvavatviti śāntiḥ ॥
इति गर्भोपनिषत्समाप्ता ॥ iti garbhopaniṣatsamāptā ॥
Комментарии: Гарбха упанишада