Эка-акшара упанишада
एकाक्षरोपनिषत्
ekākṣaropaniṣat
एकाक्षरपदारूढं सर्वात्मकमखण्डितम् । ekākṣarapadārūḍhaṃ sarvātmakamakhaṇḍitam ।
सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ sarvavarjitacinmātraṃ tripānnārāyaṇaṃ bhaje ॥
ॐ सह नाववतु सह नौ भुनक्तु । oṃ saha nāvavatu saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ । hariḥ oṃ ।
एकाक्षरं त्वक्षरेऽत्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः । ekākṣaraṃ tvakṣare'trāsti some suṣumnāyāṃ ceha dṛḍhī sa ekaḥ ।
त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥१॥ tvaṃ viśvabhūrbhūtapatiḥ purāṇaḥ parjanya eko bhuvanasya goptā ॥1॥
विश्वे निमग्नपदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः । viśve nimagnapadavīḥ kavīnāṃ tvaṃ jātavedo bhuvanasya nāthaḥ ।
अजातमग्रे स हिरण्यरेता यज्ञैस्त्वमेवैकविभुः पुराणः ॥२॥ ajātamagre sa hiraṇyaretā yajñaistvamevaikavibhuḥ purāṇaḥ ॥2॥
प्राणः प्रसूतिर्भुवनस्य योनिर्व्याप्तं त्वया एकपदेन विश्वम् । prāṇaḥ prasūtirbhuvanasya yonirvyāptaṃ tvayā ekapadena viśvam ।
त्वं विश्वभूर्योनिपारः स्वगर्भे कुमार एको विशिखः सुधन्वा ॥३॥ tvaṃ viśvabhūryonipāraḥ svagarbhe kumāra eko viśikhaḥ sudhanvā ॥3॥
वितत्य बाणं तरुणार्कवर्णं व्योमान्तरे भासि हिरण्यगर्भः । vitatya bāṇaṃ taruṇārkavarṇaṃ vyomāntare bhāsi hiraṇyagarbhaḥ ।
भासा त्वया व्योम्नि कृतः सुतार्क्ष्यस्तवं वै कुमारस्त्वमरिष्टनेमिः ॥४॥ bhāsā tvayā vyomni kṛtaḥ sutārkṣyastavaṃ vai kumārastvamariṣṭanemiḥ ॥4॥
त्वं वज्रभृद्भूतपतिस्त्वमेव । tvaṃ vajrabhṛdbhūtapatistvameva ।
कामः प्रजानां निहितोऽसि सोमे । kāmaḥ prajānāṃ nihito'si some ।
स्वाहा स्वधा यच्च वषट् करोति रुद्रः पशूनां गुहया निमग्नः ॥५॥ svāhā svadhā yacca vaṣaṭ karoti rudraḥ paśūnāṃ guhayā nimagnaḥ ॥5॥
धाता विधाता पवनः सुपर्णो विष्णुर्वराहो रजनी रहश्च । dhātā vidhātā pavanaḥ suparṇo viṣṇurvarāho rajanī rahaśca ।
भूतं भविष्यत्प्रभवः क्रियाश्च । bhūtaṃ bhaviṣyatprabhavaḥ kriyāśca ।
कालः क्रमस्त्वं परमाक्षरं च ॥६॥ kālaḥ kramastvaṃ paramākṣaraṃ ca ॥6॥
ऋचो यजूंशि प्रसवन्ति वक्त्रात्सामानि सम्राड्वसुवन्तरिक्षम् । ṛco yajūṃśi prasavanti vaktrātsāmāni samrāḍvasuvantarikṣam ।
त्वं यज्ञनेता हुतभुग्विभुश्च रुद्रास्तथ दैत्यगणा वसुश्च ॥७॥ tvaṃ yajñanetā hutabhugvibhuśca rudrāstatha daityagaṇā vasuśca ॥7॥
स एष देवोऽम्बरगश्च चक्रे अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः । sa eṣa devo'mbaragaśca cakre anye'bhyadhiṣṭheta tamo nirundhyaḥ ।
हिरण्मयं यस्य विभाति सर्वं व्योमान्तरे रश्मिमिवांशुनाभिः ॥८॥ hiraṇmayaṃ yasya vibhāti sarvaṃ vyomāntare raśmimivāṃśunābhiḥ ॥8॥
स सर्ववेत्ता भुवनस्य गोप्ता ताभिः प्रजानां निहिता जनानाम् । sa sarvavettā bhuvanasya goptā tābhiḥ prajānāṃ nihitā janānām ।
प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिश्छन्दमयो विगर्भः ॥९॥ protā tvamotā vicitiḥ kramāṇāṃ prajāpatiśchandamayo vigarbhaḥ ॥9॥
सामैश्चिदन्तो विरजश्च बाहूं हिरण्मयं वेदविदां वरिष्ठम् । sāmaiścidanto virajaśca bāhūṃ hiraṇmayaṃ vedavidāṃ variṣṭham ।
यमध्वरे ब्रह्मविदः स्तुवन्ति सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥१०॥ yamadhvare brahmavidaḥ stuvanti sāmairyajurbhiḥ kratubhistvameva ॥10॥
त्वं स्त्री पुमांस्त्वं च कुमार एकस्त्वं वै कुमारी ह्यथ भूस्त्वमेव । tvaṃ strī pumāṃstvaṃ ca kumāra ekastvaṃ vai kumārī hyatha bhūstvameva ।
त्वमेव धाता वरुणश्च राजा त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥११॥ tvameva dhātā varuṇaśca rājā tvaṃ vatsaro'gnyaryama eva sarvam ॥11॥
मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम् । mitraḥ suparṇaścandra indro rudrastvaṣṭā viṣṇuḥ savitā gopatistvam ।
त्वं विष्णुर्भूतानि तु त्रासि दैत्यांस्त्वयावृतं जगदुद्भवगर्भः ॥१२॥ tvaṃ viṣṇurbhūtāni tu trāsi daityāṃstvayāvṛtaṃ jagadudbhavagarbhaḥ ॥12॥
त्वं भूर्भुवः स्वस्त्वं हि स्वयंभूरथ विश्वतोमुखः । tvaṃ bhūrbhuvaḥ svastvaṃ hi svayaṃbhūratha viśvatomukhaḥ ।
य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥१३॥ ya evaṃ nityaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ sarvabhūtaṃ hiraṇmayam ॥13॥
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठतीत्युपनिषत् ॥ hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimānbuddhimatītya tiṣṭhatītyupaniṣat ॥
ॐ सह नाववतु सह नौ भुनक्तु । oṃ saha nāvavatu saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इत्येकाक्षरोपनिषत्समाप्ता ॥ ityekākṣaropaniṣatsamāptā ॥
ekākṣaropaniṣat
एकाक्षरपदारूढं सर्वात्मकमखण्डितम् । ekākṣarapadārūḍhaṃ sarvātmakamakhaṇḍitam ।
सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥ sarvavarjitacinmātraṃ tripānnārāyaṇaṃ bhaje ॥
ॐ सह नाववतु सह नौ भुनक्तु । oṃ saha nāvavatu saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ । hariḥ oṃ ।
एकाक्षरं त्वक्षरेऽत्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः । ekākṣaraṃ tvakṣare'trāsti some suṣumnāyāṃ ceha dṛḍhī sa ekaḥ ।
त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥१॥ tvaṃ viśvabhūrbhūtapatiḥ purāṇaḥ parjanya eko bhuvanasya goptā ॥1॥
विश्वे निमग्नपदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः । viśve nimagnapadavīḥ kavīnāṃ tvaṃ jātavedo bhuvanasya nāthaḥ ।
अजातमग्रे स हिरण्यरेता यज्ञैस्त्वमेवैकविभुः पुराणः ॥२॥ ajātamagre sa hiraṇyaretā yajñaistvamevaikavibhuḥ purāṇaḥ ॥2॥
प्राणः प्रसूतिर्भुवनस्य योनिर्व्याप्तं त्वया एकपदेन विश्वम् । prāṇaḥ prasūtirbhuvanasya yonirvyāptaṃ tvayā ekapadena viśvam ।
त्वं विश्वभूर्योनिपारः स्वगर्भे कुमार एको विशिखः सुधन्वा ॥३॥ tvaṃ viśvabhūryonipāraḥ svagarbhe kumāra eko viśikhaḥ sudhanvā ॥3॥
वितत्य बाणं तरुणार्कवर्णं व्योमान्तरे भासि हिरण्यगर्भः । vitatya bāṇaṃ taruṇārkavarṇaṃ vyomāntare bhāsi hiraṇyagarbhaḥ ।
भासा त्वया व्योम्नि कृतः सुतार्क्ष्यस्तवं वै कुमारस्त्वमरिष्टनेमिः ॥४॥ bhāsā tvayā vyomni kṛtaḥ sutārkṣyastavaṃ vai kumārastvamariṣṭanemiḥ ॥4॥
त्वं वज्रभृद्भूतपतिस्त्वमेव । tvaṃ vajrabhṛdbhūtapatistvameva ।
कामः प्रजानां निहितोऽसि सोमे । kāmaḥ prajānāṃ nihito'si some ।
स्वाहा स्वधा यच्च वषट् करोति रुद्रः पशूनां गुहया निमग्नः ॥५॥ svāhā svadhā yacca vaṣaṭ karoti rudraḥ paśūnāṃ guhayā nimagnaḥ ॥5॥
धाता विधाता पवनः सुपर्णो विष्णुर्वराहो रजनी रहश्च । dhātā vidhātā pavanaḥ suparṇo viṣṇurvarāho rajanī rahaśca ।
भूतं भविष्यत्प्रभवः क्रियाश्च । bhūtaṃ bhaviṣyatprabhavaḥ kriyāśca ।
कालः क्रमस्त्वं परमाक्षरं च ॥६॥ kālaḥ kramastvaṃ paramākṣaraṃ ca ॥6॥
ऋचो यजूंशि प्रसवन्ति वक्त्रात्सामानि सम्राड्वसुवन्तरिक्षम् । ṛco yajūṃśi prasavanti vaktrātsāmāni samrāḍvasuvantarikṣam ।
त्वं यज्ञनेता हुतभुग्विभुश्च रुद्रास्तथ दैत्यगणा वसुश्च ॥७॥ tvaṃ yajñanetā hutabhugvibhuśca rudrāstatha daityagaṇā vasuśca ॥7॥
स एष देवोऽम्बरगश्च चक्रे अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः । sa eṣa devo'mbaragaśca cakre anye'bhyadhiṣṭheta tamo nirundhyaḥ ।
हिरण्मयं यस्य विभाति सर्वं व्योमान्तरे रश्मिमिवांशुनाभिः ॥८॥ hiraṇmayaṃ yasya vibhāti sarvaṃ vyomāntare raśmimivāṃśunābhiḥ ॥8॥
स सर्ववेत्ता भुवनस्य गोप्ता ताभिः प्रजानां निहिता जनानाम् । sa sarvavettā bhuvanasya goptā tābhiḥ prajānāṃ nihitā janānām ।
प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिश्छन्दमयो विगर्भः ॥९॥ protā tvamotā vicitiḥ kramāṇāṃ prajāpatiśchandamayo vigarbhaḥ ॥9॥
सामैश्चिदन्तो विरजश्च बाहूं हिरण्मयं वेदविदां वरिष्ठम् । sāmaiścidanto virajaśca bāhūṃ hiraṇmayaṃ vedavidāṃ variṣṭham ।
यमध्वरे ब्रह्मविदः स्तुवन्ति सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥१०॥ yamadhvare brahmavidaḥ stuvanti sāmairyajurbhiḥ kratubhistvameva ॥10॥
त्वं स्त्री पुमांस्त्वं च कुमार एकस्त्वं वै कुमारी ह्यथ भूस्त्वमेव । tvaṃ strī pumāṃstvaṃ ca kumāra ekastvaṃ vai kumārī hyatha bhūstvameva ।
त्वमेव धाता वरुणश्च राजा त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥११॥ tvameva dhātā varuṇaśca rājā tvaṃ vatsaro'gnyaryama eva sarvam ॥11॥
मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्रस्त्वष्टा विष्णुः सविता गोपतिस्त्वम् । mitraḥ suparṇaścandra indro rudrastvaṣṭā viṣṇuḥ savitā gopatistvam ।
त्वं विष्णुर्भूतानि तु त्रासि दैत्यांस्त्वयावृतं जगदुद्भवगर्भः ॥१२॥ tvaṃ viṣṇurbhūtāni tu trāsi daityāṃstvayāvṛtaṃ jagadudbhavagarbhaḥ ॥12॥
त्वं भूर्भुवः स्वस्त्वं हि स्वयंभूरथ विश्वतोमुखः । tvaṃ bhūrbhuvaḥ svastvaṃ hi svayaṃbhūratha viśvatomukhaḥ ।
य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥१३॥ ya evaṃ nityaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ sarvabhūtaṃ hiraṇmayam ॥13॥
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठतीत्युपनिषत् ॥ hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimānbuddhimatītya tiṣṭhatītyupaniṣat ॥
ॐ सह नाववतु सह नौ भुनक्तु । oṃ saha nāvavatu saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इत्येकाक्षरोपनिषत्समाप्ता ॥ ityekākṣaropaniṣatsamāptā ॥
Комментарии: Эка-акшара упанишада