Дхйанабинду упанишада
ध्यानबिन्दूपनिषत्
dhyānabindūpaniṣat
ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः । dhyātvā yadbrahmamātraṃ te svāvaśeṣadhiyā yayuḥ ।
योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ॥ yogatattvajñānaphalaṃ tatsvamātraṃ vicintaye ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् । yadi śailasamaṃ pāpaṃ vistīrṇaṃ bahuyojanam ।
भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥ १॥ bhidyate dhyānayogena nānyo bhedaḥ kadācana ॥ 1॥
बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् । bījākṣaraṃ paraṃ binduṃ nādo tasyopari sthitam ।
सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २॥ saśabdaṃ cākṣare kṣīṇe niḥśabdaṃ paramaṃ padam ॥ 2॥
अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् । anāhataṃ tu yacchabdaṃ tasya śabdasya yatparam ।
तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३॥ tatparaṃ vindate yastu sa yogī chinnasaṃśayaḥ ॥ 3॥
वालाग्रशतसाहस्रं तस्य भागस्य भागिनः । vālāgraśatasāhasraṃ tasya bhāgasya bhāginaḥ ।
तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ ४॥ tasya bhāgasya bhāgārdhaṃ tatkṣaye tu nirañjanam ॥ 4॥
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् । puṣpamadhye yathā gandhaḥ payomadhye yathā ghṛtam ।
तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् ॥ ५॥ tilamadhye yathā tailaṃ pāṣāṇāṣviva kāñcanam ॥ 5॥
एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि । evaṃ sarvāṇi bhūtāni maṇau sūtra ivātmani ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः ॥ ६॥ sthirabuddhirasaṃmūḍho brahmavidbrahmaṇisthitaḥ ॥ 6॥
तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः । tilānāṃ tu yathā tailaṃ puṣpe gandha ivāśritaḥ ।
पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥ ७॥ puruṣasya śarīre tu sabāhyābhyantare sthitaḥ ॥ 7॥
वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला । vṛkṣaṃ tu sakalaṃ vidyācchāyā tasyaiva niṣkalā ।
सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः ॥ ८॥ sakale niṣkale bhāve sarvatrātmā vyavasthitaḥ ॥ 8॥
ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः । omityekākṣaraṃ brahma dhyeyaṃ sarvamumukṣibhiḥ ।
पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥ ९॥ pṛthivyagniśca ṛgvedo bhūrityeva pitāmahaḥ ॥ 9॥
अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके । akāre tu layaṃ prāpte prathame praṇavāṃśake ।
अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥ १०॥ antarikṣaṃ yajurvāyurbhuvo viṣṇurjanārdanaḥ ॥ 10॥
उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके । ukāre tu layaṃ prāpte dvitīye praṇavāṃśake ।
द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥ ११॥ dyauḥ sūryaḥ sāmavedaśca svarityeva maheśvaraḥ ॥ 11॥
मकारे तु लयं प्राप्ते तृतीये प्रणवांशके । makāre tu layaṃ prāpte tṛtīye praṇavāṃśake ।
अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥ १२॥ akāraḥ pītavarṇaḥ syādrajoguṇa udīritaḥ ॥ 12॥
उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः । ukāraḥ sāttvikaḥ śuklo makāraḥ kṛṣṇatāmasaḥ ।
अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् ॥ १३॥ aṣṭāṅgaṃ ca catuṣpādaṃ tristhānaṃ pañcadaivatam ॥ 13॥
ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः । oṅkāraṃ yo na jānāti brahmaṇo na bhavettu saḥ ।
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥ १४॥ praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate ॥ 14॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । apramattena veddhavyaṃ śaravattanmayo bhavet ।
निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥ १५॥ nivartante kriyāḥ sarvāstasmindṛṣṭe parāvare ॥ 15॥
ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः । oṅkāraprabhavā devā oṅkāraprabhavāḥ svarāḥ ।
ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥ १६॥ oṅkāraprabhavaṃ sarvaṃ trailokyaṃ sacarācaram ॥ 16॥
ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः । hrasvo dahati pāpāni dīrghaḥ sampatprado'vyayaḥ ।
अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥ १७॥ ardhamātrā samāyuktaḥ praṇavo mokṣadāyakaḥ ॥ 17॥
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । tailadhārāmivācchinnaṃ dīrghaghaṇṭāninādavat ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ १८॥ avācyaṃ praṇavasyāgraṃ yastaṃ veda sa vedavit ॥ 18॥
हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् । hṛtpadmakarṇikāmadhye sthiradīpanibhākṛtim ।
अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् ॥ १९॥ aṅguṣṭhamātramacalaṃ dhyāyedoṅkāramīśvaram ॥ 19॥
इडया वायुमापुर्य पूरयित्वोदरस्थितम् । iḍayā vāyumāpurya pūrayitvodarasthitam ।
ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् ॥ २०॥ oṅkāraṃ dehamadhyasthaṃ dhyāyejjvālavalīvṛtam ॥ 20॥
ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते । brahmā pūraka ityukto viṣṇuḥ kumbhaka ucyate ।
रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ॥ २१॥ reco rudra iti proktaḥ prāṇāyāmasya devatāḥ ॥ 21॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥ २२॥ dhyānanirmathanābhyāsādeva paśyennigūḍhavat ॥ 22॥
ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् । oṅkāradhvaninādena vāyoḥ saṃharaṇāntikam ।
यावद्बलं समादध्यात्सम्यङ्नादलयावधि ॥ २३॥ yāvadbalaṃ samādadhyātsamyaṅnādalayāvadhi ॥ 23॥
गमागमस्थं गमनादिशून्यमोङ्कारमेकं रविकोटिदीप्तिम् । gamāgamasthaṃ gamanādiśūnyamoṅkāramekaṃ ravikoṭidīptim ।
पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥ २४॥ paśyanti ye sarvajanāntarasthaṃ haṃsātmakaṃ te virajā bhavanti ॥ 24॥
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् । yanmanastrijagatsṛṣṭisthitivyasanakarmakṛt ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ २५॥ tanmano vilayaṃ yāti tadviṣṇoḥ paramaṃ padam ॥ 25॥
अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् । aṣṭapatraṃ tu hṛtpadmaṃ dvātriṃśatkesarānvitam ।
तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥ २६॥ tasya madhye sthito bhānurbhānumadhyagataḥ śaśī ॥ 26॥
शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा । śaśimadhyagato vahnirvahnimadhyagatā prabhā ।
प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥ २७॥ prabhāmadhyagataṃ pīṭhaṃ nānāratnapraveṣṭitam ॥ 27॥
तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् । tasya madhyagataṃ devaṃ vāsudevaṃ nirañjanam ।
श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥ २८॥ śrīvatsakaustubhoraskaṃ muktāmaṇivibhūṣitam ॥ 28॥
शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् । śuddhasphaṭikasaṃkāśaṃ candrakoṭisamaprabham ।
एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥ २९॥ evaṃ dhyāyenmahāviṣṇumevaṃ vā vinayānvitaḥ ॥ 29॥
अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् । atasīpuṣpasaṃkāśaṃ nābhisthāne pratiṣṭhitam ।
चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥ ३०॥ caturbhujaṃ mahāviṣṇuṃ pūrakeṇa vicintayet ॥ 30॥
कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् । kumbhakena hṛdisthāne cintayetkamalāsanam ।
ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥ ३१॥ brahmāṇaṃ raktagaurābhaṃ caturvaktraṃ pitāmaham ॥ 31॥
रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् । recakena tu vidyātmā lalāṭasthaṃ trilocanam ।
शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ ३२॥ śuddhasphaṭikasaṃkāśaṃ niṣkalaṃ pāpanāśanam ॥ 32॥
अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् । añjapatramadhaḥpuṣpamūrdhvanālamadhomukham ।
कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥ ३३॥ kadalīpuṣpasaṃkāśaṃ sarvavedamayaṃ śivam ॥ 33॥
शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् । śatāraṃ śatapatrāḍhyaṃ vikīrṇāmbujakarṇikam ।
तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥ ३४॥ tatrārkacandravahnīnāmuparyupari cintayet ॥ 34॥
पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् । padmasyodghāṭanaṃ kṛtvā bodhacandrāgnisūryakam ।
तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् ॥ ३५॥ tasya hṛdbījamāhṛtya ātmānaṃ carate dhruvam ॥ 35॥
त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् । tristhānaṃ ca trimātraṃ ca tribrahma ca trayākṣaram ।
त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥ ३६॥ trimātramardhamātraṃ vā yastaṃ veda sa vedavit ॥ 36॥
तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् । tailadhāramivācchinnadīrghaghaṇṭāninādavat ।
बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ ३७॥ bindunādakalātītaṃ yastaṃ veda sa vedavit ॥ 37॥
यथैवत्पलनालेन तोयमाकर्षयेन्नरः । yathaivatpalanālena toyamākarṣayennaraḥ ।
तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥ ३८॥ tathaivaotkarṣayedvāyuṃ yogī yogapathe sthitaḥ ॥ 38॥
अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् । ardhamātrātmakaṃ kṛtvā kośībhūtaṃ tu paṅkajam ।
कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥ ३९॥ karṣayennalamātreṇa bhruvormadhye layaṃ nayet ॥ 39॥
भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः । bhruvormadhye lalāṭe tu nāsikāyāstu mūlataḥ ।
जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥ ४०॥ jānīyādamṛtaṃ sthānaṃ tadbrahmāyatanaṃ mahat ॥ 40॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४१॥ dhyānaṃ samādhiretāni yogāṅgāni bhavanti ṣaṭ ॥ 41॥
आसनानि च तावन्ति यावन्त्यो जीवजातयः । āsanāni ca tāvanti yāvantyo jīvajātayaḥ ।
एतेषानतुलान्भेदान्विजानाति महेश्वरः ॥ ४२॥ eteṣānatulānbhedānvijānāti maheśvaraḥ ॥ 42॥
छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् । chidraṃ bhadraṃ tathā siṃhaṃ padmaṃ ceti catuṣṭayam ।
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ४३॥ ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam ॥ 43॥
योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते । yonisthānaṃ tayormadhye kāmarūpaṃ nigadyate ।
आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥ ४४॥ ādhārākhye gudasthāne paṅkajaṃ yaccaturdalam ॥ 44॥
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । tanmadhye procyate yoniḥ kāmākhyā siddhavanditā ।
योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥ ४५॥ yonimadhye sthitaṃ liṅgaṃ paścimābhimukhaṃ tathā ॥ 45॥
मस्तके मणिवद्भिन्नं यो जानाति स योगवित् । mastake maṇivadbhinnaṃ yo jānāti sa yogavit ।
तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥ ४६॥ taptacāmīkarākāraṃ taḍillekheva visphurat ॥ 46॥
चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् । caturasramuparyagneradho meḍhrātpratiṣṭhitam ।
स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥ ४७॥ svaśabdena bhavetprāṇaḥ svādhiṣṭhānaṃ tadāśrayam ॥ 47॥
स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते । svādhiṣṭhānaṃ tataścakraṃ meḍhrameva nigadyate ।
मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥ ४८॥ maṇivattantunā yatra vāyunā pūritaṃ vapuḥ ॥ 48॥
तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् । tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam ।
द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥ ४९॥ dvādaśāramahācakre puṇyapāpaniyantritaḥ ॥ 49॥
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति । tāvajjīvo bhramatyevaṃ yāvattattvaṃ na vindati ।
ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ ५०॥ ūrdhvaṃ meḍhrādatho nābheḥ kando yo'sti khagāṇḍavat ॥ 50॥
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ ।
तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥ ५१॥ teṣu nāḍīsahasreṣu dvisaptatirudāhṛtāḥ ॥ 51॥
प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । pradhānāḥ prāṇavāhinyo bhūyastatra daśa smṛtāḥ ।
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ५२॥ iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā ॥ 52॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि । gāndhārī hastijihvā ca pūṣā caiva yaśasvini ।
अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥ ५३॥ alambusā kuhūratra śaṅkhinī daśamī smṛtā ॥ 53॥
एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा । evaṃ nāḍīmayaṃ cakraṃ vijñeyaṃ yoginā sadā ।
सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः ॥ ५४॥ satataṃ prāṇavāhinyaḥ soma sūryāgnidevatāḥ ॥ 54॥
इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः । iḍāpiṅgalāsuṣumnāstisro nāḍyaḥ prakīrtitāḥ ।
इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥ ५५॥ iḍā vāme sthitā bhāge piṅgalā dakṣiṇe sthitā ॥ 55॥
सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः । suṣumnā madhyadeśe tu prāṇamārgāstrayaḥ smṛtāḥ ।
प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ ५६॥ prāṇo'pānaḥ samānaścodāno vyānastathaiva ca ॥ 56॥
नागः कूर्मः कृकरको देवदत्तो धनञ्जयः । nāgaḥ kūrmaḥ kṛkarako devadatto dhanañjayaḥ ।
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ५७॥ prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ ॥ 57॥
एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः । ete nāḍīsahasreṣu vartante jīvarūpiṇaḥ ।
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥ ५८॥ prāṇāpānavaśo jīvo hyadhaścordhvaṃ pradhāvati ॥ 58॥
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते । vāmadakṣiṇamārgeṇa cañcalatvānna dṛśyate ।
आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ॥ ५९॥ ākṣipto bhujadaṇḍena yathoccalati kandukaḥ ॥ 59॥
प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् । prāṇāpānasamākṣiptastadvajjīvo na viśramet ।
अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति ॥ ६०॥ apānātkarṣati prāṇo'pānaḥ prāṇācca karṣati ॥ 60॥
खगरज्जुवदित्येतद्यो जानाति स योगवित् । khagarajjuvadityetadyo jānāti sa yogavit ।
हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ६१॥ hakāreṇa bahiryāti sakāreṇa viśetpunaḥ ॥ 61॥
हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा । haṃsahaṃsetyamaṃ mantraṃ jīvo japati sarvadā ।
शतानि षट्दिवारात्रं सहस्राणेकविंशतिः ॥ ६२॥ śatāni ṣaṭdivārātraṃ sahasrāṇekaviṃśatiḥ ॥ 62॥
एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । etansaṅkhyānvitaṃ mantraṃ jīvo japati sarvadā ।
अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥ ६३॥ ajapā nāma gāyatrī yogināṃ mokṣadā sadā ॥ 63॥
अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते । asyāḥ saṅkalpamātreṇa naraḥ pāpaiḥ pramucyate ।
अनया सदृशी विद्या अनया सदृशो जपः ॥ ६४॥ anayā sadṛśī vidyā anayā sadṛśo japaḥ ॥ 64॥
अनया सदृशं पुण्यं न भूतं न भविष्यति । anayā sadṛśaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati ।
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ६५॥ yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam ॥ 65॥
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी । mukhenācchādya taddvāraṃ prasuptā parameśvarī ।
प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ६६॥ prabuddhā vahniyogena manasā marutā saha ॥ 66॥
सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया । sūcivadguṇamādāya vrajatyūrdhvaṃ suṣumnayā ।
उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् ॥ ६७॥ udghāṭayetkapāṭaṃ tu yathā kuñcikayā haṭhāt ॥ 67॥
कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् ॥ ६८॥ kuṇḍalinyā tayā yogī mokṣadvāraṃ vibhedayet ॥ 68॥
कृत्वा सम्पुटितौ करौ दृढतरं बध्वाथ पद्मासनम् । kṛtvā sampuṭitau karau dṛḍhataraṃ badhvātha padmāsanam ।
गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ॥ gāḍhaṃ vakṣasi sannidhāya cubukaṃ dhyānaṃ ca taccetasi ॥
वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् । vāraṃvāramamapātamūrdhvamanilaṃ proccārayanpūritam ।
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ६९॥ muñcanprāṇamupaiti bodhamatulaṃ śaktiprabhāvānnaraḥ ॥ 69॥
पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् । padmāsanasthito yogī nāḍīdvāreṣu pūrayan ।
मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥ ७०॥ mārutaṃ kumbhayanyastu sa mukto nātra saṃśayaḥ ॥ 70॥
अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा । aṅgānāṃ mardanaṃ kṛtvā śramajātena vāriṇā ।
कट्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥ ७१॥ kaṭvamlalavaṇatyāgī kṣīrapānarataḥ sukhī ॥ 71॥
ब्रह्मचारी मिताहारी योगी योगपरायणः । brahmacārī mitāhārī yogī yogaparāyaṇaḥ ।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा ॥ ७२॥ abdādūrdhvaṃ bhavetsiddho nātra kāryāṃ vicāraṇā ॥ 72॥
कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् । kandordhvakuṇḍalī śaktiḥ sa yogī siddhibhājanam ।
अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः ॥ ७३॥ apānaprāṇayoraikyaṃ kṣayanmūtrapurīṣayoḥ ॥ 73॥
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् । yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt ।
पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ॥ ७४॥ pārṣṇibhāgena sampīḍya yonimākuñcayedgudam ॥ 74॥
अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते । apānamūrdhvamutkṛṣya mūlabandho'yamucyate ।
उड्याणं कुरुते यस्मादविश्रान्तमहाखगः ॥ ७५॥ uḍyāṇaṃ kurute yasmādaviśrāntamahākhagaḥ ॥ 75॥
उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते । uḍḍiyāṇaṃ tadeva syāttatra bandho vidhīyate ।
उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥ ७६॥ udare paścimaṃ tāṇaṃ nābherūrdhvaṃ tu kārayet ॥ 76॥
उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी । uḍḍiyāṇo'pyayaṃ bandho mṛtyumātaṅgakesarī ।
बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥ ७७॥ badhnāti hi śirojātamadhogāminabhojalam ॥ 77॥
ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः । tato jālandharo bandhaḥ karmaduḥkhaughanāśanaḥ ।
जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे ॥ ७८॥ jālandhare kṛte bandhe karṇasaṃkocalakṣaṇe ॥ 78॥
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati ।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ७९॥ kapālakuhare jihvā praviṣṭā viparītagā ॥ 79॥
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । bhruvorantargatā dṛṣṭirmudrā bhavati khecarī ।
न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८०॥ na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā ॥ 80॥
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् । na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm ।
पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥ ८१॥ pīḍyate na ca rogeṇa lipyate na ca karmaṇā ॥ 81॥
बध्यते न च कालेन यस्य मुद्रस्ति खेचरी । badhyate na ca kālena yasya mudrasti khecarī ।
चित्तं चरति खे यस्माज्जिह्वा भवति खेगता ॥ ८२॥ cittaṃ carati khe yasmājjihvā bhavati khegatā ॥ 82॥
तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता । tenaiṣā khecarī nāma mudrā siddhanamaskṛtā ।
खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥ ८३॥ khecaryā mudrayā yasya vivaraṃ lambikordhvataḥ ॥ 83॥
बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च । binduḥ kṣarati no yasya kāminyāliṅgitasya ca ।
यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥ ८४॥ yāvadbinduḥ sthito dehe tāvanmṛtyubhayaṃ kutaḥ ॥ 84॥
यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति । yāvadbaddhā nabhomudrā tāvadbindurna gacchati ।
गलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डले ॥ ८५॥ galito'pi yadā binduḥ samprāpto yonimaṇḍale ॥ 85॥
व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया । vrajatyūrdhvaṃ haṭhācchaktyā nibaddho yonimudrayā ।
स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥ ८६॥ sa eva dvividho binduḥ pāṇḍaro lohitastathā ॥ 86॥
पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः । pāṇḍaraṃ śukramityāhurlohitākhyaṃ mahārajaḥ ।
विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥ ८७॥ vidrumadrumasaṃkāśaṃ yonisthāne sthitaṃ rajaḥ ॥ 87॥
शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् । śaśisthāne vasedbinduḥstayoraikyaṃ sudurlabham ।
बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः ॥ ८८॥ binduḥ śivo rajaḥ śaktirbindurindū rajo raviḥ ॥ 88॥
उभयओः सङ्गमादेव प्राप्यते परमं वपुः । ubhayaoḥ saṅgamādeva prāpyate paramaṃ vapuḥ ।
वायुना शक्तिचालेन प्रेरितं खे यथा रजः ॥ ८९॥ vāyunā śakticālena preritaṃ khe yathā rajaḥ ॥ 89॥
रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा । raviṇaikatvamāyāti bhaveddivyaṃ vapustadā ।
शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥ ९०॥ śuklaṃ candreṇa saṃyuktaṃ rajaḥ sūryasamanvitam ॥ 90॥
द्वयोः समरसीभावं यो जानाति स योगवित् । dvayoḥ samarasībhāvaṃ yo jānāti sa yogavit ।
शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥ ९१॥ śodhanaṃ malajālānāṃ ghaṭanaṃ candrasūryayoḥ ॥ 91॥
रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥ ९२॥ rasānāṃ śoṣaṇaṃ samyaṅmahāmudrābhidhīyate ॥ 92॥
वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा vakṣonyastahanurnipīḍya suṣiraṃ yoneśca vāmāṅghriṇā
हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ॥ hastābhyāmanudhārayanpravitataṃ pādaṃ tathā dakṣiṇam ॥
आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचयेदेषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते ॥ ९३॥ āpūrya śvasanena kukṣiyugalaṃ badhvā śanairecayedeṣā pātakanāśinī nanu mahāmudrā nṛṇāṃ procyate ॥ 93॥
अथात्मनिर्णयं व्याख्यास्ये ॥ athātmanirṇayaṃ vyākhyāsye ॥
हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥ hṛdisthāne aṣṭadalapadmaṃ vartate tanmadhye rekhāvalayaṃ kṛtvā jīvātmarūpaṃ jyotīrūpamaṇumātraṃ vartate tasminsarvaṃ pratiṣṭhitaṃ bhavati sarvaṃ jānāti sarvaṃ karoti sarvametaccaritamahaṃ kartā'haṃ bhoktā sukhī duḥkhī kāṇaḥ khañjo badhiro mūkaḥ kṛśaḥ sthūlo'nena prakāreṇa svatantravādena vartate ॥
पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति ॥ pūrvadale viśramate pūrvaṃ dalaṃ śvetavarṇaṃ tadā bhaktipuraḥsaraṃ dharme matirbhavati ॥
यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य मतिर्भवति ॥ yadā'gneyadale viśramate tadāgneyadalaṃ raktavarṇaṃ tadā nidrālasya matirbhavati ॥
यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा द्वेषकोपमतिर्भवति ॥ yadā dakṣiṇadale viśramate taddakṣiṇadalaṃ kṛṣṇavarṇaṃ tadā dveṣakopamatirbhavati ॥
यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा पापकर्महिंसामतिर्भवति ॥ yadā nairṛtadale viśramate tannairṛtadalaṃ nīlavarṇaṃ tadā pāpakarmahiṃsāmatirbhavati ॥
यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदे मतिर्भवति ॥ yadā paścimadale viśramate tatpaścimadalaṃ sphaṭikavarṇaṃ tadā krīḍāvinode matirbhavati ॥
यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति ॥ yadā vāyavyadale viśramate vāyavyadalaṃ māṇikyavarṇaṃ tadā gamanacalanavairāgyamatirbhavati ॥
यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गारमतिर्भवति ॥ yadottaradale viśramate taduttaradalaṃ pītavarṇaṃ tadā sukhaśaṛṅgāramatirbhavati ॥
यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा दानादिकृपामतिर्भवति ॥ yadeśānadale viśramate tadīśānadalaṃ vaiḍūryavarṇaṃ tadā dānādikṛpāmatirbhavati ॥
यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधिप्रकोपो भवति ॥ yadā sandhisandhiṣu matirbhavati tadā vātapittaśleṣmamahāvyādhiprakopo bhavati ॥
यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं करोति ॥ yadā madhye tiṣṭhati tadā sarvaṃ jānāti gāyati nṛtyati paṭhatyānandaṃ karoti ॥
यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्था भवति ॥ yadā netraśramo bhavati śramanirbharaṇārthaṃ prathamarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute prathamarekhābandhūkapuṣpavarṇaṃ tadā nidrāvasthā bhavati ॥
निद्रावस्थामध्ये स्वप्नावस्था भवति ॥ nidrāvasthāmadhye svapnāvasthā bhavati ॥
स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसम्भववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥ svapnāvasthāmadhye dṛṣṭaṃ śrutamanumānasambhavavārtā ityādikalpanāṃ karoti tadādiśramo bhavati ॥
श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ वलपरमेश्वरसम्बन्धिनी śramanirharaṇārthaṃ dvitīyarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute dvitīyarekhā indrakopavarṇaṃ tadā suṣuptyavasthā bhavati suṣuptau valaparameśvarasambandhinī
बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वरस्वरूपेण प्राप्तिर्भवति ॥ buddirbhavati nityabodhasvarūpā bhavati paścātparameśvarasvarūpeṇa prāptirbhavati ॥
तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्मसम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा tṛtīyarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute tṛtīyarekhā padmarāgavarṇaṃ tadā turīyāvasthā bhavati turīye kevalaparamātmasambandhinī bhavati nityabodhasvarūpā bhavati tadā śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayettadā prāṇāpānayoraikyaṃ kṛtvā
सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति । sarvaṃ viśvamātmasvarūpeṇa lakṣyaṃ dhārayati ।
यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥ yadā turīyātītāvasthā tadā sarveṣāmānandasvarūpo bhavati dvandvātīto bhavati yāvaddehadhāraṇā vartate tāvattiṣṭhati paścātparamātmasvarūpeṇa prāptirbhavati ityanena prakāreṇa mokṣo bhavatīdamevātmadarśanopāyaṃ bhavanti ॥
चतुष्पथसमायुक्तमहाद्वारगवायुना । catuṣpathasamāyuktamahādvāragavāyunā ।
सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः ॥ ९४॥ saha sthitatrikoṇārdhagamane dṛśyate'cyutaḥ ॥ 94॥
पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् । pūrvoktatrikoṇasthānādupari pṛthivyādipañcavarṇakaṃ dhyeyam ।
प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् । prāṇādipañcavāyuśca bījaṃ varṇaṃ ca sthānakam ।
यकारं प्राणबीजं च नीलजीमूतसन्निभम् । yakāraṃ prāṇabījaṃ ca nīlajīmūtasannibham ।
रकारमग्निबीजं च अपानादित्यसंनिभम् ॥ ९५॥ rakāramagnibījaṃ ca apānādityasaṃnibham ॥ 95॥
लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् । lakāraṃ pṛthivīrūpaṃ vyānaṃ bandhūkasaṃnibham ।
वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥ ९६॥ vakāraṃ jīvabījaṃ ca udānaṃ śaṅkhavarṇakam ॥ 96॥
हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् । hakāraṃ viyatsvarūpaṃ ca samānaṃ sphaṭikaprabham ।
हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् ॥ ९७॥ hṛnnābhināsākarṇaṃ ca pādāṅguṣṭhādisaṃsthitam ॥ 97॥
द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते । dvisaptatisahasrāṇi nāḍīmārgeṣu vartate ।
अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः ॥ ९८॥ aṣṭāviṃśatikoṭīṣu romakūpeṣu saṃsthitāḥ ॥ 98॥
समानप्राण एकस्तु जीवः स एक एव हि । samānaprāṇa ekastu jīvaḥ sa eka eva hi ।
रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः ॥ ९९॥ recakādi trayaṃ kuryāddṛḍhacittaḥ samāhitaḥ ॥ 99॥
शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे । śanaiḥ samastamākṛṣya hṛtsaroruhakoṭare ।
प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥ १००॥ prāṇāpānau ca badhvā tu praṇavena samuccaret ॥ 100॥
कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा । karṇasaṅkocanaṃ kṛtvā liṅgasaṅkocanaṃ tathā ।
मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा ॥ १०१॥ mūlādhārātsuṣumnā ca padmatantunibhā śubhā ॥ 101॥
अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः । amūrto vartate nādo vīṇādaṇḍasamutthitaḥ ।
शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा ॥ १०२॥ śaṅkhanādibhiścaiva madhyameva dhvaniryathā ॥ 102॥
व्योमरन्ध्रगतो नादो मायूरं नादमेव च । vyomarandhragato nādo māyūraṃ nādameva ca ।
कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ १०३॥ kapālakuhare madhye caturdvārasya madhyame ॥ 103॥
तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः । tadātmā rājate tatra yathā vyomni divākaraḥ ।
कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥ १०४॥ kodaṇḍadvayamadhye tu brahmarandhreṣu śaktitaḥ ॥ 104॥
स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् । svātmānaṃ puruṣaṃ paśyenmanastatra layaṃ gatam ।
रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् । ratnāni jyotsninādaṃ tu bindumāheśvaraṃ padam ।
य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥ १०५॥ ya evaṃ veda puruṣaḥ sa kaivalyaṃ samaśnuta ityupaniṣat ॥ 105॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति ध्यानबिन्दूपनिषत्समाप्ता ॥ iti dhyānabindūpaniṣatsamāptā ॥
dhyānabindūpaniṣat
ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः । dhyātvā yadbrahmamātraṃ te svāvaśeṣadhiyā yayuḥ ।
योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ॥ yogatattvajñānaphalaṃ tatsvamātraṃ vicintaye ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् । yadi śailasamaṃ pāpaṃ vistīrṇaṃ bahuyojanam ।
भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥ १॥ bhidyate dhyānayogena nānyo bhedaḥ kadācana ॥ 1॥
बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् । bījākṣaraṃ paraṃ binduṃ nādo tasyopari sthitam ।
सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २॥ saśabdaṃ cākṣare kṣīṇe niḥśabdaṃ paramaṃ padam ॥ 2॥
अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् । anāhataṃ tu yacchabdaṃ tasya śabdasya yatparam ।
तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३॥ tatparaṃ vindate yastu sa yogī chinnasaṃśayaḥ ॥ 3॥
वालाग्रशतसाहस्रं तस्य भागस्य भागिनः । vālāgraśatasāhasraṃ tasya bhāgasya bhāginaḥ ।
तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ ४॥ tasya bhāgasya bhāgārdhaṃ tatkṣaye tu nirañjanam ॥ 4॥
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् । puṣpamadhye yathā gandhaḥ payomadhye yathā ghṛtam ।
तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् ॥ ५॥ tilamadhye yathā tailaṃ pāṣāṇāṣviva kāñcanam ॥ 5॥
एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि । evaṃ sarvāṇi bhūtāni maṇau sūtra ivātmani ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः ॥ ६॥ sthirabuddhirasaṃmūḍho brahmavidbrahmaṇisthitaḥ ॥ 6॥
तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः । tilānāṃ tu yathā tailaṃ puṣpe gandha ivāśritaḥ ।
पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥ ७॥ puruṣasya śarīre tu sabāhyābhyantare sthitaḥ ॥ 7॥
वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला । vṛkṣaṃ tu sakalaṃ vidyācchāyā tasyaiva niṣkalā ।
सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः ॥ ८॥ sakale niṣkale bhāve sarvatrātmā vyavasthitaḥ ॥ 8॥
ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः । omityekākṣaraṃ brahma dhyeyaṃ sarvamumukṣibhiḥ ।
पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥ ९॥ pṛthivyagniśca ṛgvedo bhūrityeva pitāmahaḥ ॥ 9॥
अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके । akāre tu layaṃ prāpte prathame praṇavāṃśake ।
अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥ १०॥ antarikṣaṃ yajurvāyurbhuvo viṣṇurjanārdanaḥ ॥ 10॥
उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके । ukāre tu layaṃ prāpte dvitīye praṇavāṃśake ।
द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥ ११॥ dyauḥ sūryaḥ sāmavedaśca svarityeva maheśvaraḥ ॥ 11॥
मकारे तु लयं प्राप्ते तृतीये प्रणवांशके । makāre tu layaṃ prāpte tṛtīye praṇavāṃśake ।
अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥ १२॥ akāraḥ pītavarṇaḥ syādrajoguṇa udīritaḥ ॥ 12॥
उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः । ukāraḥ sāttvikaḥ śuklo makāraḥ kṛṣṇatāmasaḥ ।
अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् ॥ १३॥ aṣṭāṅgaṃ ca catuṣpādaṃ tristhānaṃ pañcadaivatam ॥ 13॥
ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः । oṅkāraṃ yo na jānāti brahmaṇo na bhavettu saḥ ।
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥ १४॥ praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate ॥ 14॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । apramattena veddhavyaṃ śaravattanmayo bhavet ।
निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥ १५॥ nivartante kriyāḥ sarvāstasmindṛṣṭe parāvare ॥ 15॥
ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः । oṅkāraprabhavā devā oṅkāraprabhavāḥ svarāḥ ।
ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥ १६॥ oṅkāraprabhavaṃ sarvaṃ trailokyaṃ sacarācaram ॥ 16॥
ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः । hrasvo dahati pāpāni dīrghaḥ sampatprado'vyayaḥ ।
अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥ १७॥ ardhamātrā samāyuktaḥ praṇavo mokṣadāyakaḥ ॥ 17॥
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । tailadhārāmivācchinnaṃ dīrghaghaṇṭāninādavat ।
अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ १८॥ avācyaṃ praṇavasyāgraṃ yastaṃ veda sa vedavit ॥ 18॥
हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् । hṛtpadmakarṇikāmadhye sthiradīpanibhākṛtim ।
अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् ॥ १९॥ aṅguṣṭhamātramacalaṃ dhyāyedoṅkāramīśvaram ॥ 19॥
इडया वायुमापुर्य पूरयित्वोदरस्थितम् । iḍayā vāyumāpurya pūrayitvodarasthitam ।
ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् ॥ २०॥ oṅkāraṃ dehamadhyasthaṃ dhyāyejjvālavalīvṛtam ॥ 20॥
ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते । brahmā pūraka ityukto viṣṇuḥ kumbhaka ucyate ।
रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ॥ २१॥ reco rudra iti proktaḥ prāṇāyāmasya devatāḥ ॥ 21॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥ २२॥ dhyānanirmathanābhyāsādeva paśyennigūḍhavat ॥ 22॥
ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् । oṅkāradhvaninādena vāyoḥ saṃharaṇāntikam ।
यावद्बलं समादध्यात्सम्यङ्नादलयावधि ॥ २३॥ yāvadbalaṃ samādadhyātsamyaṅnādalayāvadhi ॥ 23॥
गमागमस्थं गमनादिशून्यमोङ्कारमेकं रविकोटिदीप्तिम् । gamāgamasthaṃ gamanādiśūnyamoṅkāramekaṃ ravikoṭidīptim ।
पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥ २४॥ paśyanti ye sarvajanāntarasthaṃ haṃsātmakaṃ te virajā bhavanti ॥ 24॥
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् । yanmanastrijagatsṛṣṭisthitivyasanakarmakṛt ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ २५॥ tanmano vilayaṃ yāti tadviṣṇoḥ paramaṃ padam ॥ 25॥
अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् । aṣṭapatraṃ tu hṛtpadmaṃ dvātriṃśatkesarānvitam ।
तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥ २६॥ tasya madhye sthito bhānurbhānumadhyagataḥ śaśī ॥ 26॥
शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा । śaśimadhyagato vahnirvahnimadhyagatā prabhā ।
प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥ २७॥ prabhāmadhyagataṃ pīṭhaṃ nānāratnapraveṣṭitam ॥ 27॥
तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् । tasya madhyagataṃ devaṃ vāsudevaṃ nirañjanam ।
श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥ २८॥ śrīvatsakaustubhoraskaṃ muktāmaṇivibhūṣitam ॥ 28॥
शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् । śuddhasphaṭikasaṃkāśaṃ candrakoṭisamaprabham ।
एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥ २९॥ evaṃ dhyāyenmahāviṣṇumevaṃ vā vinayānvitaḥ ॥ 29॥
अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् । atasīpuṣpasaṃkāśaṃ nābhisthāne pratiṣṭhitam ।
चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥ ३०॥ caturbhujaṃ mahāviṣṇuṃ pūrakeṇa vicintayet ॥ 30॥
कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् । kumbhakena hṛdisthāne cintayetkamalāsanam ।
ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥ ३१॥ brahmāṇaṃ raktagaurābhaṃ caturvaktraṃ pitāmaham ॥ 31॥
रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् । recakena tu vidyātmā lalāṭasthaṃ trilocanam ।
शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ ३२॥ śuddhasphaṭikasaṃkāśaṃ niṣkalaṃ pāpanāśanam ॥ 32॥
अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् । añjapatramadhaḥpuṣpamūrdhvanālamadhomukham ।
कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥ ३३॥ kadalīpuṣpasaṃkāśaṃ sarvavedamayaṃ śivam ॥ 33॥
शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् । śatāraṃ śatapatrāḍhyaṃ vikīrṇāmbujakarṇikam ।
तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥ ३४॥ tatrārkacandravahnīnāmuparyupari cintayet ॥ 34॥
पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् । padmasyodghāṭanaṃ kṛtvā bodhacandrāgnisūryakam ।
तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् ॥ ३५॥ tasya hṛdbījamāhṛtya ātmānaṃ carate dhruvam ॥ 35॥
त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् । tristhānaṃ ca trimātraṃ ca tribrahma ca trayākṣaram ।
त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥ ३६॥ trimātramardhamātraṃ vā yastaṃ veda sa vedavit ॥ 36॥
तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् । tailadhāramivācchinnadīrghaghaṇṭāninādavat ।
बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ ३७॥ bindunādakalātītaṃ yastaṃ veda sa vedavit ॥ 37॥
यथैवत्पलनालेन तोयमाकर्षयेन्नरः । yathaivatpalanālena toyamākarṣayennaraḥ ।
तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥ ३८॥ tathaivaotkarṣayedvāyuṃ yogī yogapathe sthitaḥ ॥ 38॥
अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् । ardhamātrātmakaṃ kṛtvā kośībhūtaṃ tu paṅkajam ।
कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥ ३९॥ karṣayennalamātreṇa bhruvormadhye layaṃ nayet ॥ 39॥
भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः । bhruvormadhye lalāṭe tu nāsikāyāstu mūlataḥ ।
जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥ ४०॥ jānīyādamṛtaṃ sthānaṃ tadbrahmāyatanaṃ mahat ॥ 40॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४१॥ dhyānaṃ samādhiretāni yogāṅgāni bhavanti ṣaṭ ॥ 41॥
आसनानि च तावन्ति यावन्त्यो जीवजातयः । āsanāni ca tāvanti yāvantyo jīvajātayaḥ ।
एतेषानतुलान्भेदान्विजानाति महेश्वरः ॥ ४२॥ eteṣānatulānbhedānvijānāti maheśvaraḥ ॥ 42॥
छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् । chidraṃ bhadraṃ tathā siṃhaṃ padmaṃ ceti catuṣṭayam ।
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ४३॥ ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam ॥ 43॥
योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते । yonisthānaṃ tayormadhye kāmarūpaṃ nigadyate ।
आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥ ४४॥ ādhārākhye gudasthāne paṅkajaṃ yaccaturdalam ॥ 44॥
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । tanmadhye procyate yoniḥ kāmākhyā siddhavanditā ।
योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥ ४५॥ yonimadhye sthitaṃ liṅgaṃ paścimābhimukhaṃ tathā ॥ 45॥
मस्तके मणिवद्भिन्नं यो जानाति स योगवित् । mastake maṇivadbhinnaṃ yo jānāti sa yogavit ।
तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥ ४६॥ taptacāmīkarākāraṃ taḍillekheva visphurat ॥ 46॥
चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् । caturasramuparyagneradho meḍhrātpratiṣṭhitam ।
स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥ ४७॥ svaśabdena bhavetprāṇaḥ svādhiṣṭhānaṃ tadāśrayam ॥ 47॥
स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते । svādhiṣṭhānaṃ tataścakraṃ meḍhrameva nigadyate ।
मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥ ४८॥ maṇivattantunā yatra vāyunā pūritaṃ vapuḥ ॥ 48॥
तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् । tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam ।
द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥ ४९॥ dvādaśāramahācakre puṇyapāpaniyantritaḥ ॥ 49॥
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति । tāvajjīvo bhramatyevaṃ yāvattattvaṃ na vindati ।
ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ ५०॥ ūrdhvaṃ meḍhrādatho nābheḥ kando yo'sti khagāṇḍavat ॥ 50॥
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ ।
तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥ ५१॥ teṣu nāḍīsahasreṣu dvisaptatirudāhṛtāḥ ॥ 51॥
प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । pradhānāḥ prāṇavāhinyo bhūyastatra daśa smṛtāḥ ।
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ५२॥ iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā ॥ 52॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि । gāndhārī hastijihvā ca pūṣā caiva yaśasvini ।
अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥ ५३॥ alambusā kuhūratra śaṅkhinī daśamī smṛtā ॥ 53॥
एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा । evaṃ nāḍīmayaṃ cakraṃ vijñeyaṃ yoginā sadā ।
सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः ॥ ५४॥ satataṃ prāṇavāhinyaḥ soma sūryāgnidevatāḥ ॥ 54॥
इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः । iḍāpiṅgalāsuṣumnāstisro nāḍyaḥ prakīrtitāḥ ।
इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥ ५५॥ iḍā vāme sthitā bhāge piṅgalā dakṣiṇe sthitā ॥ 55॥
सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः । suṣumnā madhyadeśe tu prāṇamārgāstrayaḥ smṛtāḥ ।
प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ ५६॥ prāṇo'pānaḥ samānaścodāno vyānastathaiva ca ॥ 56॥
नागः कूर्मः कृकरको देवदत्तो धनञ्जयः । nāgaḥ kūrmaḥ kṛkarako devadatto dhanañjayaḥ ।
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ५७॥ prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ ॥ 57॥
एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः । ete nāḍīsahasreṣu vartante jīvarūpiṇaḥ ।
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥ ५८॥ prāṇāpānavaśo jīvo hyadhaścordhvaṃ pradhāvati ॥ 58॥
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते । vāmadakṣiṇamārgeṇa cañcalatvānna dṛśyate ।
आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ॥ ५९॥ ākṣipto bhujadaṇḍena yathoccalati kandukaḥ ॥ 59॥
प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् । prāṇāpānasamākṣiptastadvajjīvo na viśramet ।
अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति ॥ ६०॥ apānātkarṣati prāṇo'pānaḥ prāṇācca karṣati ॥ 60॥
खगरज्जुवदित्येतद्यो जानाति स योगवित् । khagarajjuvadityetadyo jānāti sa yogavit ।
हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ६१॥ hakāreṇa bahiryāti sakāreṇa viśetpunaḥ ॥ 61॥
हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा । haṃsahaṃsetyamaṃ mantraṃ jīvo japati sarvadā ।
शतानि षट्दिवारात्रं सहस्राणेकविंशतिः ॥ ६२॥ śatāni ṣaṭdivārātraṃ sahasrāṇekaviṃśatiḥ ॥ 62॥
एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । etansaṅkhyānvitaṃ mantraṃ jīvo japati sarvadā ।
अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥ ६३॥ ajapā nāma gāyatrī yogināṃ mokṣadā sadā ॥ 63॥
अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते । asyāḥ saṅkalpamātreṇa naraḥ pāpaiḥ pramucyate ।
अनया सदृशी विद्या अनया सदृशो जपः ॥ ६४॥ anayā sadṛśī vidyā anayā sadṛśo japaḥ ॥ 64॥
अनया सदृशं पुण्यं न भूतं न भविष्यति । anayā sadṛśaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati ।
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ६५॥ yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam ॥ 65॥
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी । mukhenācchādya taddvāraṃ prasuptā parameśvarī ।
प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ६६॥ prabuddhā vahniyogena manasā marutā saha ॥ 66॥
सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया । sūcivadguṇamādāya vrajatyūrdhvaṃ suṣumnayā ।
उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् ॥ ६७॥ udghāṭayetkapāṭaṃ tu yathā kuñcikayā haṭhāt ॥ 67॥
कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् ॥ ६८॥ kuṇḍalinyā tayā yogī mokṣadvāraṃ vibhedayet ॥ 68॥
कृत्वा सम्पुटितौ करौ दृढतरं बध्वाथ पद्मासनम् । kṛtvā sampuṭitau karau dṛḍhataraṃ badhvātha padmāsanam ।
गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ॥ gāḍhaṃ vakṣasi sannidhāya cubukaṃ dhyānaṃ ca taccetasi ॥
वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् । vāraṃvāramamapātamūrdhvamanilaṃ proccārayanpūritam ।
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ६९॥ muñcanprāṇamupaiti bodhamatulaṃ śaktiprabhāvānnaraḥ ॥ 69॥
पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् । padmāsanasthito yogī nāḍīdvāreṣu pūrayan ।
मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥ ७०॥ mārutaṃ kumbhayanyastu sa mukto nātra saṃśayaḥ ॥ 70॥
अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा । aṅgānāṃ mardanaṃ kṛtvā śramajātena vāriṇā ।
कट्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥ ७१॥ kaṭvamlalavaṇatyāgī kṣīrapānarataḥ sukhī ॥ 71॥
ब्रह्मचारी मिताहारी योगी योगपरायणः । brahmacārī mitāhārī yogī yogaparāyaṇaḥ ।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा ॥ ७२॥ abdādūrdhvaṃ bhavetsiddho nātra kāryāṃ vicāraṇā ॥ 72॥
कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् । kandordhvakuṇḍalī śaktiḥ sa yogī siddhibhājanam ।
अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः ॥ ७३॥ apānaprāṇayoraikyaṃ kṣayanmūtrapurīṣayoḥ ॥ 73॥
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् । yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt ।
पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ॥ ७४॥ pārṣṇibhāgena sampīḍya yonimākuñcayedgudam ॥ 74॥
अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते । apānamūrdhvamutkṛṣya mūlabandho'yamucyate ।
उड्याणं कुरुते यस्मादविश्रान्तमहाखगः ॥ ७५॥ uḍyāṇaṃ kurute yasmādaviśrāntamahākhagaḥ ॥ 75॥
उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते । uḍḍiyāṇaṃ tadeva syāttatra bandho vidhīyate ।
उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥ ७६॥ udare paścimaṃ tāṇaṃ nābherūrdhvaṃ tu kārayet ॥ 76॥
उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी । uḍḍiyāṇo'pyayaṃ bandho mṛtyumātaṅgakesarī ।
बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥ ७७॥ badhnāti hi śirojātamadhogāminabhojalam ॥ 77॥
ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः । tato jālandharo bandhaḥ karmaduḥkhaughanāśanaḥ ।
जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे ॥ ७८॥ jālandhare kṛte bandhe karṇasaṃkocalakṣaṇe ॥ 78॥
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati ।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ७९॥ kapālakuhare jihvā praviṣṭā viparītagā ॥ 79॥
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । bhruvorantargatā dṛṣṭirmudrā bhavati khecarī ।
न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८०॥ na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā ॥ 80॥
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् । na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm ।
पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥ ८१॥ pīḍyate na ca rogeṇa lipyate na ca karmaṇā ॥ 81॥
बध्यते न च कालेन यस्य मुद्रस्ति खेचरी । badhyate na ca kālena yasya mudrasti khecarī ।
चित्तं चरति खे यस्माज्जिह्वा भवति खेगता ॥ ८२॥ cittaṃ carati khe yasmājjihvā bhavati khegatā ॥ 82॥
तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता । tenaiṣā khecarī nāma mudrā siddhanamaskṛtā ।
खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥ ८३॥ khecaryā mudrayā yasya vivaraṃ lambikordhvataḥ ॥ 83॥
बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च । binduḥ kṣarati no yasya kāminyāliṅgitasya ca ।
यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥ ८४॥ yāvadbinduḥ sthito dehe tāvanmṛtyubhayaṃ kutaḥ ॥ 84॥
यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति । yāvadbaddhā nabhomudrā tāvadbindurna gacchati ।
गलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डले ॥ ८५॥ galito'pi yadā binduḥ samprāpto yonimaṇḍale ॥ 85॥
व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया । vrajatyūrdhvaṃ haṭhācchaktyā nibaddho yonimudrayā ।
स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥ ८६॥ sa eva dvividho binduḥ pāṇḍaro lohitastathā ॥ 86॥
पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः । pāṇḍaraṃ śukramityāhurlohitākhyaṃ mahārajaḥ ।
विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥ ८७॥ vidrumadrumasaṃkāśaṃ yonisthāne sthitaṃ rajaḥ ॥ 87॥
शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् । śaśisthāne vasedbinduḥstayoraikyaṃ sudurlabham ।
बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः ॥ ८८॥ binduḥ śivo rajaḥ śaktirbindurindū rajo raviḥ ॥ 88॥
उभयओः सङ्गमादेव प्राप्यते परमं वपुः । ubhayaoḥ saṅgamādeva prāpyate paramaṃ vapuḥ ।
वायुना शक्तिचालेन प्रेरितं खे यथा रजः ॥ ८९॥ vāyunā śakticālena preritaṃ khe yathā rajaḥ ॥ 89॥
रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा । raviṇaikatvamāyāti bhaveddivyaṃ vapustadā ।
शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥ ९०॥ śuklaṃ candreṇa saṃyuktaṃ rajaḥ sūryasamanvitam ॥ 90॥
द्वयोः समरसीभावं यो जानाति स योगवित् । dvayoḥ samarasībhāvaṃ yo jānāti sa yogavit ।
शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥ ९१॥ śodhanaṃ malajālānāṃ ghaṭanaṃ candrasūryayoḥ ॥ 91॥
रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥ ९२॥ rasānāṃ śoṣaṇaṃ samyaṅmahāmudrābhidhīyate ॥ 92॥
वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा vakṣonyastahanurnipīḍya suṣiraṃ yoneśca vāmāṅghriṇā
हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ॥ hastābhyāmanudhārayanpravitataṃ pādaṃ tathā dakṣiṇam ॥
आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचयेदेषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते ॥ ९३॥ āpūrya śvasanena kukṣiyugalaṃ badhvā śanairecayedeṣā pātakanāśinī nanu mahāmudrā nṛṇāṃ procyate ॥ 93॥
अथात्मनिर्णयं व्याख्यास्ये ॥ athātmanirṇayaṃ vyākhyāsye ॥
हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥ hṛdisthāne aṣṭadalapadmaṃ vartate tanmadhye rekhāvalayaṃ kṛtvā jīvātmarūpaṃ jyotīrūpamaṇumātraṃ vartate tasminsarvaṃ pratiṣṭhitaṃ bhavati sarvaṃ jānāti sarvaṃ karoti sarvametaccaritamahaṃ kartā'haṃ bhoktā sukhī duḥkhī kāṇaḥ khañjo badhiro mūkaḥ kṛśaḥ sthūlo'nena prakāreṇa svatantravādena vartate ॥
पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति ॥ pūrvadale viśramate pūrvaṃ dalaṃ śvetavarṇaṃ tadā bhaktipuraḥsaraṃ dharme matirbhavati ॥
यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य मतिर्भवति ॥ yadā'gneyadale viśramate tadāgneyadalaṃ raktavarṇaṃ tadā nidrālasya matirbhavati ॥
यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा द्वेषकोपमतिर्भवति ॥ yadā dakṣiṇadale viśramate taddakṣiṇadalaṃ kṛṣṇavarṇaṃ tadā dveṣakopamatirbhavati ॥
यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा पापकर्महिंसामतिर्भवति ॥ yadā nairṛtadale viśramate tannairṛtadalaṃ nīlavarṇaṃ tadā pāpakarmahiṃsāmatirbhavati ॥
यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदे मतिर्भवति ॥ yadā paścimadale viśramate tatpaścimadalaṃ sphaṭikavarṇaṃ tadā krīḍāvinode matirbhavati ॥
यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति ॥ yadā vāyavyadale viśramate vāyavyadalaṃ māṇikyavarṇaṃ tadā gamanacalanavairāgyamatirbhavati ॥
यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गारमतिर्भवति ॥ yadottaradale viśramate taduttaradalaṃ pītavarṇaṃ tadā sukhaśaṛṅgāramatirbhavati ॥
यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा दानादिकृपामतिर्भवति ॥ yadeśānadale viśramate tadīśānadalaṃ vaiḍūryavarṇaṃ tadā dānādikṛpāmatirbhavati ॥
यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधिप्रकोपो भवति ॥ yadā sandhisandhiṣu matirbhavati tadā vātapittaśleṣmamahāvyādhiprakopo bhavati ॥
यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं करोति ॥ yadā madhye tiṣṭhati tadā sarvaṃ jānāti gāyati nṛtyati paṭhatyānandaṃ karoti ॥
यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्था भवति ॥ yadā netraśramo bhavati śramanirbharaṇārthaṃ prathamarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute prathamarekhābandhūkapuṣpavarṇaṃ tadā nidrāvasthā bhavati ॥
निद्रावस्थामध्ये स्वप्नावस्था भवति ॥ nidrāvasthāmadhye svapnāvasthā bhavati ॥
स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसम्भववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥ svapnāvasthāmadhye dṛṣṭaṃ śrutamanumānasambhavavārtā ityādikalpanāṃ karoti tadādiśramo bhavati ॥
श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ वलपरमेश्वरसम्बन्धिनी śramanirharaṇārthaṃ dvitīyarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute dvitīyarekhā indrakopavarṇaṃ tadā suṣuptyavasthā bhavati suṣuptau valaparameśvarasambandhinī
बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वरस्वरूपेण प्राप्तिर्भवति ॥ buddirbhavati nityabodhasvarūpā bhavati paścātparameśvarasvarūpeṇa prāptirbhavati ॥
तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्मसम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा tṛtīyarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute tṛtīyarekhā padmarāgavarṇaṃ tadā turīyāvasthā bhavati turīye kevalaparamātmasambandhinī bhavati nityabodhasvarūpā bhavati tadā śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayātmasaṃsthaṃ manaḥ kṛtvā na kiñcidapi cintayettadā prāṇāpānayoraikyaṃ kṛtvā
सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति । sarvaṃ viśvamātmasvarūpeṇa lakṣyaṃ dhārayati ।
यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥ yadā turīyātītāvasthā tadā sarveṣāmānandasvarūpo bhavati dvandvātīto bhavati yāvaddehadhāraṇā vartate tāvattiṣṭhati paścātparamātmasvarūpeṇa prāptirbhavati ityanena prakāreṇa mokṣo bhavatīdamevātmadarśanopāyaṃ bhavanti ॥
चतुष्पथसमायुक्तमहाद्वारगवायुना । catuṣpathasamāyuktamahādvāragavāyunā ।
सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः ॥ ९४॥ saha sthitatrikoṇārdhagamane dṛśyate'cyutaḥ ॥ 94॥
पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् । pūrvoktatrikoṇasthānādupari pṛthivyādipañcavarṇakaṃ dhyeyam ।
प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् । prāṇādipañcavāyuśca bījaṃ varṇaṃ ca sthānakam ।
यकारं प्राणबीजं च नीलजीमूतसन्निभम् । yakāraṃ prāṇabījaṃ ca nīlajīmūtasannibham ।
रकारमग्निबीजं च अपानादित्यसंनिभम् ॥ ९५॥ rakāramagnibījaṃ ca apānādityasaṃnibham ॥ 95॥
लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् । lakāraṃ pṛthivīrūpaṃ vyānaṃ bandhūkasaṃnibham ।
वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥ ९६॥ vakāraṃ jīvabījaṃ ca udānaṃ śaṅkhavarṇakam ॥ 96॥
हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् । hakāraṃ viyatsvarūpaṃ ca samānaṃ sphaṭikaprabham ।
हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् ॥ ९७॥ hṛnnābhināsākarṇaṃ ca pādāṅguṣṭhādisaṃsthitam ॥ 97॥
द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते । dvisaptatisahasrāṇi nāḍīmārgeṣu vartate ।
अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः ॥ ९८॥ aṣṭāviṃśatikoṭīṣu romakūpeṣu saṃsthitāḥ ॥ 98॥
समानप्राण एकस्तु जीवः स एक एव हि । samānaprāṇa ekastu jīvaḥ sa eka eva hi ।
रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः ॥ ९९॥ recakādi trayaṃ kuryāddṛḍhacittaḥ samāhitaḥ ॥ 99॥
शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे । śanaiḥ samastamākṛṣya hṛtsaroruhakoṭare ।
प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥ १००॥ prāṇāpānau ca badhvā tu praṇavena samuccaret ॥ 100॥
कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा । karṇasaṅkocanaṃ kṛtvā liṅgasaṅkocanaṃ tathā ।
मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा ॥ १०१॥ mūlādhārātsuṣumnā ca padmatantunibhā śubhā ॥ 101॥
अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः । amūrto vartate nādo vīṇādaṇḍasamutthitaḥ ।
शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा ॥ १०२॥ śaṅkhanādibhiścaiva madhyameva dhvaniryathā ॥ 102॥
व्योमरन्ध्रगतो नादो मायूरं नादमेव च । vyomarandhragato nādo māyūraṃ nādameva ca ।
कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ १०३॥ kapālakuhare madhye caturdvārasya madhyame ॥ 103॥
तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः । tadātmā rājate tatra yathā vyomni divākaraḥ ।
कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥ १०४॥ kodaṇḍadvayamadhye tu brahmarandhreṣu śaktitaḥ ॥ 104॥
स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् । svātmānaṃ puruṣaṃ paśyenmanastatra layaṃ gatam ।
रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् । ratnāni jyotsninādaṃ tu bindumāheśvaraṃ padam ।
य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥ १०५॥ ya evaṃ veda puruṣaḥ sa kaivalyaṃ samaśnuta ityupaniṣat ॥ 105॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति ध्यानबिन्दूपनिषत्समाप्ता ॥ iti dhyānabindūpaniṣatsamāptā ॥
Комментарии: Дхйанабинду упанишада