Деви упанишада
देवी उपनिषत्
devī upaniṣat
॥ अथ देव्युपनिषत् ॥
॥ atha devyupaniṣat ॥
अथर्ववेदीय शाक्तोपनिषत् ॥ atharvavedīya śāktopaniṣat ॥
श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति । śrīdevyupaniṣadvidyāvedyāpārasukhākṛti ।
त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥ traipadaṃ brahmacaitanyaṃ rāmacandrapadaṃ bhaje ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभि व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāsastanūbhi vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दध्हातु ॥ svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
सर्वे वै देवा देवीमुपतस्थुः । sarve vai devā devīmupatasthuḥ ।
कासि त्वं महादेवि । kāsi tvaṃ mahādevi ।
साब्रवीदहं ब्रह्मस्वरूपिणी । sābravīdahaṃ brahmasvarūpiṇī ।
मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च । mattaḥ prakṛtipuruṣātmakaṃ jagacchūnyaṃ cāśūnyaṃ ca ।
अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् । ahamānandānānandāḥ vijñānāvijñāne aham ।
ब्रह्मा ब्रह्मणि वेदितव्ये । brahmā brahmaṇi veditavye ।
इत्याहाथर्वणि श्रुतिः ॥१॥ ityāhātharvaṇi śrutiḥ ॥1॥
अहं पञ्चभूतान्यपञ्चभूतानि । ahaṃ pañcabhūtānyapañcabhūtāni ।
अहमखिलं जगत् । ahamakhilaṃ jagat ।
वेदोऽहमवेदोऽहम् । vedo'hamavedo'ham ।
विद्याहमविद्याहम् । vidyāhamavidyāham ।
अजाहमनजाहम् । ajāhamanajāham ।
अधश्चोर्ध्वं च तिर्यक्चाहम् । adhaścordhvaṃ ca tiryakcāham ।
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ ।
अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ । ahaṃ mitrāvaruṇāvubhau bibharmyahamindrāgnī ahamaśvināvubhau ।
अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmyaham ।
विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥२॥ ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye 3 yajamānāya sunvate ॥2॥
अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । ahaṃ rāṣṭrī saṅgamanī vasūnāmahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre ।
य एवं वेद स देवीपदमाप्नोति । ya evaṃ veda sa devīpadamāpnoti ।
ते देवा अब्रुवन् । te devā abruvan ।
नमो देव्यै महादेव्यै शिवायै सततं नमः । namo devyai mahādevyai śivāyai satataṃ namaḥ ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥३॥ namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥3॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām ।
दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥४॥ durgāṃ devīṃ śaraṇamahaṃ prapadye sutarāṃ nāśayate tamaḥ ॥4॥
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti
। सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥५॥ । sā no mandreśamūrjaṃ duhānā dhenurvāgasmānupasuṣṭutaitu ॥5॥
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । kālarātriṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥६॥ sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām ॥6॥
महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि । mahālakṣmīśca vidmahe sarvasiddhiśca dhīmahi ।
तन्नो देवी प्रचोदयात् ॥७॥ tanno devī pracodayāt ॥7॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । aditirhyajaniṣṭa dakṣa yā duhitā tava ।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥८॥ tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ ॥8॥
कामो योनिः कामकला वज्रपाणिर्गुहा हसा । kāmo yoniḥ kāmakalā vajrapāṇirguhā hasā ।
मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च पुनः कोशा विश्वमाता दिवि द्योम् ॥९॥ mātariśvābhramindraḥ punarguhā sakalā māyayā ca punaḥ kośā viśvamātā divi dyom ॥9॥
एषात्मशक्तिः । eṣātmaśaktiḥ ।
एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । eṣā viśvamohinī pāśāṅkuśadhanurbāṇadharā ।
एषा श्रीमहाविद्या । eṣā śrīmahāvidyā ।
य एवं वेद स शोकं तरति । ya evaṃ veda sa śokaṃ tarati ।
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः । namaste astu bhagavati bhavati mātarasmānpātu sarvataḥ ।
सैषाष्टौ वसवः । saiṣāṣṭau vasavaḥ ।
सैषैकादश रुद्राः । saiṣaikādaśa rudrāḥ ।
सैषा द्वादशादित्याः । saiṣā dvādaśādityāḥ ।
सैषा विश्वेदेवाः सोमपा असोमपाश्च । saiṣā viśvedevāḥ somapā asomapāśca ।
सैषा यातुधानु असुरा रक्षांसि पिशाचयक्षाः सिद्धाः । saiṣā yātudhānu asurā rakṣāṃsi piśācayakṣāḥ siddhāḥ ।
सैषा सत्त्वरजस्तमांसि । saiṣā sattvarajastamāṃsi ।
सैषा प्रजापतीन्द्रमनवः । saiṣā prajāpatīndramanavaḥ ।
सैषा ग्रहा नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । saiṣā grahā nakṣatrajyotīṃṣi kalākāṣṭhādikālarūpiṇī ।
तामहं प्रणौमि नित्यम् । tāmahaṃ praṇaumi nityam ।
तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । tāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥१०॥ anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥10॥
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । viyadākārasaṃyuktaṃ vītihotrasamanvitam ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥११॥ ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam ॥11॥
एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । evamekākṣaraṃ mantraṃ yatayaḥ śuddhacetasaḥ ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥१२॥ dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥12॥
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । vāṅmayā brahmabhūtasmātṣaṣṭhaṃ vaktrasamanvitam ।
सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः ॥१३॥ sūryo vāmaśrotrabinduḥ saṃyutāṣṭakatṛtīyakaḥ ॥13॥
नारायणेन संयुक्तो वायुश्चाधरसंयुतः । nārāyaṇena saṃyukto vāyuścādharasaṃyutaḥ ।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥१४॥ vicce navārṇako'rṇaḥ syānmahadānandadāyakaḥ ॥14॥
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । hṛtpuṇḍarīkamadhyasthāṃ prātaḥsūryasamaprabhām ।
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥१५॥ trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje ॥15॥
नमामि त्वामहं देवीं महाभयविनाशिनीम् । namāmi tvāmahaṃ devīṃ mahābhayavināśinīm ।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥१६॥ mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm ॥16॥
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate'jñeyā ।
यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । yasyā anto na vidyate tasmāducyate'nantā ।
यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । yasyā grahaṇaṃ nopalabhyate tasmāducyate'lakṣyā ।
यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । yasyā jananaṃ nopalabhyate tasmāducyate'jā ।
एकैव सर्वत्र वर्तते तस्मादुच्यत एका । ekaiva sarvatra vartate tasmāducyata ekā ।
एकैव विश्वरूपिणी तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति । ekaiva viśvarūpiṇī tasmāducyate naikā 'ta evocyate'jñeyānantālakṣyājaikā naiketi ।
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥१७॥ jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī ॥17॥
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता । yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā ।
[दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते ॥१८॥ [durgātsaṃtrāyate yasmāddevī durgeti kathyate ॥18॥
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥ prapadye śaraṇaṃ devīṃ duṃdurge duritaṃ hara ॥
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥१९॥ namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm ॥19॥
इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति । idamatharvaśīrṣaṃ yo'dhīte pañcātharvaśīrṣajapaphalamavāpnoti ।
इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति । idamatharvaśīrṣaṃ jñātvā yo'rcāṃ sthāpayati ।
शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति । śatalakṣaṃ prajaptvāpi so'rcāsiddhiṃ ca vindati ।
शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥२०॥ śatamaṣṭottaraṃ cāsyāḥ puraścaryāvidhiḥ smṛtaḥ ॥20॥
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । daśavāraṃ paṭhedyastu sadyaḥ pāpaiḥ pramucyate ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ॥२१॥ mahādurgāṇi tarati mahādevyāḥ prasādataḥ ॥21॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति । prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
सायमधीयानो दिवसकृतं पापं नाशयति । sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । tatsāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati ।
निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । niśīthe turīyasandhyāyāṃ japtvā vāksiddhirbhavati ।
नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति । nūtanapratimāyāṃ japtvā devatāsāṃnidhyaṃ bhavati ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati ।
भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति । bhaumāśvinyāṃ mahādevī saṃnidhau japtvā mahāmṛtyuṃ tarati ।
य एवं वेदेत्युपनिषत् ॥२२॥ ya evaṃ vedetyupaniṣat ॥22॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभि व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāsastanūbhi vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दध्हातु ॥ svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति श्रीदेव्युपनिषत्समाप्ता ॥ ॥ iti śrīdevyupaniṣatsamāptā ॥
devī upaniṣat
॥ अथ देव्युपनिषत् ॥
॥ atha devyupaniṣat ॥
अथर्ववेदीय शाक्तोपनिषत् ॥ atharvavedīya śāktopaniṣat ॥
श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति । śrīdevyupaniṣadvidyāvedyāpārasukhākṛti ।
त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥ traipadaṃ brahmacaitanyaṃ rāmacandrapadaṃ bhaje ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभि व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāsastanūbhi vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दध्हातु ॥ svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥ hariḥ oṃ ॥
सर्वे वै देवा देवीमुपतस्थुः । sarve vai devā devīmupatasthuḥ ।
कासि त्वं महादेवि । kāsi tvaṃ mahādevi ।
साब्रवीदहं ब्रह्मस्वरूपिणी । sābravīdahaṃ brahmasvarūpiṇī ।
मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च । mattaḥ prakṛtipuruṣātmakaṃ jagacchūnyaṃ cāśūnyaṃ ca ।
अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् । ahamānandānānandāḥ vijñānāvijñāne aham ।
ब्रह्मा ब्रह्मणि वेदितव्ये । brahmā brahmaṇi veditavye ।
इत्याहाथर्वणि श्रुतिः ॥१॥ ityāhātharvaṇi śrutiḥ ॥1॥
अहं पञ्चभूतान्यपञ्चभूतानि । ahaṃ pañcabhūtānyapañcabhūtāni ।
अहमखिलं जगत् । ahamakhilaṃ jagat ।
वेदोऽहमवेदोऽहम् । vedo'hamavedo'ham ।
विद्याहमविद्याहम् । vidyāhamavidyāham ।
अजाहमनजाहम् । ajāhamanajāham ।
अधश्चोर्ध्वं च तिर्यक्चाहम् । adhaścordhvaṃ ca tiryakcāham ।
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ ।
अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ । ahaṃ mitrāvaruṇāvubhau bibharmyahamindrāgnī ahamaśvināvubhau ।
अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् । ahaṃ somaṃ tvaṣṭāraṃ pūṣaṇaṃ bhagaṃ dadhāmyaham ।
विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि । viṣṇumurukramaṃ brahmāṇamuta prajāpatiṃ dadhāmi ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते ॥२॥ ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye 3 yajamānāya sunvate ॥2॥
अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । ahaṃ rāṣṭrī saṅgamanī vasūnāmahaṃ suve pitaramasya mūrdhanmama yonirapsvantaḥ samudre ।
य एवं वेद स देवीपदमाप्नोति । ya evaṃ veda sa devīpadamāpnoti ।
ते देवा अब्रुवन् । te devā abruvan ।
नमो देव्यै महादेव्यै शिवायै सततं नमः । namo devyai mahādevyai śivāyai satataṃ namaḥ ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥३॥ namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥3॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । tāmagnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām ।
दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥४॥ durgāṃ devīṃ śaraṇamahaṃ prapadye sutarāṃ nāśayate tamaḥ ॥4॥
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti
। सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥५॥ । sā no mandreśamūrjaṃ duhānā dhenurvāgasmānupasuṣṭutaitu ॥5॥
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । kālarātriṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥६॥ sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām ॥6॥
महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि । mahālakṣmīśca vidmahe sarvasiddhiśca dhīmahi ।
तन्नो देवी प्रचोदयात् ॥७॥ tanno devī pracodayāt ॥7॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । aditirhyajaniṣṭa dakṣa yā duhitā tava ।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥८॥ tāṃ devā anvajāyanta bhadrā amṛtabandhavaḥ ॥8॥
कामो योनिः कामकला वज्रपाणिर्गुहा हसा । kāmo yoniḥ kāmakalā vajrapāṇirguhā hasā ।
मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च पुनः कोशा विश्वमाता दिवि द्योम् ॥९॥ mātariśvābhramindraḥ punarguhā sakalā māyayā ca punaḥ kośā viśvamātā divi dyom ॥9॥
एषात्मशक्तिः । eṣātmaśaktiḥ ।
एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । eṣā viśvamohinī pāśāṅkuśadhanurbāṇadharā ।
एषा श्रीमहाविद्या । eṣā śrīmahāvidyā ।
य एवं वेद स शोकं तरति । ya evaṃ veda sa śokaṃ tarati ।
नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः । namaste astu bhagavati bhavati mātarasmānpātu sarvataḥ ।
सैषाष्टौ वसवः । saiṣāṣṭau vasavaḥ ।
सैषैकादश रुद्राः । saiṣaikādaśa rudrāḥ ।
सैषा द्वादशादित्याः । saiṣā dvādaśādityāḥ ।
सैषा विश्वेदेवाः सोमपा असोमपाश्च । saiṣā viśvedevāḥ somapā asomapāśca ।
सैषा यातुधानु असुरा रक्षांसि पिशाचयक्षाः सिद्धाः । saiṣā yātudhānu asurā rakṣāṃsi piśācayakṣāḥ siddhāḥ ।
सैषा सत्त्वरजस्तमांसि । saiṣā sattvarajastamāṃsi ।
सैषा प्रजापतीन्द्रमनवः । saiṣā prajāpatīndramanavaḥ ।
सैषा ग्रहा नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । saiṣā grahā nakṣatrajyotīṃṣi kalākāṣṭhādikālarūpiṇī ।
तामहं प्रणौमि नित्यम् । tāmahaṃ praṇaumi nityam ।
तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । tāpāpahāriṇīṃ devīṃ bhuktimuktipradāyinīm ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥१०॥ anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥10॥
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । viyadākārasaṃyuktaṃ vītihotrasamanvitam ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥११॥ ardhendulasitaṃ devyā bījaṃ sarvārthasādhakam ॥11॥
एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । evamekākṣaraṃ mantraṃ yatayaḥ śuddhacetasaḥ ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥१२॥ dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥12॥
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् । vāṅmayā brahmabhūtasmātṣaṣṭhaṃ vaktrasamanvitam ।
सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः ॥१३॥ sūryo vāmaśrotrabinduḥ saṃyutāṣṭakatṛtīyakaḥ ॥13॥
नारायणेन संयुक्तो वायुश्चाधरसंयुतः । nārāyaṇena saṃyukto vāyuścādharasaṃyutaḥ ।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥१४॥ vicce navārṇako'rṇaḥ syānmahadānandadāyakaḥ ॥14॥
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । hṛtpuṇḍarīkamadhyasthāṃ prātaḥsūryasamaprabhām ।
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥१५॥ trinetrāṃ raktavasanāṃ bhaktakāmadughāṃ bhaje ॥15॥
नमामि त्वामहं देवीं महाभयविनाशिनीम् । namāmi tvāmahaṃ devīṃ mahābhayavināśinīm ।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥१६॥ mahādurgapraśamanīṃ mahākāruṇyarūpiṇīm ॥16॥
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate'jñeyā ।
यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । yasyā anto na vidyate tasmāducyate'nantā ।
यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । yasyā grahaṇaṃ nopalabhyate tasmāducyate'lakṣyā ।
यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । yasyā jananaṃ nopalabhyate tasmāducyate'jā ।
एकैव सर्वत्र वर्तते तस्मादुच्यत एका । ekaiva sarvatra vartate tasmāducyata ekā ।
एकैव विश्वरूपिणी तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति । ekaiva viśvarūpiṇī tasmāducyate naikā 'ta evocyate'jñeyānantālakṣyājaikā naiketi ।
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । mantrāṇāṃ mātṛkā devī śabdānāṃ jñānarūpiṇī ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥१७॥ jñānānāṃ cinmayātītā śūnyānāṃ śūnyasākṣiṇī ॥17॥
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता । yasyāḥ parataraṃ nāsti saiṣā durgā prakīrtitā ।
[दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते ॥१८॥ [durgātsaṃtrāyate yasmāddevī durgeti kathyate ॥18॥
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥ prapadye śaraṇaṃ devīṃ duṃdurge duritaṃ hara ॥
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । tāṃ durgāṃ durgamāṃ devīṃ durācāravighātinīm ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥१९॥ namāmi bhavabhīto'haṃ saṃsārārṇavatāriṇīm ॥19॥
इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति । idamatharvaśīrṣaṃ yo'dhīte pañcātharvaśīrṣajapaphalamavāpnoti ।
इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति । idamatharvaśīrṣaṃ jñātvā yo'rcāṃ sthāpayati ।
शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति । śatalakṣaṃ prajaptvāpi so'rcāsiddhiṃ ca vindati ।
शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥२०॥ śatamaṣṭottaraṃ cāsyāḥ puraścaryāvidhiḥ smṛtaḥ ॥20॥
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । daśavāraṃ paṭhedyastu sadyaḥ pāpaiḥ pramucyate ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ॥२१॥ mahādurgāṇi tarati mahādevyāḥ prasādataḥ ॥21॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति । prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
सायमधीयानो दिवसकृतं पापं नाशयति । sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । tatsāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati ।
निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । niśīthe turīyasandhyāyāṃ japtvā vāksiddhirbhavati ।
नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति । nūtanapratimāyāṃ japtvā devatāsāṃnidhyaṃ bhavati ।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । prāṇapratiṣṭhāyāṃ japtvā prāṇānāṃ pratiṣṭhā bhavati ।
भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति । bhaumāśvinyāṃ mahādevī saṃnidhau japtvā mahāmṛtyuṃ tarati ।
य एवं वेदेत्युपनिषत् ॥२२॥ ya evaṃ vedetyupaniṣat ॥22॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभि व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāsastanūbhi vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दध्हातु ॥ svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति श्रीदेव्युपनिषत्समाप्ता ॥ ॥ iti śrīdevyupaniṣatsamāptā ॥
Комментарии: Деви упанишада