Дакшинамурти упнаишада
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ saha nāvavatu ।
saha nau bhunaktu ।
saha vīryaṃ karavāvahai ।
tejasvināvadhītamastu mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥१॥
brahmāvarte mahābhāṇḍīravaṭamūle mahāsatrāya sametā maharṣayaḥ śaunakādayaste ha samitpāṇayastattvajijñāsavo mārkaṇḍeyaṃ ciraṃjīvinamupasametya papracchuḥ kena tvaṃ ciraṃ jīvasi kena vānandamanubhavasīti ॥1॥
परमरहस्यशिव-तत्त्वज्ञानेनेति स होवाच ॥२॥
paramarahasyaśiva-tattvajñāneneti sa hovāca ॥2॥
किं तत्परमरहस्यशिवतत्त्वज्ञानम् । kiṃ tatparamarahasyaśivatattvajñānam ।
तत्र को देवः । tatra ko devaḥ ।
के मन्त्राः । ke mantrāḥ ।
को जपः । ko japaḥ ।
का मुद्रा । kā mudrā ।
का निष्ठा । kā niṣṭhā ।
किं तज्ज्ञानसाधनम् । kiṃ tajjñānasādhanam ।
कः परिकरः । kaḥ parikaraḥ ।
को बलिः । ko baliḥ ।
कः कालः । kaḥ kālaḥ ।
किं तत्स्थानमिति ॥३॥ kiṃ tatsthānamiti ॥3॥
स होवाच ।
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ॥४॥
sa hovāca ।
yena dakṣiṇāmukhaḥ śivo'parokṣīkṛto bhavati tatparamarahasyaśivatattvajñānam ॥4॥
यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ॥५॥
yaḥ sarvoparame kāle sarvānātmanyupasaṃhṛtya svātmānandasukhe modate prakāśate vā sa devaḥ ॥5॥
अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेणाङ्गन्यासः ॥६॥
atraite mantrarahasyaślokā bhavanti ।
medhā dakṣiṇāmūrtimantrasya brahmā ṛṣiḥ ।
gāyatrī chandaḥ ।
devatā dakṣiṇāsyaḥ ।
mantreṇāṅganyāsaḥ ॥6॥
ॐ आदौ नम उच्चार्य ततो भगवते पदम् । oṃ ādau nama uccārya tato bhagavate padam ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् । dakṣiṇeti padaṃ paścānmūrtaye padamuddharet ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् । asmacchabdaṃ caturthyantaṃ medhāṃ prajñāṃ padaṃ vadet ।
समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् । samuccārya tato vāyubījaṃ cchaṃ ca tataḥ paṭhet ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥७॥ agnijāyāṃ tatastveṣa caturviṃśākṣaro manuḥ ॥7॥
दक्षिणामूर्ति:ध्यानम् । dakṣiṇāmūrti:dhyānam ।
स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे । sphaṭikarajatavarṇaṃ mauktikīmakṣamālāmamṛtakalaśavidyāṃ jñānamudrāṃ karāgre ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥८॥ dadhatamuragakakṣyaṃ candracūḍaṃ trinetraṃ vidhṛtavividhabhūṣaṃ dakṣiṇāmūrtimīḍe ॥8॥
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् । ādau vedādimuccārya svarādyaṃ savisargakam ।
पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् । pañcārṇaṃ tata uddhṛtya antaraṃ savisargakam ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥९॥ ante samuddharettāraṃ manureṣa navākṣaraḥ ॥9॥
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः । mudrāṃ bhadrārthadātrīṃ sa paraśuhariṇaṃ bāhubhirbāhumekaṃ jānvāsaktaṃ dadhāno bhujagabilasamābaddhakakṣyo vaṭādhaḥ ।
आसीनश्चन्द्रखण्डप्रतिघटि जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥१०॥ āsīnaścandrakhaṇḍapratighaṭi jaṭākṣīragaurastrinetro dadyādādyaḥ śukādyairmunibhirabhivṛto bhāvaśuddhiṃ bhavo naḥ ॥10॥
मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च । mantreṇa nyāsaḥ brahmarṣinyāsaḥ -tāraṃ brūṃnama uccārya māyāṃ vāgbhavameva ca ।
दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥११॥ dakṣiṇāpadamuccārya tataḥ syānmūrtaye padam ॥11॥
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् । jñānaṃ dehi padaṃ paścādvahnijāyāṃ tato nyaset ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥१२॥ manuraṣṭādaśārṇo'yaṃ sarvamantreṣu gopitaḥ ॥12॥
भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः । bhasmavyāpāṇḍuraṅgaḥ śaśiśakaladharo jñānamṛdrākṣamālāvīṇāpustairvirājatkarakamaladharo yogapaṭṭābhirāmaḥ ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥१३॥ vyākhyāpīṭhe niṣaṇṇo munivaranikaraiḥ sevyamānaḥ prasannaḥ savyālaḥ kṛttivāsāḥ satatamavatu no dakṣiṇāmūrtirīśaḥ ॥13॥
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
[ब्रह्मर्षिन्यासः .]??? [brahmarṣinyāsaḥ .]???
तारं परं रमाबीजं वदेत्सांबशिवाय च । tāraṃ paraṃ ramābījaṃ vadetsāṃbaśivāya ca ।
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥१४॥ tubhyaṃ cānalajāyāṃ manurdvādaśavarṇakaḥ ॥14॥
वीणां करैः पुस्तकमक्षमालां बिभ्राणमभ्राभगलं वराढ्यम् । vīṇāṃ karaiḥ pustakamakṣamālāṃ bibhrāṇamabhrābhagalaṃ varāḍhyam ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे ॥१५॥ phaṇīndrakakṣyaṃ munibhiḥ śukādyaiḥ sevyaṃ vaṭādhaḥ kṛtanīḍamīḍe ॥15॥
विष्णू ऋषिरनुष्टुप् छन्दः । viṣṇū ṛṣiranuṣṭup chandaḥ ।
देवता दक्षिणास्यः । devatā dakṣiṇāsyaḥ ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
तारं नमो भगवते तुभ्यं वटपदं ततः । tāraṃ namo bhagavate tubhyaṃ vaṭapadaṃ tataḥ ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥१६॥ mūleti padamuccārya vāsine padamuddharet ॥16॥
वागीशाय तत: पश्र्चान्महाज्ञानपदं तत: । vāgīśāya tata: paśrcānmahājñānapadaṃ tata: ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥१७॥ dāyine padamuccārya māyine nama uddharet ॥17॥
आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥१८॥ ānuṣṭubho mantrarājaḥ sarvamantrottamotamaḥ ॥18॥
ध्यानम् । मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् । dhyānam । mudrāpustakavahnināgavilasadbāhuṃ prasannānanaṃ muktāhāravibhūṣaṇaṃ śaśikalābhāsvatkirīṭojjvalam ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥१९॥ ajñānāpahamādimādimagirāmarthaṃ bhavānīpatiṃ nyagrodhāntanivāsinaṃ paraguruṃ dhyāyāmyabhīṣṭāptaye ॥19॥
मौनमुद्रा । maunamudrā ।
सोऽहमिति यावदास्थितिः सा निष्ठा भवति ॥२०॥ so'hamiti yāvadāsthitiḥ sā niṣṭhā bhavati ॥20॥
तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ॥२१॥ tadabhedena mantrāmreḍanaṃ jñānasādhanam ॥21॥
चित्ते तदेकतानता परिकरः ॥२२॥ citte tadekatānatā parikaraḥ ॥22॥
अङ्गचेष्टार्पणं बलिः ॥२३॥ aṅgaceṣṭārpaṇaṃ baliḥ ॥23॥
त्रीणि धामानि कालः ॥२४॥ trīṇi dhāmāni kālaḥ ॥24॥
द्वादशान्तपदं स्थानमिति ॥२५॥ dvādaśāntapadaṃ sthānamiti ॥25॥
ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः । te ha punaḥ śraddadhānāstaṃ pratyūcuḥ ।
कथं वाऽस्योदयः । kathaṃ vā'syodayaḥ ।
किं स्वरूपम् । kiṃ svarūpam ।
को वाऽस्योपासक इति ॥२६॥ ko vā'syopāsaka iti ॥26॥
स होवाच । sa hovāca ।
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते । vairāgyatailasaṃpūrṇe bhaktivartisamanvite ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥२७॥ prabodhapūrṇapātre tu jñaptidīpaṃ vilokayet ॥27॥
मोहान्धकारे निःसारे उदेति स्वयमेव हि । mohāndhakāre niḥsāre udeti svayameva hi ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥२८॥ vairāgyamaraṇiṃ kṛtvā jñānaṃ kṛtvottarāraṇim ॥28॥
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् । gāḍhatāmisrasaṃśāntyai gūḍhamarthaṃ nivedayet ।
मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥२९॥ mohabhānujasaṃkrāntaṃ vivekākhyaṃ mṛkaṇḍujam ॥29॥
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् । tattvāvicārapāśena baddhaṃ dvaitabhayāturam ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥३०॥ ujjīvayannijānande svasvarūpeṇa saṃsthitaḥ ॥30॥
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् । śemuṣī dakṣiṇā proktā sā yasyābhīkṣaṇe mukham ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥३१॥ dakṣiṇābhimukhaḥ proktaḥ śivo'sau brahmavādibhiḥ ॥31॥
सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य । sargādikāle bhagavānviriñcirupāsyainaṃ sargasāmarthyamāpya ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवति धाता ॥३२॥ tutoṣa citte vāñchitārthāṃśca labdhvā dhanyaḥ sopāsyopāsako bhavati dhātā ॥32॥
य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति । ya imāṃ paramarahasyaśivatattvavidyāmadhīte sa sarvapāpebhyo mukto bhavati ।
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥३३॥ ya evaṃ veda sa kaivalyamanubhavatītyupaniṣat ॥33॥
इति दक्षिणामुर्त्युपनिषत्समाप्त: ॥ iti dakṣiṇāmurtyupaniṣatsamāpta: ॥
ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ saha nāvavatu ।
saha nau bhunaktu ।
saha vīryaṃ karavāvahai ।
tejasvināvadhītamastu mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविनमुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥१॥
brahmāvarte mahābhāṇḍīravaṭamūle mahāsatrāya sametā maharṣayaḥ śaunakādayaste ha samitpāṇayastattvajijñāsavo mārkaṇḍeyaṃ ciraṃjīvinamupasametya papracchuḥ kena tvaṃ ciraṃ jīvasi kena vānandamanubhavasīti ॥1॥
परमरहस्यशिव-तत्त्वज्ञानेनेति स होवाच ॥२॥
paramarahasyaśiva-tattvajñāneneti sa hovāca ॥2॥
किं तत्परमरहस्यशिवतत्त्वज्ञानम् । kiṃ tatparamarahasyaśivatattvajñānam ।
तत्र को देवः । tatra ko devaḥ ।
के मन्त्राः । ke mantrāḥ ।
को जपः । ko japaḥ ।
का मुद्रा । kā mudrā ।
का निष्ठा । kā niṣṭhā ।
किं तज्ज्ञानसाधनम् । kiṃ tajjñānasādhanam ।
कः परिकरः । kaḥ parikaraḥ ।
को बलिः । ko baliḥ ।
कः कालः । kaḥ kālaḥ ।
किं तत्स्थानमिति ॥३॥ kiṃ tatsthānamiti ॥3॥
स होवाच ।
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ॥४॥
sa hovāca ।
yena dakṣiṇāmukhaḥ śivo'parokṣīkṛto bhavati tatparamarahasyaśivatattvajñānam ॥4॥
यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ॥५॥
yaḥ sarvoparame kāle sarvānātmanyupasaṃhṛtya svātmānandasukhe modate prakāśate vā sa devaḥ ॥5॥
अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेणाङ्गन्यासः ॥६॥
atraite mantrarahasyaślokā bhavanti ।
medhā dakṣiṇāmūrtimantrasya brahmā ṛṣiḥ ।
gāyatrī chandaḥ ।
devatā dakṣiṇāsyaḥ ।
mantreṇāṅganyāsaḥ ॥6॥
ॐ आदौ नम उच्चार्य ततो भगवते पदम् । oṃ ādau nama uccārya tato bhagavate padam ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् । dakṣiṇeti padaṃ paścānmūrtaye padamuddharet ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् । asmacchabdaṃ caturthyantaṃ medhāṃ prajñāṃ padaṃ vadet ।
समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् । samuccārya tato vāyubījaṃ cchaṃ ca tataḥ paṭhet ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥७॥ agnijāyāṃ tatastveṣa caturviṃśākṣaro manuḥ ॥7॥
दक्षिणामूर्ति:ध्यानम् । dakṣiṇāmūrti:dhyānam ।
स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे । sphaṭikarajatavarṇaṃ mauktikīmakṣamālāmamṛtakalaśavidyāṃ jñānamudrāṃ karāgre ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥८॥ dadhatamuragakakṣyaṃ candracūḍaṃ trinetraṃ vidhṛtavividhabhūṣaṃ dakṣiṇāmūrtimīḍe ॥8॥
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् । ādau vedādimuccārya svarādyaṃ savisargakam ।
पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् । pañcārṇaṃ tata uddhṛtya antaraṃ savisargakam ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥९॥ ante samuddharettāraṃ manureṣa navākṣaraḥ ॥9॥
मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः । mudrāṃ bhadrārthadātrīṃ sa paraśuhariṇaṃ bāhubhirbāhumekaṃ jānvāsaktaṃ dadhāno bhujagabilasamābaddhakakṣyo vaṭādhaḥ ।
आसीनश्चन्द्रखण्डप्रतिघटि जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥१०॥ āsīnaścandrakhaṇḍapratighaṭi jaṭākṣīragaurastrinetro dadyādādyaḥ śukādyairmunibhirabhivṛto bhāvaśuddhiṃ bhavo naḥ ॥10॥
मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च । mantreṇa nyāsaḥ brahmarṣinyāsaḥ -tāraṃ brūṃnama uccārya māyāṃ vāgbhavameva ca ।
दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥११॥ dakṣiṇāpadamuccārya tataḥ syānmūrtaye padam ॥11॥
ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् । jñānaṃ dehi padaṃ paścādvahnijāyāṃ tato nyaset ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥१२॥ manuraṣṭādaśārṇo'yaṃ sarvamantreṣu gopitaḥ ॥12॥
भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः । bhasmavyāpāṇḍuraṅgaḥ śaśiśakaladharo jñānamṛdrākṣamālāvīṇāpustairvirājatkarakamaladharo yogapaṭṭābhirāmaḥ ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥१३॥ vyākhyāpīṭhe niṣaṇṇo munivaranikaraiḥ sevyamānaḥ prasannaḥ savyālaḥ kṛttivāsāḥ satatamavatu no dakṣiṇāmūrtirīśaḥ ॥13॥
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
[ब्रह्मर्षिन्यासः .]??? [brahmarṣinyāsaḥ .]???
तारं परं रमाबीजं वदेत्सांबशिवाय च । tāraṃ paraṃ ramābījaṃ vadetsāṃbaśivāya ca ।
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥१४॥ tubhyaṃ cānalajāyāṃ manurdvādaśavarṇakaḥ ॥14॥
वीणां करैः पुस्तकमक्षमालां बिभ्राणमभ्राभगलं वराढ्यम् । vīṇāṃ karaiḥ pustakamakṣamālāṃ bibhrāṇamabhrābhagalaṃ varāḍhyam ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे ॥१५॥ phaṇīndrakakṣyaṃ munibhiḥ śukādyaiḥ sevyaṃ vaṭādhaḥ kṛtanīḍamīḍe ॥15॥
विष्णू ऋषिरनुष्टुप् छन्दः । viṣṇū ṛṣiranuṣṭup chandaḥ ।
देवता दक्षिणास्यः । devatā dakṣiṇāsyaḥ ।
मन्त्रेण न्यासः । mantreṇa nyāsaḥ ।
तारं नमो भगवते तुभ्यं वटपदं ततः । tāraṃ namo bhagavate tubhyaṃ vaṭapadaṃ tataḥ ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥१६॥ mūleti padamuccārya vāsine padamuddharet ॥16॥
वागीशाय तत: पश्र्चान्महाज्ञानपदं तत: । vāgīśāya tata: paśrcānmahājñānapadaṃ tata: ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥१७॥ dāyine padamuccārya māyine nama uddharet ॥17॥
आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥१८॥ ānuṣṭubho mantrarājaḥ sarvamantrottamotamaḥ ॥18॥
ध्यानम् । मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् । dhyānam । mudrāpustakavahnināgavilasadbāhuṃ prasannānanaṃ muktāhāravibhūṣaṇaṃ śaśikalābhāsvatkirīṭojjvalam ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥१९॥ ajñānāpahamādimādimagirāmarthaṃ bhavānīpatiṃ nyagrodhāntanivāsinaṃ paraguruṃ dhyāyāmyabhīṣṭāptaye ॥19॥
मौनमुद्रा । maunamudrā ।
सोऽहमिति यावदास्थितिः सा निष्ठा भवति ॥२०॥ so'hamiti yāvadāsthitiḥ sā niṣṭhā bhavati ॥20॥
तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ॥२१॥ tadabhedena mantrāmreḍanaṃ jñānasādhanam ॥21॥
चित्ते तदेकतानता परिकरः ॥२२॥ citte tadekatānatā parikaraḥ ॥22॥
अङ्गचेष्टार्पणं बलिः ॥२३॥ aṅgaceṣṭārpaṇaṃ baliḥ ॥23॥
त्रीणि धामानि कालः ॥२४॥ trīṇi dhāmāni kālaḥ ॥24॥
द्वादशान्तपदं स्थानमिति ॥२५॥ dvādaśāntapadaṃ sthānamiti ॥25॥
ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः । te ha punaḥ śraddadhānāstaṃ pratyūcuḥ ।
कथं वाऽस्योदयः । kathaṃ vā'syodayaḥ ।
किं स्वरूपम् । kiṃ svarūpam ।
को वाऽस्योपासक इति ॥२६॥ ko vā'syopāsaka iti ॥26॥
स होवाच । sa hovāca ।
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते । vairāgyatailasaṃpūrṇe bhaktivartisamanvite ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥२७॥ prabodhapūrṇapātre tu jñaptidīpaṃ vilokayet ॥27॥
मोहान्धकारे निःसारे उदेति स्वयमेव हि । mohāndhakāre niḥsāre udeti svayameva hi ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥२८॥ vairāgyamaraṇiṃ kṛtvā jñānaṃ kṛtvottarāraṇim ॥28॥
गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् । gāḍhatāmisrasaṃśāntyai gūḍhamarthaṃ nivedayet ।
मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥२९॥ mohabhānujasaṃkrāntaṃ vivekākhyaṃ mṛkaṇḍujam ॥29॥
तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् । tattvāvicārapāśena baddhaṃ dvaitabhayāturam ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥३०॥ ujjīvayannijānande svasvarūpeṇa saṃsthitaḥ ॥30॥
शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् । śemuṣī dakṣiṇā proktā sā yasyābhīkṣaṇe mukham ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥३१॥ dakṣiṇābhimukhaḥ proktaḥ śivo'sau brahmavādibhiḥ ॥31॥
सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य । sargādikāle bhagavānviriñcirupāsyainaṃ sargasāmarthyamāpya ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवति धाता ॥३२॥ tutoṣa citte vāñchitārthāṃśca labdhvā dhanyaḥ sopāsyopāsako bhavati dhātā ॥32॥
य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति । ya imāṃ paramarahasyaśivatattvavidyāmadhīte sa sarvapāpebhyo mukto bhavati ।
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥३३॥ ya evaṃ veda sa kaivalyamanubhavatītyupaniṣat ॥33॥
इति दक्षिणामुर्त्युपनिषत्समाप्त: ॥ iti dakṣiṇāmurtyupaniṣatsamāpta: ॥
ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
Комментарии: Дакшинамурти упнаишада