Брхат Джабала упанишада

बृहज्जाबालोपनिषत्
bṛhajjābālopaniṣat
यज्ज्ञानाग्निः स्वातिरिक्तभ्रमं भस्म करोति तत् ।
बृहज्जाबालनिगमशिरोवेद्यमहं महः ॥
yajjñānāgniḥ svātiriktabhramaṃ bhasma karoti tat ।
bṛhajjābālanigamaśirovedyamahaṃ mahaḥ ॥
ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śa‍ṛṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ आपो वा इदमसत्सलिलमेव । oṃ āpo vā idamasatsalilameva ।
स प्रजापतिरेकः पुष्करपर्णे समभवत् । sa prajāpatirekaḥ puṣkaraparṇe samabhavat ।
तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति । tasyāntarmanasi kāmaḥ samavartata idaṃ sṛjeyamiti ।
तस्माद्यत्पुरुषो मनसाभिगच्छति । tasmādyatpuruṣo manasābhigacchati ।
तद्वाचा वदति । tadvācā vadati ।
तत्कर्मणा करोति । tatkarmaṇā karoti ।
तदेषाभ्यनूक्ता । tadeṣābhyanūktā ।
कामस्तदग्रे समवर्तताधि । kāmastadagre samavartatādhi ।
मनसो रेतः प्रथमं यदासीत् । manaso retaḥ prathamaṃ yadāsīt ।
सतो बन्धुमसति निरविन्दन् । sato bandhumasati niravindan ।
हृदि प्रतीष्या कवयो मनीषेति । hṛdi pratīṣyā kavayo manīṣeti ।
उपैनं तदुपनमति । upainaṃ tadupanamati ।
यत्कामो भवति । yatkāmo bhavati ।
य एवं वेद । ya evaṃ veda ।
स तपोऽतप्यत । sa tapo'tapyata ।
स तपस्तप्त्वा । sa tapastaptvā ।
स एतं भुसुण्डः कालाग्निरुद्रमगमदागत्य भो विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचद्भुसुण्डं वक्ष्यमाणं किमिति विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्पलादेन सहोक्तमिति तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति । sa etaṃ bhusuṇḍaḥ kālāgnirudramagamadāgatya bho vibhūtermāhātmyaṃ brūhīti tatheti pratyavocadbhusuṇḍaṃ vakṣyamāṇaṃ kimiti vibhūtirudrākṣayormāhātmyaṃ babhāṇeti ādāveva paippalādena sahoktamiti tatphalaśrutiriti tasyordhvaṃ kiṃ vadāmeti ।
बृहज्जाबालाभिधां मुक्तिश्रुतिं ममोपदेशं कुरुष्वेति । bṛhajjābālābhidhāṃ muktiśrutiṃ mamopadeśaṃ kuruṣveti ।
ॐ तदेति । oṃ tadeti ।
सद्योजातात्पृथिवी । sadyojātātpṛthivī ।
तस्याः स्यान्निवृत्तिः । tasyāḥ syānnivṛttiḥ ।
तस्याः कपिलवर्णानन्दा । tasyāḥ kapilavarṇānandā ।
तद्गोमयेन विभूतिर्जाता । tadgomayena vibhūtirjātā ।
वामदेवादुदकम् । vāmadevādudakam ।
तस्मात्प्रतिष्ठा । tasmātpratiṣṭhā ।
तस्याः कृष्णवर्णाभद्रा । tasyāḥ kṛṣṇavarṇābhadrā ।
तद्गोमयेन भसितं जातम् । tadgomayena bhasitaṃ jātam ।
अघोराद्वह्निः । aghorādvahniḥ ।
तस्माद्विद्या । tasmādvidyā ।
तस्या रक्तवर्णा सुरभिः । tasyā raktavarṇā surabhiḥ ।
तद्गोमयेन भस्म जातम् । tadgomayena bhasma jātam ।
तत्पुरुषाद्वायुः । tatpuruṣādvāyuḥ ।
तस्माच्छान्तिः । tasmācchāntiḥ ।
तस्याः श्वेतवर्णा सुशीला । tasyāḥ śvetavarṇā suśīlā ।
तस्या गोमयेन क्षारं जातम् । tasyā gomayena kṣāraṃ jātam ।
ईशानादाकाशम् । īśānādākāśam ।
तस्माच्छान्त्यतीता । tasmācchāntyatītā ।
तस्याश्चित्रवर्णा सुमनाः । tasyāścitravarṇā sumanāḥ ।
तद्गोमयेन रक्षा जाता । tadgomayena rakṣā jātā ।
विभूतिर्भसितं भस्म क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि । vibhūtirbhasitaṃ bhasma kṣāraṃ rakṣeti bhasmano bhavanti pañca nāmāni ।
पञ्चभिर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः । pañcabhirnāmabhirbhṛśamaiśvaryakāraṇādbhūtiḥ ।
भस्म सर्वाघभक्षणात् । bhasma sarvāghabhakṣaṇāt ।
भासनाद्भसितम् । bhāsanādbhasitam ।
क्षारणदापदां क्षारम् । kṣāraṇadāpadāṃ kṣāram ।
भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षण अद्रक्षेति ॥ bhūtapretapiśācabrahmarākṣasāpasmārabhavabhītibhyo'bhirakṣaṇa adrakṣeti ॥
प्रथमं ब्राह्मणम् ॥१॥ prathamaṃ brāhmaṇam ॥1॥
अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं पप्रच्छ । atha bhusuṇḍaḥ kālāgnirudramagnīṣomātmakaṃ bhasmasnānavidhiṃ papraccha ।
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । agniryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva ।
एकं भस्म सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ekaṃ bhasma sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ॥
अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते । agnīṣomātmakaṃ viśvamityagnirācakṣate ।
रौद्री घोरा या तैजसी तनूः । raudrī ghorā yā taijasī tanūḥ ।
सोमः शक्त्यमृतमयः शक्तिकरी तनूः । somaḥ śaktyamṛtamayaḥ śaktikarī tanūḥ ।
अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् । amṛtaṃ yatpratiṣṭhā sā tejovidyākalā svayam ।
स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी ॥१॥ sthūlasūkṣmeṣu bhūteṣu sa eva rasatejasī ॥1॥
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका । dvividhā tejaso vṛttiḥ sūryātmā cānalātmikā ।
तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥२॥ tathaiva rasaśaktiśca somātmā cānalātmikā ॥2॥
वैद्युदादिमयं तेजो मधुरादिमयो रसः । vaidyudādimayaṃ tejo madhurādimayo rasaḥ ।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥३॥ tejorasavibhedaistu vṛttametaccarācaram ॥3॥
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते । agneramṛtaniṣpattiramṛtenāgniredhate ।
अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत् ॥४॥ ata eva haviḥ klṛptamagnīṣomātmakaṃ jagat ॥4॥
ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः । ūrdhvaśaktimayaṃ soma adhośaktimayo'nalaḥ ।
ताभ्यां सम्पुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥५॥ tābhyāṃ sampuṭitastasmācchaśvadviśvamidaṃ jagat ॥5॥
अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् । agnerūrdhvaṃ bhavatyeṣā yāvatsaumyaṃ parāmṛtam ।
यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः ॥६॥ yāvadagnyātmakaṃ saumyamamṛtaṃ visṛtyadhaḥ ॥6॥
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा । ata eva hi kālāgniradhastācchaktirūrdhvagā ।
यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत् ॥७॥ yāvadādahanaścordhvamadhastātpāvanaṃ bhavet ॥7॥
आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः । ādhāraśaktyāvadhṛtaḥ kālāgnirayamūrdhvagaḥ ।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥८॥ tathaiva nimnagaḥ somaḥ śivaśaktipadāspadaḥ ॥8॥
शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः । śivaścordhvamayaḥ śaktirūrdhvaśaktimayaḥ śivaḥ ।
तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन ॥९॥ taditthaṃ śivaśaktibhyāṃ nāvyāptamiha kiṃcana ॥9॥
असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् । asakṛccāgninā dagdhaṃ jagattadbhasmasātkṛtam ।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥१०॥ agnervīryamidaṃ prāhustadvīryaṃ bhasma yattataḥ ॥10॥
यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना । yaścetthaṃ bhasmasadbhāvaṃ jñātvābhisnāti bhasmanā ।
अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते ॥११॥ agnirityādibhirmantrairdagdhapāpaḥ sa ucyate ॥11॥
अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः । agnervīryaṃ ca tadbhasma somenāplāvitaṃ punaḥ ।
अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥१२॥ ayogayuktyā prakṛteradhikārāya kalpate ॥12॥
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः । yogayuktyā tu tadbhasma plāvyamānaṃ samantataḥ ।
शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते ॥१३॥ śāktenāmṛtavarṣeṇa hyadhikārānnivartate ॥13॥
अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् । ato mṛtyuñjayāyetthamamṛtaplāvanaṃ satām ।
शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः ॥१४॥ śivaśaktyamṛtasparśe labdha eva kuto mṛtiḥ ॥14॥
यो वेद गहनं गुह्यं पावनं च तथोदितम् । yo veda gahanaṃ guhyaṃ pāvanaṃ ca tathoditam ।
अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते ॥१५॥ agnīṣomapuṭaṃ kṛtvā na sa bhūyo'bhijāyate ॥15॥
शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः । śivāgninā tanuṃ dagdhvā śaktisomāmṛtena yaḥ ।
प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत इति ॥१६॥ plāvayedyogamārgeṇa so'mṛtatvāya kalpate so'mṛtvāya kalpata iti ॥16॥
द्वितीयं ब्राह्मणम् ॥२॥ dvitīyaṃ brāhmaṇam ॥2॥
अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति होवाच विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नान्वितां पुनर्धेनुं कृशाङ्गां वत्सहीनामशान्तामदुघ्धदोहिनीं निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं सन्धिनीं नवप्रसूतां रोगार्तां गां विहाय प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभे स्थाने वा पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्गव्येन गोमयग्रहणं कपिला वा धवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता कपिलागोर्भस्मोक्तं लब्धं गोभस्म नो चेदन्यगोक्षारं यत्र क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितं धार्यम् । atha bhusuṇḍaḥ kālāgnirudraṃ vibhūtiyogamanubrūhīti hovāca vikaṭāṅgāmunmattāṃ mahākhalāṃ malināmaśivādicihnānvitāṃ punardhenuṃ kṛśāṅgāṃ vatsahīnāmaśāntāmadughdhadohinīṃ nirindriyāṃ jagdhatṛṇāṃ keśacelāsthibhakṣiṇīṃ sandhinīṃ navaprasūtāṃ rogārtāṃ gāṃ vihāya praśastagomayamāharedgomayaṃ svasthaṃ grāhyaṃ śubhe sthāne vā patitamaparityajyāta ūrdhvaṃ mardayedgavyena gomayagrahaṇaṃ kapilā vā dhavalā vā alābhe tadanyā gauḥ syāddoṣavarjitā kapilāgorbhasmoktaṃ labdhaṃ gobhasma no cedanyagokṣāraṃ yatra kvāpi sthitaṃ ca yattanna hi dhāryaṃ saṃskārasahitaṃ dhāryam ।
तत्रैते श्लोका भवन्ति । tatraite ślokā bhavanti ।
विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते । vidyāśaktiḥ samastānāṃ śaktirityabhidhīyate ।
गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया ॥१॥ guṇatrayāśrayā vidyā sā vidyā ca tadāśrayā ॥1॥
गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् । guṇatrayamidaṃ dhenurvidyābhūdgomayaṃ śubham ।
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥ mūtraṃ copaniṣatproktaṃ kuryādbhasma tataḥ param ॥
वत्सस्तु स्मृतयश्चास्य तत्सम्भूतं तु गोमयम् । vatsastu smṛtayaścāsya tatsambhūtaṃ tu gomayam ।
आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् ॥३॥ āgāva iti mantreṇa dhenuṃ tatrābhimantrayet ॥3॥
गावो भग गावो इति प्राशयेत्तर्पणं जलम् । gāvo bhaga gāvo iti prāśayettarpaṇaṃ jalam ।
उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥४॥ upoṣya ca caturdaśyāṃ śukle kṛṣṇe'thavā vratī ॥4॥
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः । paredyuḥ prātarutthāya śucirbhūtvā samāhitaḥ ।
कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम् ॥५॥ kṛtasnāno dhautavastraḥ payordhaṃ ca sṛjecca gām ॥5॥
उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् । utthāpya gāṃ prayatnena gāyatryā mūtramāharet ।
सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे ॥६॥ sauvarṇe rājate tāmre dhārayenmṛṇmaye ghaṭe ॥6॥
पौष्करेऽथ पलाशे वा पात्रे गोश‍ृङ्ग एव वा । pauṣkare'tha palāśe vā pātre gośa‍ṛṅga eva vā ।
आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम् ॥७॥ ādadhīta hi gomūtraṃ gandhadvāreti gomayam ॥7॥
अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही । abhūmipātaṃ gṛhṇīyātpātre pūrvodite gṛhī ।
गोमयं शोधयेद्विद्वान्श्रीर्मे भजतुमन्त्रतः ॥८॥ gomayaṃ śodhayedvidvānśrīrme bhajatumantrataḥ ॥8॥
अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् । alakṣmīrma iti mantreṇa gomayaṃ dhānyavarjitam ।
संत्वासिंचामि मन्त्रेण गोमये क्षिपेत् ॥९॥ saṃtvāsiṃcāmi mantreṇa gomaye kṣipet ॥9॥
पञ्चानां त्विति मन्त्रेण पिण्डानां च चतुर्दश । pañcānāṃ tviti mantreṇa piṇḍānāṃ ca caturdaśa ।
कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः ॥१०॥ kuryātsaṃśodhya kiraṇaiḥ saurakairāharettataḥ ॥10॥
निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् । nidadhyādatha pūrvoktapātre gomayapiṇḍakān ।
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमीजयेत् ॥११॥ svagṛhyoktavidhānena pratiṣṭhāpyāgnimījayet ॥11॥
पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु । piṇḍāṃśca nikṣipettatra ādyantaṃ praṇavena tu ।
षडक्षरस्य सूक्तस्य व्याकृतस्य तथाक्षरैः ॥१२॥ ṣaḍakṣarasya sūktasya vyākṛtasya tathākṣaraiḥ ॥12॥
स्वाहान्ते जुहुयात्तत्र वर्णदेवाय पिण्डकान् । svāhānte juhuyāttatra varṇadevāya piṇḍakān ।
आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः ॥१३॥ āghārāvājyabhāgau ca prakṣipedvyāhṛtīḥ sudhīḥ ॥13॥
ततो निधनपतये त्रयोविंशज्जुहोति च । tato nidhanapataye trayoviṃśajjuhoti ca ।
होतव्याः पञ्च ब्रह्माणि नमो हिरण्यबाहवे ॥१४॥ hotavyāḥ pañca brahmāṇi namo hiraṇyabāhave ॥14॥
इति सर्वाहुतिर्हुत्वा चतुर्थ्यन्तैश्च मन्त्रकैः । iti sarvāhutirhutvā caturthyantaiśca mantrakaiḥ ।
ऋतंसत्यं कद्रुद्राय यस्य वकङ्कतीति च ॥१५॥ ṛtaṃsatyaṃ kadrudrāya yasya vakaṅkatīti ca ॥15॥
एतैश्च जुहुयाद्विद्वाननाज्ञातत्रयं तथा । etaiśca juhuyādvidvānanājñātatrayaṃ tathā ।
व्याहृतीरथ हुत्वा च ततः स्विष्टकृतं हुनेत् ॥१६॥ vyāhṛtīratha hutvā ca tataḥ sviṣṭakṛtaṃ hunet ॥16॥
होमशेषं तु निर्वर्त्य पूर्णपात्रोदकं तथा । homaśeṣaṃ tu nirvartya pūrṇapātrodakaṃ tathā ।
पूर्णमसीति यजुषा जलेनान्येन बृंहयेत् ॥१७॥ pūrṇamasīti yajuṣā jalenānyena bṛṃhayet ॥17॥
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत् । brāhmaṇeṣvamṛtamiti tajjalaṃ śirasi kṣipet ।
प्राच्यामिति दिशां लिङ्गैर्दिक्षु तोयं विनिक्षिपेत् ॥१८॥ prācyāmiti diśāṃ liṅgairdikṣu toyaṃ vinikṣipet ॥18॥
ब्रह्मणे दक्षिणां दत्त्वा शान्त्यै पुलकमाहरेत् । brahmaṇe dakṣiṇāṃ dattvā śāntyai pulakamāharet ।
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥१९॥ āhariṣyāmi devānāṃ sarveṣāṃ karmaguptaye ॥19॥
जातवेदसमेनं त्वां पुलकैश्छादयाम्यहम् । jātavedasamenaṃ tvāṃ pulakaiśchādayāmyaham ।
मन्त्रेणानेन तं वह्निं पुलकैश्छादयेत्ततः ॥२०॥ mantreṇānena taṃ vahniṃ pulakaiśchādayettataḥ ॥20॥
त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम् । tridinaṃ jvalanasthityai chādanaṃ pulakaiḥ smṛtam ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ॥२१॥ brāhmaṇānbhojayedbhaktyā svayaṃ bhuñjīta vāgyataḥ ॥21॥
भस्माधिक्यमभीप्सुस्तु अधिकं गोमयं हरेत् । bhasmādhikyamabhīpsustu adhikaṃ gomayaṃ haret ।
दिनत्रयेण यदि वा एकस्मिन्दिवसेऽथवा ॥२२॥ dinatrayeṇa yadi vā ekasmindivase'thavā ॥22॥
तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः । tṛtīye vā caturthe vā prātaḥ snātvā sitāmbaraḥ ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥२३॥ śuklayajñopavītī ca śuklamālyānulepanaḥ ॥23॥
शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन मन्त्रवित् । śukladanto bhasmadigdho mantreṇānena mantravit ।
ॐ तद्ब्रह्मेति चोच्चार्य पौलकं भस्म संत्यजेत् ॥२४॥ oṃ tadbrahmeti coccārya paulakaṃ bhasma saṃtyajet ॥24॥
तत्र चावाहनमुखानुपचारांस्तु षोडश । tatra cāvāhanamukhānupacārāṃstu ṣoḍaśa ।
कुर्याद्व्याहृतिभिस्त्वेवं ततोऽग्निमुपसंहरेत् ॥२५॥ kuryādvyāhṛtibhistvevaṃ tato'gnimupasaṃharet ॥25॥
अग्निर्भस्मेति मन्त्रेण गृह्णीयाद्भस्म चोत्तरम् । agnirbhasmeti mantreṇa gṛhṇīyādbhasma cottaram ।
अग्निरित्यादिमन्त्रेण प्रमृज्य च ततः परम् ॥२६॥ agnirityādimantreṇa pramṛjya ca tataḥ param ॥26॥
संयोज्य गन्धसलिलैः कपिलामूत्रकेण वा । saṃyojya gandhasalilaiḥ kapilāmūtrakeṇa vā ।
चन्द्रकुङ्कुमकाश्मीरमुशिरं चन्दनं तथा ॥२७॥ candrakuṅkumakāśmīramuśiraṃ candanaṃ tathā ॥27॥
अगरुत्रितयं चैव चूर्णयित्वा तु सूक्ष्मतः । agarutritayaṃ caiva cūrṇayitvā tu sūkṣmataḥ ।
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममन्त्रतः ॥२८॥ kṣipedbhasmani taccūrṇamomiti brahmamantrataḥ ॥28॥
प्रणवेनाहरेद्विद्वान्बृहतो वटकानथ । praṇavenāharedvidvānbṛhato vaṭakānatha ।
अणोरणीयनिति हि मन्त्रेण च विचक्षणः ॥२९॥ aṇoraṇīyaniti hi mantreṇa ca vicakṣaṇaḥ ॥29॥
इत्थं भस्म सुसम्पाद्य शुष्कमादय मन्त्रवित् । itthaṃ bhasma susampādya śuṣkamādaya mantravit ।
प्रणवेन विमृज्याथ सप्तप्रणवमन्त्रितम् ॥३०॥ praṇavena vimṛjyātha saptapraṇavamantritam ॥30॥
ईशानेति शिरोदेशे मुखं तत्पुरुषेण तु । īśāneti śirodeśe mukhaṃ tatpuruṣeṇa tu ।
उरुदेशमघोरेण गुह्यं वामेन मन्त्रयेत् ॥३१॥ urudeśamaghoreṇa guhyaṃ vāmena mantrayet ॥31॥
सद्योजातेन वै पादान्सर्वाङ्गं प्रणवेन तु । sadyojātena vai pādānsarvāṅgaṃ praṇavena tu ।
तत उद्धूल्य सर्वाङ्गमापादतलमस्तकम् ॥३२॥ tata uddhūlya sarvāṅgamāpādatalamastakam ॥32॥
आचम्य वसनं धौतं ततश्चैतत्प्रधारयेत् । ācamya vasanaṃ dhautaṃ tataścaitatpradhārayet ।
पुनराचम्य कर्म स्वं कर्तुमर्हसि सत्तम ॥३३॥ punarācamya karma svaṃ kartumarhasi sattama ॥33॥
अथ चतुर्विधं भस्म कल्पम् । atha caturvidhaṃ bhasma kalpam ।
प्रथममनुकल्पम् । prathamamanukalpam ।
द्वितीयमुपकल्पम् । dvitīyamupakalpam ।
उपोपकल्पं तृतीयम् । upopakalpaṃ tṛtīyam ।
अकल्पं चतुर्थम् । akalpaṃ caturtham ।
अग्निहोत्रं समुद्भूतं विरजानलजमनुकल्पम् । agnihotraṃ samudbhūtaṃ virajānalajamanukalpam ।
वने शुष्कं शकृत्संगृह्य कल्पोक्तविधिना कल्पितमुपकल्पं स्यात् । vane śuṣkaṃ śakṛtsaṃgṛhya kalpoktavidhinā kalpitamupakalpaṃ syāt ।
अरण्ये शुष्कगोमयं चूर्णीकृत्य गोमूत्रैः पिण्डीकृत्य यथाकल्पं संस्कृतमुपोपकल्पम् । araṇye śuṣkagomayaṃ cūrṇīkṛtya gomūtraiḥ piṇḍīkṛtya yathākalpaṃ saṃskṛtamupopakalpam ।
शिवालयस्थमकल्पं शतकल्पं च । śivālayasthamakalpaṃ śatakalpaṃ ca ।
इत्थं चतुर्विधं भस्म पापं निकृन्तयेन्मोक्षं ददातीति भगवान्कालाग्निरुद्रः ॥३४॥ itthaṃ caturvidhaṃ bhasma pāpaṃ nikṛntayenmokṣaṃ dadātīti bhagavānkālāgnirudraḥ ॥34॥
इति तृतीयं ब्राह्मणम् ॥३॥ iti tṛtīyaṃ brāhmaṇam ॥3॥
अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति होवाचाथ प्रणवेन विमृज्याथ सप्तप्रणवेनाभिमन्त्रितमागमेन तु तेनैव दिग्बन्धनं कारयेत्पुनरपि तेनास्त्रमन्त्रेणाङ्गानि मूर्धादीन्युद्धूलयेन्मलस्नानमिदमीशानाद्यैः पञ्चभिर्मन्त्रैस्तनुं क्रमाद्धूलयेत् । atha bhusuṇḍaḥ kālāgnirudraṃ bhasmasnānavidhiṃ brūhīti hovācātha praṇavena vimṛjyātha saptapraṇavenābhimantritamāgamena tu tenaiva digbandhanaṃ kārayetpunarapi tenāstramantreṇāṅgāni mūrdhādīnyuddhūlayenmalasnānamidamīśānādyaiḥ pañcabhirmantraistanuṃ kramāddhūlayet ।
ईशानेति शिरोदेशं मुखं तत्पुरुषेण तु । īśāneti śirodeśaṃ mukhaṃ tatpuruṣeṇa tu ।
ऊरुदेशमघोरेण गुह्यकं वामदेवतः । ūrudeśamaghoreṇa guhyakaṃ vāmadevataḥ ।
सद्योजातेन वै पादो सर्वाङ्गं प्रणवेन तु । sadyojātena vai pādo sarvāṅgaṃ praṇavena tu ।
आपादतलमस्तकं सर्वाङ्गं तत उद्धूलाचम्य वसनं धौतं श्वेतं प्रधारयेद्विधिस्नानमिदम् ॥ āpādatalamastakaṃ sarvāṅgaṃ tata uddhūlācamya vasanaṃ dhautaṃ śvetaṃ pradhārayedvidhisnānamidam ॥
तत्र श्लोका भवन्ति । tatra ślokā bhavanti ।
भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम् । bhasmamuṣṭiṃ samādāya saṃhitāmantramantritām ।
मस्तकात्पादपर्यन्तं मलस्नानं पुरोदितम् ॥१॥ mastakātpādaparyantaṃ malasnānaṃ puroditam ॥1॥
तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत् । tanmantreṇaiva kartavyaṃ vidhisnānaṃ samācaret ।
ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्रतः ॥२॥ īśāne pañcadhā bhasma vikirenmūrdhni yatrataḥ ॥2॥
मुखे चतुर्थवक्त्रेण अघोरेणाष्टधा हृदि । mukhe caturthavaktreṇa aghoreṇāṣṭadhā hṛdi ।
वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः ॥३॥ vāmena guhyadeśe tu tridaśasthānabhedataḥ ॥3॥
अष्टावन्तेन साध्येन पादावद्धूल्य यत्रतः । aṣṭāvantena sādhyena pādāvaddhūlya yatrataḥ ।
सर्वाङ्गोद्धूलनं कार्यं राजन्यस्य यथाविधि ॥४॥ sarvāṅgoddhūlanaṃ kāryaṃ rājanyasya yathāvidhi ॥4॥
मुखं विना च तत्सर्वमुद्धूल्य क्रमयोगतः । mukhaṃ vinā ca tatsarvamuddhūlya kramayogataḥ ।
सन्ध्याद्वये निशीथे च तथा पूर्वावसानयोः ॥५॥ sandhyādvaye niśīthe ca tathā pūrvāvasānayoḥ ॥5॥
सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् । suptvā bhuktvā payaḥ pītvā kṛtvā cāvaśyakādikam ।
स्त्रियं नपुंसकं गृध्रं बिडालं बकमूषिकम् ॥६॥ striyaṃ napuṃsakaṃ gṛdhraṃ biḍālaṃ bakamūṣikam ॥6॥
स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानं समाचरेत् । spṛṣṭvā tathāvidhānanyānbhasmasnānaṃ samācaret ।
देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने ॥७॥ devāgniguruvṛddhānāṃ samīpe'ntyajadarśane ॥7॥
अशुद्धभूतले मार्गे कुर्यानोद्धूलनं व्रती । aśuddhabhūtale mārge kuryānoddhūlanaṃ vratī ।
शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत् ॥८॥ śaṅkhatoyena mūlena bhasmanā miśraṇaṃ bhavet ॥8॥
योजितं चन्दनेनैव वारिणा भस्मसंयुतम् । yojitaṃ candanenaiva vāriṇā bhasmasaṃyutam ।
चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत् ॥९॥ candanena samālimpejjñānadaṃ cūrṇameva tat ॥9॥
मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनुवर्जयेत् ॥ madhyāhnātprāgjalairyuktaṃ toyaṃ tadanuvarjayet ॥
अथ भुसुण्डो भगवन्तं कालाग्निरुद्रं त्रिपुण्ड्रविधिं पप्रच्छ ॥ atha bhusuṇḍo bhagavantaṃ kālāgnirudraṃ tripuṇḍravidhiṃ papraccha ॥
तत्रैते श्लोका भवन्ति । tatraite ślokā bhavanti ।
त्रिपुण्ड्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् । tripuṇḍraṃ kārayetpaścādbrahmaviṣṇuśivātmakam ।
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः ॥१०॥ madhyāṅgulibhirādāya tisṛbhirmūlamantrataḥ ॥10॥
अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम् । anāmāmadhyamāṅguṣṭhairathavā syāttripuṇḍrakam ।
उद्धूलयेन्मुखं विप्रः क्षत्रियस्तच्छिरोदिनम् ॥११॥ uddhūlayenmukhaṃ vipraḥ kṣatriyastacchirodinam ॥11॥
द्वात्रिंशस्थानके चार्धं षोडशस्थानकेऽपि वा । dvātriṃśasthānake cārdhaṃ ṣoḍaśasthānake'pi vā ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् ॥१२॥ aṣṭasthāne tathā caiva pañcasthāne'pi yojayet ॥12॥
उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा । uttamāṅge lalāṭe ca karṇayornetrayostathā ।
नासावक्रे गले चैवमंसद्वयमतः परम् ॥१३॥ nāsāvakre gale caivamaṃsadvayamataḥ param ॥13॥
कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः । kūrpare maṇibandhe ca hṛdaye pārśvayordvayoḥ ।
नाभौ गुह्यद्वये चैवमूर्वोः स्फिग्बिम्बजानुनी ॥१४॥ nābhau guhyadvaye caivamūrvoḥ sphigbimbajānunī ॥14॥
जङ्घाद्वये च पादौ च द्वात्रिंशत्स्थानमुत्तमम् । jaṅghādvaye ca pādau ca dvātriṃśatsthānamuttamam ।
अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह ॥१५॥ aṣṭamūrtyaṣṭavidyeśāndikpālānvasubhiḥ saha ॥15॥
धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः । dharo dhruvaśca somaśca kṛpaścaivānilo'nalaḥ ।
प्रत्यूपश्च प्रभासश्च वसवोऽष्टावितीरिताः ॥१६॥ pratyūpaśca prabhāsaśca vasavo'ṣṭāvitīritāḥ ॥16॥
एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेद्बुधः । eteṣāṃ nāmamantreṇa tripuṇḍrāndhārayedbudhaḥ ।
विदध्यात्षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥१७॥ vidadhyātṣoḍaśasthāne tripuṇḍraṃ tu samāhitaḥ ॥17॥
शीर्षके च ललाटे च कर्णे कण्ठेंऽसकद्वये । śīrṣake ca lalāṭe ca karṇe kaṇṭheṃ'sakadvaye ।
कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः ॥१८॥ kūrpare maṇibandhe ca hṛdaye nābhipārśvayoḥ ॥18॥
पृष्ठे चैकं प्रतिस्थानं जपेत्तत्राधिदेवताः । pṛṣṭhe caikaṃ pratisthānaṃ japettatrādhidevatāḥ ।
शिवं शक्तिं च सादाख्यमीशं विद्याख्यमेव च ॥१९॥ śivaṃ śaktiṃ ca sādākhyamīśaṃ vidyākhyameva ca ॥19॥
वामादिनवशक्तीश्च एताः षोडश देवताः । vāmādinavaśaktīśca etāḥ ṣoḍaśa devatāḥ ।
नासत्यो दस्रकश्चैव अश्विनौ द्वौ समीरितौ ॥२०॥ nāsatyo dasrakaścaiva aśvinau dvau samīritau ॥20॥
अथवा मूर्ध्न्यलीके च कर्णयोः श्वसने तथा । athavā mūrdhnyalīke ca karṇayoḥ śvasane tathā ।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा ॥२१॥ bāhudvaye ca hṛdaye nābhyāmūrvoryuge tathā ॥21॥
जानुद्वये च पदयोः पृष्ठभागे च षोडश । jānudvaye ca padayoḥ pṛṣṭhabhāge ca ṣoḍaśa ।
शिवश्चेन्द्रश्च रुद्रार्कौ विघ्नेशो विष्णुरेव च ॥२२॥ śivaścendraśca rudrārkau vighneśo viṣṇureva ca ॥22॥
श्रीश्चैव हृदयेशश्च तथा नाभौ प्रजापतिः । śrīścaiva hṛdayeśaśca tathā nābhau prajāpatiḥ ।
नागश्च नागकन्याश्च उभे च ऋषिकन्यके ॥२३॥ nāgaśca nāgakanyāśca ubhe ca ṛṣikanyake ॥23॥
पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि च स्थिताः । pādayośca samudrāśca tīrthāḥ pṛṣṭhe'pi ca sthitāḥ ।
एवं वा षोडशस्थानमष्टस्थानम्थोच्यते ॥२४॥ evaṃ vā ṣoḍaśasthānamaṣṭasthānamthocyate ॥24॥
गुरुस्थानं ललाटं च कर्णद्वयमनन्तरम् । gurusthānaṃ lalāṭaṃ ca karṇadvayamanantaram ।
असयुग्मं च हृदयं नाभिरित्यष्टमं भवेत् ॥२५॥ asayugmaṃ ca hṛdayaṃ nābhirityaṣṭamaṃ bhavet ॥25॥
ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः । brahmā ca ṛṣayaḥ sapta devatāśca prakīrtitāḥ ।
अथवा मस्तकं बाहू हृदयं नाभिरेव च ॥२६॥ athavā mastakaṃ bāhū hṛdayaṃ nābhireva ca ॥26॥
पञ्चस्थानान्यमून्याहुर्भस्मतत्त्वविदो जनाः । pañcasthānānyamūnyāhurbhasmatattvavido janāḥ ।
यथासम्भवतः कुर्याद्देशकलाद्यपेक्षया ॥२७॥ yathāsambhavataḥ kuryāddeśakalādyapekṣayā ॥27॥
उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रादीनि कारयेत् । uddhūlane'pyaśaktaścettripuṇḍrādīni kārayet ।
ललाटे हृदये नाभौ गले च मणिबन्धयोः ॥२८॥ lalāṭe hṛdaye nābhau gale ca maṇibandhayoḥ ॥28॥
बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्षके ॥ bāhumadhye bāhumūle pṛṣṭhe caiva ca śīrṣake ॥
ललाटे ब्रह्मणे नमः । lalāṭe brahmaṇe namaḥ ।
हृदये हव्यवाहनाय नमः । hṛdaye havyavāhanāya namaḥ ।
नाभौ स्कन्दाय नमः । nābhau skandāya namaḥ ।
गले विष्णवे नमः । gale viṣṇave namaḥ ।
मध्ये प्रभञ्जनाय नमः । madhye prabhañjanāya namaḥ ।
मणिबन्धे वसुभ्यो नमः । maṇibandhe vasubhyo namaḥ ।
पृष्ठे हरये नमः । pṛṣṭhe haraye namaḥ ।
कुकुदि शम्भवे नमः । kukudi śambhave namaḥ ।
शिरसि परमात्मने नमः । śirasi paramātmane namaḥ ।
इत्यादिस्थानेषु त्रिपुण्ड्रं धारयेत् ॥ ityādisthāneṣu tripuṇḍraṃ dhārayet ॥
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम् । trinetraṃ triguṇādhāraṃ trayāṇāṃ janakaṃ prabhum ।
स्मरन्नमः शिवायेति ललाटे तत्त्रिपुण्ड्रकम् ॥२९॥ smarannamaḥ śivāyeti lalāṭe tattripuṇḍrakam ॥29॥
कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि । kūrparādhaḥ pitṛbhyāṃ tu īśānābhyāṃ tathopari ।
ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ॥३०॥ īśābhyāṃ nama ityuktvā pārśvayośca tripuṇḍrakam ॥30॥
स्वच्छाभ्यां नम इत्युक्त्वा धारयेत्तत्प्रकोष्ठयोः । svacchābhyāṃ nama ityuktvā dhārayettatprakoṣṭhayoḥ ।
भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः ॥३१॥ bhīmāyeti tathā pṛṣṭhe śivāyeti ca pārśvayoḥ ॥31॥
नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः । nīlakaṇṭhāya śirasi kṣipetsarvātmane namaḥ ।
पापं नाशयते कृत्स्नमपि जन्मान्तरार्जितम् ॥३२॥ pāpaṃ nāśayate kṛtsnamapi janmāntarārjitam ॥32॥
कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात् । kaṇṭhopari kṛtaṃ pāpaṃ naṣṭaṃ syāttatra dhāraṇāt ।
कर्णे तु धारणात्कर्णरोगादिकृतपातकम् ॥३३॥ karṇe tu dhāraṇātkarṇarogādikṛtapātakam ॥33॥
बाह्वोबाहुकृतं पापं वक्षःसु मनसा कृतम् । bāhvobāhukṛtaṃ pāpaṃ vakṣaḥsu manasā kṛtam ।
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा ॥३४॥ nābhyāṃ śiśnakṛtaṃ pāpaṃ pṛṣṭhe gudakṛtaṃ tathā ॥34॥
पार्श्वयोर्धारणात्पापं परस्त्र्यालिङ्गनादिकम् । pārśvayordhāraṇātpāpaṃ parastryāliṅganādikam ।
तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम् ॥३५॥ tadbhasmadhāraṇaṃ kuryātsarvatraiva tripuṇḍrakam ॥35॥
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् । brahmaviṣṇumaheśānāṃ trayyagnīnāṃ ca dhāraṇam ।
गुणलोकत्रयाणां च धारणं तेन वै श्रुतम् ॥३६॥ guṇalokatrayāṇāṃ ca dhāraṇaṃ tena vai śrutam ॥36॥
इति चतुर्थं ब्राह्मणम् ॥४॥ iti caturthaṃ brāhmaṇam ॥4॥
मानस्तोकेन मन्त्रेण मन्त्रितं भस्म धारयेत् । mānastokena mantreṇa mantritaṃ bhasma dhārayet ।
ऊर्ध्वपुण्ड्रं भवेत्सामं मध्यपुण्ड्रं त्रियायुषम् ॥१॥ ūrdhvapuṇḍraṃ bhavetsāmaṃ madhyapuṇḍraṃ triyāyuṣam ॥1॥
त्रियायुषाणि कुरुते ललाटे च भुजद्वये । triyāyuṣāṇi kurute lalāṭe ca bhujadvaye ।
नाभौ शिरसि हृत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा ॥२॥ nābhau śirasi hṛtpārśve brāhmaṇāḥ kṣatriyāstathā ॥2॥
त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् । traivarṇikānāṃ sarveṣāmagnihotrasamudbhavam ।
इदं मुख्यं गृहस्थानां विरजानलजं भवेत् ॥३॥ idaṃ mukhyaṃ gṛhasthānāṃ virajānalajaṃ bhavet ॥3॥
विरजानलजं चैव धार्यं प्रोक्तं महर्षिभिः । virajānalajaṃ caiva dhāryaṃ proktaṃ maharṣibhiḥ ।
औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥४॥ aupāsanasamutpannaṃ gṛhasthānāṃ viśeṣataḥ ॥4॥
समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । samidagnisamutpannaṃ dhāryaṃ vai brahmacāriṇā ।
शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥५॥ śūdrāṇāṃ śrotriyāgārapacanāgnisamudbhavam ॥5॥
अन्येषामपि सर्वेषां धार्यं चैवानलोद्भवम् । anyeṣāmapi sarveṣāṃ dhāryaṃ caivānalodbhavam ।
यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥६॥ yatīnāṃ jñānadaṃ proktaṃ vanasthānāṃ viraktidam ॥6॥
अतिवर्णाश्रमाणां तु श्मशानाग्निसमुद्भवम् । ativarṇāśramāṇāṃ tu śmaśānāgnisamudbhavam ।
सर्वेषां देवालयस्थं भस्म शिवाग्निजं शिवयोगिनाम् । sarveṣāṃ devālayasthaṃ bhasma śivāgnijaṃ śivayoginām ।
शिवालयस्थं तल्लिङ्गलिप्तं वा मन्त्रसंस्कारदग्धं वा ॥ śivālayasthaṃ talliṅgaliptaṃ vā mantrasaṃskāradagdhaṃ vā ॥
तत्रैते श्लोका भवन्ति । tatraite ślokā bhavanti ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । tenādhītaṃ śrutaṃ tena tena sarvamanuṣṭhitam ।
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना धृतम् ॥७॥ yena vipreṇa śirasi tripuṇḍraṃ bhasmanā dhṛtam ॥7॥
त्यक्तवर्णाश्रमाचारो लुप्तसर्वक्रियोऽपि यः । tyaktavarṇāśramācāro luptasarvakriyo'pi yaḥ ।
सकृत्तिर्यक्त्रिपुण्ड्राङ्कधारणात्सोऽपि पूज्यते ॥८॥ sakṛttiryaktripuṇḍrāṅkadhāraṇātso'pi pūjyate ॥8॥
ये भस्मधारणं त्यक्त्वा कर्म कुर्वन्ति मानवाः । ye bhasmadhāraṇaṃ tyaktvā karma kurvanti mānavāḥ ।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥९॥ teṣāṃ nāsti vinirmokṣaḥ saṃsārājjanmakoṭibhiḥ ॥9॥
महापातकयुक्तानां पूर्वजन्मार्जितागसाम् । mahāpātakayuktānāṃ pūrvajanmārjitāgasām ।
त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं बुधाः ॥१०॥ tripuṇḍroddhūlanadveṣo jāyate sudṛḍhaṃ budhāḥ ॥10॥
येषां कोपो भवेद्ब्रह्मंॅल्ललाटे भस्मदर्शनात् । yeṣāṃ kopo bhavedbrahmaṃॅllalāṭe bhasmadarśanāt ।
तेषामुत्पत्तिसाङ्कर्यमनुमेयं विपश्चिता ॥११॥ teṣāmutpattisāṅkaryamanumeyaṃ vipaścitā ॥11॥
येषां नास्ति मुने श्रद्धा श्रौते भस्मनि सर्वदा । yeṣāṃ nāsti mune śraddhā śraute bhasmani sarvadā ।
गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः ॥१२॥ garbhādhānādisaṃskārasteṣāṃ nāstīti niścayaḥ ॥12॥
ये भस्मधारिणं दृष्ट्वा नराः कुर्वन्ति ताडनम् । ye bhasmadhāriṇaṃ dṛṣṭvā narāḥ kurvanti tāḍanam ।
तेषां चण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥१३॥ teṣāṃ caṇḍālato janma brahmannūhyaṃ vipaścitā ॥13॥
येषां क्रोधो भवेद्भस्मधारणे तत्प्रमाणके । yeṣāṃ krodho bhavedbhasmadhāraṇe tatpramāṇake ।
ते महापातकैर्युक्ता इति शास्त्रस्य निश्चयः ॥१४॥ te mahāpātakairyuktā iti śāstrasya niścayaḥ ॥14॥
त्रिपुण्ड्ऱकं ये विनिन्दन्ति निन्दन्ति शिवमेव ते । tripuṇḍऱkaṃ ye vinindanti nindanti śivameva te ।
धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते ॥१५॥ dhārayanti ca ye bhaktyā dhārayanti śivaṃ ca te ॥15॥
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् । dhigbhasmarahitaṃ bhālaṃ dhiggrāmamaśivālayam ।
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥१६॥ dhiganīśārcanaṃ janma dhigvidyāmaśivāśrayām ॥16॥
रुद्राग्नेर्यत्परं वीर्यं तद्भस्म परिकीर्तितम् । rudrāgneryatparaṃ vīryaṃ tadbhasma parikīrtitam ।
तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥१७॥ tasmātsarveṣu kāleṣu vīryavānbhasmasaṃyutaḥ ॥17॥
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् । bhasmaniṣṭhasya dahyante doṣā bhasmāgnisaṅgamāt ।
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥१८॥ bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ ॥18॥
भस्मसन्दिग्धसर्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः । bhasmasandigdhasarvāṅgo bhasmadīptatripuṇḍrakaḥ ।
भस्मशायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥१९॥ bhasmaśāyī ca puruṣo bhasmaniṣṭha iti smṛtaḥ ॥19॥
इति पञ्चमं ब्राह्मणम् ॥५॥ iti pañcamaṃ brāhmaṇam ॥5॥
अथ भुसुण्डः कालाग्निरुद्रं नामपञ्चकस्य माहात्म्यं ब्रूहीति होवाच । atha bhusuṇḍaḥ kālāgnirudraṃ nāmapañcakasya māhātmyaṃ brūhīti hovāca ।
अथ वसिष्ठवंशजस्य शतभार्यासमेतस्य धनञ्जयस्य ब्राह्मणस्य ज्येष्ठभार्यापुत्रः करुण इति नाम तस्य शुचिस्मिता भार्या । atha vasiṣṭhavaṃśajasya śatabhāryāsametasya dhanañjayasya brāhmaṇasya jyeṣṭhabhāryāputraḥ karuṇa iti nāma tasya śucismitā bhāryā ।
असौ करुणो भ्रातृवैरमसहमानो भवानीतटस्थं नृसिंहमगमत् । asau karuṇo bhrātṛvairamasahamāno bhavānītaṭasthaṃ nṛsiṃhamagamat ।
तत्र देवसमीपेऽन्येनोपायनार्थं समर्पितं जम्बीरफलं गृहीत्वाजिघ्रत्तदा तत्रस्था अशपन्पाप मक्षिको भव वर्षाणां शतमिति । tatra devasamīpe'nyenopāyanārthaṃ samarpitaṃ jambīraphalaṃ gṛhītvājighrattadā tatrasthā aśapanpāpa makṣiko bhava varṣāṇāṃ śatamiti ।
सोऽपि शापमादाय मक्षिकः सन्स्वचेष्टितं तस्यै निवेद्य मां रक्षेति स्वभार्यामवदत्तदा मक्षिकोऽभवत्तमेवं ज्ञात्वा ज्ञातयस्तैलमध्ये ह्यमारयन्त्सा so'pi śāpamādāya makṣikaḥ sansvaceṣṭitaṃ tasyai nivedya māṃ rakṣeti svabhāryāmavadattadā makṣiko'bhavattamevaṃ jñātvā jñātayastailamadhye hyamārayantsā
मृतं पतिमादायारुन्धतीमगमद्भो शुचिस्मिते शोकेनालमरुन्धत्याहामुं जीवयाम्यद्य विभूतिमादायेति एषाग्निहोत्रजं भस्म ॥ mṛtaṃ patimādāyārundhatīmagamadbho śucismite śokenālamarundhatyāhāmuṃ jīvayāmyadya vibhūtimādāyeti eṣāgnihotrajaṃ bhasma ॥
मृत्युञ्जयेन मन्त्रेण मृतजन्तौ तदाक्षिपत् । mṛtyuñjayena mantreṇa mṛtajantau tadākṣipat ।
मन्दवायुस्तदा जज्ञे व्यजनेन शुचिस्मिते ॥१॥ mandavāyustadā jajñe vyajanena śucismite ॥1॥
उदतिष्ठत्तदा जन्तुर्भस्मनोऽस्य प्रभावतः । udatiṣṭhattadā janturbhasmano'sya prabhāvataḥ ।
ततो वर्षशते पूर्णे ज्ञातिरेको ह्यमारयत् ॥२॥ tato varṣaśate pūrṇe jñātireko hyamārayat ॥2॥
भस्मैव जीवयामास काश्यां पञ्च तदाभवन् । bhasmaiva jīvayāmāsa kāśyāṃ pañca tadābhavan ।
देवानपि तथाभूतान्मामप्येतादृशं पुरा ॥३॥ devānapi tathābhūtānmāmapyetādṛśaṃ purā ॥3॥
तस्मात्तु भस्मनां जन्तुं जीवयामि तदानघे । tasmāttu bhasmanāṃ jantuṃ jīvayāmi tadānaghe ।
इत्येवमुक्त्वा भगवान्दधीचिः समजायत ॥४॥ ityevamuktvā bhagavāndadhīciḥ samajāyata ॥4॥
स्वरूपं च ततो गत्वा स्वमाश्रमपदं ययाविति ॥ svarūpaṃ ca tato gatvā svamāśramapadaṃ yayāviti ॥
इदानीमस्य भस्मनः सर्वाघभक्षणसामर्थ्यं विधत्त इत्याह । idānīmasya bhasmanaḥ sarvāghabhakṣaṇasāmarthyaṃ vidhatta ityāha ।
श्रीगौतमविवाहकाले तामहल्यां दृष्ट्वा सर्वे देवाः कामातुरा अभवन् तदा नष्टज्ञाना दुर्वाससं गत्वा पप्रच्छुस्तद्दोषं शमयिष्यामीत्युवाच ततः शतरुद्रेण मन्त्रेण मन्त्रितं भस्म वै पुरा मयापि दत्तं ब्रह्महत्यादि शान्तम् । śrīgautamavivāhakāle tāmahalyāṃ dṛṣṭvā sarve devāḥ kāmāturā abhavan tadā naṣṭajñānā durvāsasaṃ gatvā papracchustaddoṣaṃ śamayiṣyāmītyuvāca tataḥ śatarudreṇa mantreṇa mantritaṃ bhasma vai purā mayāpi dattaṃ brahmahatyādi śāntam ।
इत्येवमुक्त्वा दुर्वासा दत्तवान्भस्म चोत्तमम् । ityevamuktvā durvāsā dattavānbhasma cottamam ।
जाता मद्वचनात्सर्वे यूयं तेऽधिकतेजसः ॥ ५॥ jātā madvacanātsarve yūyaṃ te'dhikatejasaḥ ॥ 5॥
शतरुद्रेण मन्त्रेण भस्मोद्धूलितविग्रहाः । śatarudreṇa mantreṇa bhasmoddhūlitavigrahāḥ ।
निर्धूतरजसः सर्वे तत्क्षणाच्च वयं मुने ॥ ६॥ nirdhūtarajasaḥ sarve tatkṣaṇācca vayaṃ mune ॥ 6॥
आश्चर्यमेतज्जानीमो भस्मसामर्थ्यमीदृशम् । āścaryametajjānīmo bhasmasāmarthyamīdṛśam ।
अस्य भस्मनः शक्तिमन्यां श‍ृणु । asya bhasmanaḥ śaktimanyāṃ śa‍ṛṇu ।
एतदेव हरिशङ्करयोर्ज्ञानप्रदम् । etadeva hariśaṅkarayorjñānapradam ।
ब्रह्महत्यादि पापनाशकम् । brahmahatyādi pāpanāśakam ।
महाविभूतिदमिति शिववक्षसि स्थितं नखेनादाय प्रणवेनाभिमन्त्र्य गायत्र्या पञ्चाक्षरेणाभिमन्त्र्य हरिर्मस्तकगात्रेषु समर्पयेत् । mahāvibhūtidamiti śivavakṣasi sthitaṃ nakhenādāya praṇavenābhimantrya gāyatryā pañcākṣareṇābhimantrya harirmastakagātreṣu samarpayet ।
तथा हृदि ध्यायस्वेति हरिमुक्त्वा हरः स्वहृदि ध्यात्वा दृष्टो दृष्ट इति शिवमाह । tathā hṛdi dhyāyasveti harimuktvā haraḥ svahṛdi dhyātvā dṛṣṭo dṛṣṭa iti śivamāha ।
ततो भस्म भक्षयेति हरिमाह हरस्ततः । tato bhasma bhakṣayeti harimāha harastataḥ ।
भक्षयिष्ये शिवं भस्म स्नात्वाहं भस्मना पुरा ॥७॥ bhakṣayiṣye śivaṃ bhasma snātvāhaṃ bhasmanā purā ॥7॥
पृष्टेश्वरं भक्तिगम्यं भस्माभक्षयदच्युतः । pṛṣṭeśvaraṃ bhaktigamyaṃ bhasmābhakṣayadacyutaḥ ।
तत्राश्चर्यमतीवासीत्प्रतिबिम्बसमद्युतिः ॥८॥ tatrāścaryamatīvāsītpratibimbasamadyutiḥ ॥8॥
वासुदेवः शुद्धमुक्ताफलवर्णोऽभवत्क्षणात् । vāsudevaḥ śuddhamuktāphalavarṇo'bhavatkṣaṇāt ।
तदाप्रभृति शुक्लाभो वासुदेवः प्रसन्नवान् ॥९॥ tadāprabhṛti śuklābho vāsudevaḥ prasannavān ॥9॥
न शक्यं भस्मनो ज्ञानं प्रभावं ते कुतो विभो । na śakyaṃ bhasmano jñānaṃ prabhāvaṃ te kuto vibho ।
नमस्तेऽस्तु नमस्तेऽस्तु त्वामहं शरणं गतः ॥१०॥ namaste'stu namaste'stu tvāmahaṃ śaraṇaṃ gataḥ ॥10॥
त्वत्पादयुगले शम्भो भक्तिरस्तु सदा मम । tvatpādayugale śambho bhaktirastu sadā mama ।
भस्मधारणसम्पन्नो मम भक्तो भविष्यति ॥११॥ bhasmadhāraṇasampanno mama bhakto bhaviṣyati ॥11॥
अत एवैषा भूतिर्भूतिकरीत्युक्ता । ata evaiṣā bhūtirbhūtikarītyuktā ।
अस्य पुरस्ताद्वसव आसन्रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्मविष्णुमहेश्वरा याभ्यां सूर्याचन्द्रमसौ पार्श्वयोस्तदेतदृचाभ्युक्तम् । asya purastādvasava āsanrudrā dakṣiṇata ādityāḥ paścādviśvedevā uttarato brahmaviṣṇumaheśvarā yābhyāṃ sūryācandramasau pārśvayostadetadṛcābhyuktam ।
ऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदुः । ṛco akṣare parame vyoman yasmindevā adhiviśve niṣeduḥ ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते । yastanna veda kimṛcā kariṣyati ya ittadvidusta ime samāsate ।
य एतद्बृहज्जाबालं सार्वकामिकं मोक्षद्वारमृङ्मयं यजुर्मयं साममयं ब्रह्ममयममृतमयं भवति । ya etadbṛhajjābālaṃ sārvakāmikaṃ mokṣadvāramṛṅmayaṃ yajurmayaṃ sāmamayaṃ brahmamayamamṛtamayaṃ bhavati ।
य एतद्बृहज्जाबालं बालो वा वेद स महान्भवति । ya etadbṛhajjābālaṃ bālo vā veda sa mahānbhavati ।
स गुरुः सर्वेषां मन्त्राणामुपदेष्टा भवति । sa guruḥ sarveṣāṃ mantrāṇāmupadeṣṭā bhavati ।
मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा बध्नीत । mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau śikhāyāṃ vā badhnīta ।
सप्तद्वीपवती भूभिर्दक्षिणार्थं नावकल्पते । saptadvīpavatī bhūbhirdakṣiṇārthaṃ nāvakalpate ।
तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ॥१२॥ tasmācchraddhayā yāṃ kāñcidgāṃ dadyātsā dakṣiṇā bhavati ॥12॥
इति षष्ठं ब्राह्मणम् ॥६॥ iti ṣaṣṭhaṃ brāhmaṇam ॥6॥
अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवान् त्रिपुण्ड्रविधिं नो ब्रूहीति स होवाच सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यभिमन्त्र्य मानस्तोक इति समुद्धृत्य त्रियायुषमिति जलेन सम्मृज्य त्र्यम्बकमिति शिरोललाटवक्षःस्कन्धेषु धृत्वा पूतो भवति मोक्षी भवति । शतरुद्रेण यत्फलमवप्नोति तत्फलमश्नुते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥१॥ atha janako vaideho yājñavalkyamupasametyovāca bhagavān tripuṇḍravidhiṃ no brūhīti sa hovāca sadyojātādipañcabrahmamantraiḥ parigṛhyāgniriti bhasmetyabhimantrya mānastoka iti samuddhṛtya triyāyuṣamiti jalena sammṛjya tryambakamiti śirolalāṭavakṣaḥskandheṣu dhṛtvā pūto bhavati mokṣī bhavati । śatarudreṇa yatphalamavapnoti tatphalamaśnute sa eṣa bhasmajyotiriti vai yājñavalkyaḥ ॥1॥
जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुत इति स होवाच तद्भस्मधारणादेव मुक्तिर्भवति तद्भस्मधारणादेव शिवसायुज्यमवाप्नोति न स पुनरावर्तते न स पुनरावर्तते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥२॥ janako ha vaidehaḥ sa hovāca yājñavalkyaṃ bhasmadhāraṇātkiṃ phalamaśnuta iti sa hovāca tadbhasmadhāraṇādeva muktirbhavati tadbhasmadhāraṇādeva śivasāyujyamavāpnoti na sa punarāvartate na sa punarāvartate sa eṣa bhasmajyotiriti vai yājñavalkyaḥ ॥2॥
जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुते न वेति तत्र परमहंसानामसंवर्तकआरुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकभुसुण्डप्रभृतयो विभूतिधारणादेवमुक्ताः स्युः स एष भस्मज्योतिरिति वै याज्ञवल्क्यः ॥३॥ janako ha vaidehaḥ sa hovāca yājñavalkyaṃ bhasmadhāraṇātkiṃ phalamaśnute na veti tatra paramahaṃsānāmasaṃvartakaāruṇiśvetaketudurvāsaṛbhunidāghajaḍabharatadattātreyaraivatakabhusuṇḍaprabhṛtayo vibhūtidhāraṇādevamuktāḥ syuḥ sa eṣa bhasmajyotiriti vai yājñavalkyaḥ ॥3॥
जनको ह वैदेहः स होवाच याज्ञवल्क्य भस्मस्नानेन किं जायत इति यस्य कस्यचिच्छरीरे यावन्तो रोमकूपास्तावन्ति लिङ्गानि भूत्वा तिष्ठन्ति ब्राह्मणो वा क्षत्रियो वा वैश्यो वा शूद्रो वा तद्भस्मधारणादेतच्छब्दस्य रूपं यस्यां तस्यां ह्येवावतिष्ठते ॥४॥ janako ha vaidehaḥ sa hovāca yājñavalkya bhasmasnānena kiṃ jāyata iti yasya kasyaciccharīre yāvanto romakūpāstāvanti liṅgāni bhūtvā tiṣṭhanti brāhmaṇo vā kṣatriyo vā vaiśyo vā śūdro vā tadbhasmadhāraṇādetacchabdasya rūpaṃ yasyāṃ tasyāṃ hyevāvatiṣṭhate ॥4॥
जनको ह वैदेहः स होवाच पैप्पलादेन सह प्रजापतिलोअकं जगाम तं गत्वोवाच भो प्रजापते त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति तं जापतिरब्रवीद्यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति ॥५॥ janako ha vaidehaḥ sa hovāca paippalādena saha prajāpatiloakaṃ jagāma taṃ gatvovāca bho prajāpate tripuṇḍrasya māhātmyaṃ brūhīti taṃ jāpatirabravīdyathaiveśvarasya māhātmyaṃ tathaiva tripuṇḍrasyeti ॥5॥
अथ पैप्पलादो वैकुण्ठं जगाम तं गत्वोवाच भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रकस्येति विष्णुराह ॥६॥ atha paippalādo vaikuṇṭhaṃ jagāma taṃ gatvovāca bho viṣṇo tripuṇḍrasya māhātmyaṃ brūhīti yathaiveśvarasya māhātmyaṃ tathaiva tripuṇḍrakasyeti viṣṇurāha ॥6॥
अथ पैप्पलादः कालाग्निरुद्रं परिसमेत्योवाचाधीहि भगवन् त्रिपुण्ड्रस्य विधिमिति त्रिपुण्ड्रस्य विधिर्मया वक्तुं न शक्य इति सत्यमिति होवाचाथ भस्मच्छन्नः संसारान्मुच्यते भस्मशय्याशयानस्तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते रुद्राध्यायी सन्नमृतत्वं च गच्छति स एष भस्मज्योतिर्विभूतिधारणाद्ब्रह्मैकत्वं च गच्छति विभूतिधारणादेव सर्वेषु तीर्थेषु स्नातो भवति विभूतिधारणाद्वाराणस्यां स्नानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योतिर्यस्य कस्यचिच्छरीरे त्रिपुण्ड्रस्य लक्ष्म वर्तते प्रथमा प्रजापतिर्द्वितीया विष्णुस्तृतीया सदाशिव इति स एष भस्मज्योतिरिति स एष भस्मज्योतिरिति ॥७॥ atha paippalādaḥ kālāgnirudraṃ parisametyovācādhīhi bhagavan tripuṇḍrasya vidhimiti tripuṇḍrasya vidhirmayā vaktuṃ na śakya iti satyamiti hovācātha bhasmacchannaḥ saṃsārānmucyate bhasmaśayyāśayānastacchabdagocaraḥ śivasāyujyamavāpnoti na sa punarāvartate rudrādhyāyī sannamṛtatvaṃ ca gacchati sa eṣa bhasmajyotirvibhūtidhāraṇādbrahmaikatvaṃ ca gacchati vibhūtidhāraṇādeva sarveṣu tīrtheṣu snāto bhavati vibhūtidhāraṇādvārāṇasyāṃ snānena yatphalamavāpnoti tatphalamaśnute sa eṣa bhasmajyotiryasya kasyaciccharīre tripuṇḍrasya lakṣma vartate prathamā prajāpatirdvitīyā viṣṇustṛtīyā sadāśiva iti sa eṣa bhasmajyotiriti sa eṣa bhasmajyotiriti ॥7॥
अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिं स होवाच रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता रुद्राक्षा इति होवाच तस्माद्रुद्राक्षत्वमिति तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योती रुद्राक्ष इति तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति । atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papracchādhīhi bhagavanrudrākṣadhāraṇavidhiṃ sa hovāca rudrasya nayanādutpannā rudrākṣā iti loke khyāyante sadāśivaḥ saṃhārakāle saṃhāraṃ kṛtvā saṃhārākṣaṃ mukulīkaroti tannayanājjātā rudrākṣā iti hovāca tasmādrudrākṣatvamiti tadrudrākṣe vāgviṣaye kṛte daśagopradānena yatphalamavāpnoti tatphalamaśnute sa eṣa bhasmajyotī rudrākṣa iti tadrudrākṣaṃ kareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṃ bhavati ।
तद्रुद्राक्षे एकादशरुद्रत्वं च गच्छति । tadrudrākṣe ekādaśarudratvaṃ ca gacchati ।
तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति । tadrudrākṣe śirasi dhāryamāṇe koṭigopradānaphalaṃ bhavati ।
एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच । eteṣāṃ sthānānāṃ karṇayoḥ phalaṃ vaktuṃ na śakyamiti hovāca ।
मूर्ध्नि चत्वारिंशच्छिखायामेकं त्रयं वा श्रोत्रयोर्द्वादश कर्णे द्वात्रिंशद्बाह्वोः षोडश षोडश द्वादश द्वादश मणिबन्धयोः षट् षडङ्गुष्ठयोस्ततः सन्ध्यां सकुशोऽहरहरुपासीताग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ॥८॥ mūrdhni catvāriṃśacchikhāyāmekaṃ trayaṃ vā śrotrayordvādaśa karṇe dvātriṃśadbāhvoḥ ṣoḍaśa ṣoḍaśa dvādaśa dvādaśa maṇibandhayoḥ ṣaṭ ṣaḍaṅguṣṭhayostataḥ sandhyāṃ sakuśo'haraharupāsītāgnirjyotirityādibhiragnau juhuyāt ॥8॥
इति सप्तमं ब्राह्मणम् ॥७॥ iti saptamaṃ brāhmaṇam ॥7॥
अथ बृहज्जाबालस्य फलं नो ब्रूहि भगवन्निति स होवाच य एतद्बृहज्जाबालं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति ॥१॥ atha bṛhajjābālasya phalaṃ no brūhi bhagavanniti sa hovāca ya etadbṛhajjābālaṃ nityamadhīte so'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati ॥1॥
य एतद्बृहज्जाबालं नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति स आदित्यं स्तम्भयति स सोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति ॥२॥ ya etadbṛhajjābālaṃ nityamadhīte so'gniṃ stambhayati sa vāyuṃ stambhayati sa ādityaṃ stambhayati sa somaṃ stambhayati sa udakaṃ stambhayati sa sarvāndevānstambhayati sa sarvāngrahānstambhayati sa viṣaṃ stambhayati sa viṣaṃ stambhayati ॥2॥
य एतद्बृहज्जाबालं नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति स सर्वं तरति ॥३॥ ya etadbṛhajjābālaṃ nityamadhīte sa mṛtyuṃ tarati sa pāpmānaṃ tarati sa brahmahatyāṃ tarati sa bhrūṇahatyāṃ tarati sa vīrahatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa sarvaṃ tarati ॥3॥
य एतद्बृहज्जाबालं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति स सुवर्लोकं जयति स महर्लोकं जयति स तपोलोकं जयति स जनोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोकाञ्जयति ॥४॥ ya etadbṛhajjābālaṃ nityamadhīte sa bhūrlokaṃ jayati sa bhuvarlokaṃ jayati sa suvarlokaṃ jayati sa maharlokaṃ jayati sa tapolokaṃ jayati sa janolokaṃ jayati sa satyalokaṃ jayati sa sarvāṃllokāñjayati ॥4॥
य एतद्बृहज्जाबालं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स कल्पानधीते स नारशंसीरधीते स पुरणान्यधीते स ब्रह्मप्रणवमधीते स ब्रह्मप्रणवमधीते ॥५॥ ya etadbṛhajjābālaṃ nityamadhīte sa ṛco'dhīte sa yajūṃṣyadhīte sa sāmānyadhīte so'tharvaṇamadhīte so'ṅgirasamadhīte sa śākhā adhīte sa kalpānadhīte sa nāraśaṃsīradhīte sa puraṇānyadhīte sa brahmapraṇavamadhīte sa brahmapraṇavamadhīte ॥5॥
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकेमेकेन यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकेमेकेन अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरःशाखाध्यापकशतमेकमेकेन बृहज्जाबालोपनिषदध्यापकेन तत्समं तद्वा एतत्परं धाम बृहज्जबालोपनीषज्जपशीलस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखानि प्रविशन्ति सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्र गत्वा न निवर्तन्ते योगिनस्तदेतदृचाभ्युक्तम् । anupanītaśatamekamekenopanītena tatsamamupanītaśatamekamekena gṛhasthena tatsamaṃ gṛhasthaśatamekamekena vānaprasthena tatsamaṃ vānaprasthaśatamekemekena yatinā tatsamaṃ yatīnāṃ tu śataṃ pūrṇamekamekena rudrajāpakena tatsamaṃ rudrajāpakaśatamekemekena atharvaśiraḥśikhādhyāpakena tatsamamatharvaśiraḥśākhādhyāpakaśatamekamekena bṛhajjābālopaniṣadadhyāpakena tatsamaṃ tadvā etatparaṃ dhāma bṛhajjabālopanīṣajjapaśīlasya yatra na sūryastapati yatra na vāyurvāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnirdahati yatra na mṛtyuḥ praviśati yatra na duḥkhāni praviśanti sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paraṃ padaṃ yatra gatvā na nivartante yoginastadetadṛcābhyuktam ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षु--?--तम् ॥ divīva cakṣu--?--tam ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदम् ॥ viṣṇoryatparamaṃ padam ॥
ॐ सत्यमित्युपनिषत् ॥६॥ oṃ satyamityupaniṣat ॥6॥
इत्यष्टमं ब्राह्मणम् ॥८॥ ityaṣṭamaṃ brāhmaṇam ॥8॥
ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śa‍ṛṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिदधातु ॥ svasti no bṛhaspatidadhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इत्यथर्ववेदीय बृहज्जाबालोपनिषत्समाप्ता ॥ ityatharvavedīya bṛhajjābālopaniṣatsamāptā ॥

Автор: Брхат Джабала упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Брхат Джабала упанишада