Брахмавидья упанишада
ब्रह्मविद्योपनिषत्
brahmavidyopaniṣat
स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् । svāvidyātatkāryajātaṃ yadvidyāpahnavaṃ gatam ।
तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ॥ taddhaṃsavidyāniṣpannaṃ rāmacandrapadaṃ bhaje ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
अथ ब्रह्मविद्योपनिषदुच्यते ॥ atha brahmavidyopaniṣaducyate ॥
प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । prasādādbrahmaṇastasya viṣṇoradbhutakarmaṇaḥ ।
रहस्यं ब्रह्मविद्याया ध्रुवाग्निं सम्प्रचक्षते ॥ १॥ rahasyaṃ brahmavidyāyā dhruvāgniṃ sampracakṣate ॥ 1॥
ॐइत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । oṃityekākṣaraṃ brahma yaduktaṃ brahmavādibhiḥ ।
शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ २॥ śarīraṃ tasya vakṣyāmi sthānaṃ kālatrayaṃ tathā ॥ 2॥
तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । tatra devāstrayaḥ proktā lokā vedāstrayo'gnayaḥ ।
तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥ ३॥ tisro mātrārdhamātrā ca tryakṣarasya śivasya tu ॥ 3॥
ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । ṛgvedo gārhapatyaṃ ca pṛthivī brahma eva ca ।
आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ४॥ ākārasya śarīraṃ tu vyākhyātaṃ brahmavādibhiḥ ॥ 4॥
यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । yajurvedo'ntarikṣaṃ ca dakṣiṇāgnistathaiva ca ।
विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥ ५॥ viṣṇuśca bhagavāndeva ukāraḥ parikīrtitaḥ ॥ 5॥
सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च । sāmavedastathā dyauścāhavanīyastathaiva ca ।
ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ६॥ īśvaraḥ paramo devo makāraḥ parikīrtitaḥ ॥ 6॥
सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । sūryamaṇḍalamadhye'tha hyakāraḥ śaṅkhamadhyagaḥ ।
उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥ ७॥ ukāraścandrasaṃkāśastasya madhye vyavasthitaḥ ॥ 7॥
मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः । makārastvagnisaṃkāśo vidhūmo vidyutopamaḥ ।
तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः ॥ ८॥ tisro mātrāstathā jñeyā somasūryāgnirūpiṇaḥ ॥ 8॥
शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते । śikhā tu dīpasaṃkāśā tasminnupari vartate ।
अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ ९॥ ardhamātra tathā jñeyā praṇavasyopari sthitā ॥ 9॥
पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा । padmasūtranibhā sūkṣmā śikhā sā dṛśyate parā ।
सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा ॥ १०॥ sā nāḍī sūryasaṃkāśā sūryaṃ bhittvā tathāparā ॥ 10॥
द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि । dvisaptatisahasrāṇi nāḍīṃ bhittvā ca mūrdhani ।
वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति ॥ ११॥ varadaḥ sarvabhūtānāṃ sarvaṃ vyāpyāvatiṣṭhati ॥ 11॥
कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । kāṃsyaghaṇṭāninādastu yathā līyati śāntaye ।
ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ १२॥ oṅkārastu tathā yojyaḥ śāntaye sarvamicchatā ॥ 12॥
यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । yasminvilīyate śabdastatparaṃ brahma gīyate ।
धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥ १३॥ dhiyaṃ hi līyate brahma so'mṛtatvāya kalpate ॥ 13॥
वायुः प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः । vāyuḥ prāṇastathākāśastrividho jīvasaṃjñakaḥ ।
स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः ॥ १४॥ sa jīvaḥ prāṇa ityukto vālāgraśatakalpitaḥ ॥ 14॥
नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् । nābhisthāne sthitaṃ viśvaṃ śuddhatattvaṃ sunirmalam ।
आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥ १५॥ ādityamiva dīpyantaṃ raśmibhiścākhilaṃ śivam ॥ 15॥
सकारं च हकारं च जीवो जपति सर्वदा । sakāraṃ ca hakāraṃ ca jīvo japati sarvadā ।
नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥ १६॥ nābhirandhrādviniṣkrāntaṃ viṣayavyāptivarjitam ॥ 16॥
तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा । tenedaṃ niṣkalaṃ vidyātkṣīrātsarpiryathā tathā ।
कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥ १७॥ kāraṇenātmanā yuktaḥ prāṇāyāmaiśca pañcabhiḥ ॥ 17॥
चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः । catuṣkalā samāyukto bhrāmyate ca hṛdisthitaḥ ।
गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः ॥ १८॥ golakastu yadā dehe kṣīradaṇḍena vā hataḥ ॥ 18॥
एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । etasminvasate śīghramaviśrāntaṃ mahākhagaḥ ।
यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः ॥ १९॥ yāvanniśvasito jīvastāvanniṣkalatāṃ gataḥ ॥ 19॥
नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् । nabhasthaṃ niṣkalaṃ dhyātvā mucyate bhavabandhanāt ।
अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥ २०॥ anāhatadhvaniyutaṃ haṃsaṃ yo veda hṛdgatam ॥ 20॥
स्वप्रकाशचिदानन्दं स हंस इति गीयते । svaprakāśacidānandaṃ sa haṃsa iti gīyate ।
रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥ २१॥ recakaṃ pūrakaṃ muktvā kumbhakena sthitaḥ sudhīḥ ॥ 21॥
नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः । nābhikande samau kṛtvā prāṇāpānau samāhitaḥ ।
मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ २२॥ mastakasthāmṛtāsvādaṃ pītvā dhyānena sādaram ॥ 22॥
दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे । dīpākāraṃ mahādevaṃ jvalantaṃ nābhimadhyame ।
अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् ॥ २३॥ abhiṣicyāmṛtenaiva haṃsa haṃseti yo japet ॥ 23॥
जरामरणरोगादि न तस्य भुवि विद्यते । jarāmaraṇarogādi na tasya bhuvi vidyate ।
एवं दिने दिने कुर्यादणिमादिविभूतये ॥ २४॥ evaṃ dine dine kuryādaṇimādivibhūtaye ॥ 24॥
ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् । īśvaratvamavāpnoti sadābhyāsarataḥ pumān ।
बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥ २५॥ bahavo naikamārgeṇa prāptā nityatvamāgatāḥ ॥ 25॥
हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् । haṃsavidyāmṛte loke nāsti nityatvasādhanam ।
यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥ २६॥ yo dadāti mahāvidyāṃ haṃsākhyāṃ pārameśvarīm ॥ 26॥
तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह । tasya dāsyaṃ sadā kuryātprajñayā parayā saha ।
शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥ २७॥ śubhaṃ vā'śubhamanyadvā yaduktaṃ guruṇā bhuvi ॥ 27॥
तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः । tatkuryādavicāreṇa śiṣyaḥ santoṣasaṃyutaḥ ।
हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः ॥ २८॥ haṃsavidyāmimāṃ labdhvā guruśuśrūṣayā naraḥ ॥ 28॥
आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् । ātmānamātmanā sākṣādbrahma buddhvā suniścalam ।
देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् ॥ २९॥ dehajātyādisambandhānvarṇāśramasamanvitān ॥ 29॥
वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । vedaśāstrāṇi cānyāni padapāṃsumiva tyajet ।
गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ॥ ३०॥ gurubhaktiṃ sadā kuryācchreyase bhūyase naraḥ ॥ 30॥
गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः ॥ ३१॥ gurureva hariḥ sākṣānnānya ityabravīcchṛtiḥ ॥ 31॥
श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम् । śrutyā yaduktaṃ paramārthameva tatsaṃśayo nātra tataḥ samastam ।
श्रुत्या विरोधे न भवेत्प्रमाणं भवेदनर्थाय विना प्रमाणम् ॥ ३२॥ śrutyā virodhe na bhavetpramāṇaṃ bhavedanarthāya vinā pramāṇam ॥ 32॥
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः । dehasthaḥ sakalo jñeyo niṣkalo dehavarjitaḥ ।
आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥ ३३॥ āptopadeśagamyo'sau sarvataḥ samavasthitaḥ ॥ 33॥
हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः । haṃsahaṃseti yo brūyāddhaṃso brahmā hariḥ śivaḥ ।
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥ ३४॥ guruvaktrāttu labhyeta pratyakṣaṃ sarvatomukham ॥ 34॥
तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । tileṣu ca yathā tailaṃ puṣpe gandha ivāśritaḥ ।
पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा ॥ ३५॥ puruṣasya śarīre'sminsa bāhyābhyantare tathā ॥ 35॥
उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् । ulkāhasto yathāloke dravyamālokya tāṃ tyajet ।
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ३६॥ jñānena jñeyamālokya paścājjñānaṃ parityajet ॥ 36॥
पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः । puṣpavatsakalaṃ vidyādgandhastasya tu niṣkalaḥ ।
वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥ ३७॥ vṛkṣastu sakalaṃ vidyācchāyā tasya tu niṣkalā ॥ 37॥
निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । niṣkalaḥ sakalo bhāvaḥ sarvatraiva vyavasthitaḥ ।
उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥ ३८॥ upāyaḥ sakalastadvadupeyaścaiva niṣkalaḥ ॥ 38॥
सकले सकलो भावो निष्कले निष्कलस्तथा । sakale sakalo bhāvo niṣkale niṣkalastathā ।
एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥ ३९॥ ekamātro dvimātraśca trimātraścaiva bhedataḥ ॥ 39॥
अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् । ardhamātra parā jñeyā tata ūrdhvaṃ parātparam ।
पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥ ४०॥ pañcadhā pañcadaivatyaṃ sakalaṃ paripaṭhyate ॥ 40॥
ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः । brahmaṇo hṛdayasthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ ।
तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥ ४१॥ tālumadhye sthito rudro lalāṭastho maheśvaraḥ ॥ 41॥
नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् । nāsāgre acyutaṃ vidyāttasyānte tu paraṃ padam ।
परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः ॥ ४२॥ paratvāttu paraṃ nāstītyevaṃ śāstrasya nirṇayaḥ ॥ 42॥
देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् । dehātītaṃ tu taṃ vidyānnāsāgre dvādaśāṅgulam ।
तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥ ४३॥ tadantaṃ taṃ vijānīyāttatrastho vyāpayetprabhuḥ ॥ 43॥
मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । mano'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam ।
तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥ ४४॥ tathāpi yogināṃ yogo hyavicchinnaḥ pravartate ॥ 44॥
एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । etattu paramaṃ guhyametattu paramaṃ śubham ।
नातः परतरं किञ्चिन्नातः परतरं शुभम् ॥ ४५॥ nātaḥ parataraṃ kiñcinnātaḥ parataraṃ śubham ॥ 45॥
शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । śuddhajñānāmṛtaṃ prāpya paramākṣaranirṇayam ।
गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः ॥ ४६॥ guhyādguhyatamaṃ gopyaṃ grahaṇīyaṃ prayatnataḥ ॥ 46॥
नापुत्राय प्रदातव्यं नाशिष्याय कदाचन । nāputrāya pradātavyaṃ nāśiṣyāya kadācana ।
गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥ ४७॥ gurudevāya bhaktāya nityaṃ bhaktiparāya ca ॥ 47॥
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् । pradātavyamidaṃ śāstraṃ netarebhyaḥ pradāpayet ।
दातास्य नरकं याति सिद्ध्यते न कदाचन ॥ ४८॥ dātāsya narakaṃ yāti siddhyate na kadācana ॥ 48॥
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । gṛhastho brahmacārī ca vānaprasthaśca bhikṣukaḥ ।
यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥ ४९॥ yatra tatra sthito jñānī paramākṣaravitsadā ॥ 49॥
विषयी विषयासक्तो याति देहान्तरे शुभम् । viṣayī viṣayāsakto yāti dehāntare śubham ।
ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥ ५०॥ jñānādevāsya śāstrasya sarvāvastho'pi mānavaḥ ॥ 50॥
ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते । brahmahatyāśvamedhādyaiḥ puṇyapāpairna lipyate ।
चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ ५१॥ codako bodhakaścaiva mokṣadaśca paraḥ smṛtaḥ ॥ 51॥
इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले । ityeṣaṃ trividho jñeya ācāryastu mahītale ।
चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् ॥ ५२॥ codako darśayenmārgaṃ bodhakaḥ sthānamācaret ॥ 52॥
मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । mokṣadastu paraṃ tattvaṃ yajjñātvā paramaśnute ।
प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम ॥ ५३॥ pratyakṣayajanaṃ dehe saṃkṣepācchṛṇu gautama ॥ 53॥
तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् । teneṣṭvā sa naro yāti śāśvataṃ padamavyayam ।
स्वयमेव तु सम्पश्येद्देहे बिन्दुं च निष्कलम् ॥ ५४॥ svayameva tu sampaśyeddehe binduṃ ca niṣkalam ॥ 54॥
अयने द्वे च विषुवे सदा पश्यति मार्गवित् । ayane dve ca viṣuve sadā paśyati mārgavit ।
कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥ ५५॥ kṛtvāyāmaṃ purā vatsa recapūrakakumbhakān ॥ 55॥
पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । pūrvaṃ cobhayamuccārya arcayettu yathākramam ।
नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् ॥ ५६॥ namaskāreṇa yogena mudrayārabhya cārcayet ॥ 56॥
सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । sūryasya grahaṇaṃ vatsa pratyakṣayajanaṃ smṛtam ।
ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा ॥ ५७॥ jñānātsāyujyamevoktaṃ toye toyaṃ yathā tathā ॥ 57॥
एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः । ete guṇāḥ pravartante yogābhyāsakṛtaśramaiḥ ।
तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः ॥ ५८॥ tasmādyogaṃ samādāya sarvaduḥkhabahiṣkṛtaḥ ॥ 58॥
योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् । yogadhyānaṃ sadā kṛtvā jñānaṃ tanmayatāṃ vrajet ।
ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥ ५९॥ jñānātsvarūpaṃ paramaṃ haṃsamantraṃ samuccaret ॥ 59॥
प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । prāṇināṃ dehamadhye tu sthito haṃsaḥ sadācyutaḥ ।
हंस एव परं सत्यं हंस एव तु शक्तिकम् ॥ ६०॥ haṃsa eva paraṃ satyaṃ haṃsa eva tu śaktikam ॥ 60॥
हंस एव परं वाक्यं हंस एव तु वादिकम् । haṃsa eva paraṃ vākyaṃ haṃsa eva tu vādikam ।
हंस एव परो रुद्रो हंस एव परात्परम् ॥ ६१॥ haṃsa eva paro rudro haṃsa eva parātparam ॥ 61॥
सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः । sarvadevasya madhyastho haṃsa eva maheśvaraḥ ।
पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥ ६२॥ pṛthivyādiśivāntaṃ tu akārādyāśca varṇakāḥ ॥ 62॥
कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः । kūṭāntā haṃsa eva syānmātṛketi vyavasthitāḥ ।
मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् ॥ ६३॥ mātṛkārahitaṃ mantramādiśante na kutracit ॥ 63॥
हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् । haṃsajyotiranūpamyaṃ madhye devaṃ vyavasthitam ।
दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् ॥ ६४॥ dakṣiṇāmukhamāśritya jñānamudrāṃ prakalpayet ॥ 64॥
सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् । sadā samādhiṃ kurvīta haṃsamantramanusmaran ।
निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥ ६५॥ nirmalasphaṭikākāraṃ divyarūpamanuttamam ॥ 65॥
मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् । madhyadeśe paraṃ haṃsaṃ jñānamudrātmarūpakam ।
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६६॥ prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ ॥ 66॥
पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः । pañcakarmendriyairuktāḥ kriyāśaktibalodyatāḥ ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ६७॥ nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ ॥ 67॥
पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः । pañcajñānendriyairyuktā jñānaśaktibalodyatāḥ ।
पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः ॥ ६८॥ pāvakaḥ śaktimadhye tu nābhicakre raviḥ sthitaḥ ॥ 68॥
बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने । bandhamudrā kṛtā yena nāsāgre tu svalocane ।
अकारेवह्निरित्याहुरुकारे हृदि संस्थितः ॥ ६९॥ akārevahnirityāhurukāre hṛdi saṃsthitaḥ ॥ 69॥
मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् । makāre ca bhruvormadhye prāṇaśaktyā prabodhayet ।
ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ ७०॥ brahmagranthirakāre ca viṣṇugranthirhṛdi sthitaḥ ॥ 70॥
रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । rudragranthirbhruvormadhye bhidyate'kṣaravāyunā ।
अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१॥ akāre saṃsthito brahmā ukāre viṣṇurāsthitaḥ ॥ 71॥
मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः । makāre saṃsthito rudrastato'syāntaḥ parātparaḥ ।
कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥ ७२॥ kaṇṭhaṃ saṅkucya nāḍyādau stambhite yena śaktitaḥ ॥ 72॥
रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि । rasanā pīḍyamāneyaṃ ṣoḍaśī vordhvagāmini ।
त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा ॥ ७३॥ trikūṭaṃ trividhā caiva golākhaṃ nikharaṃ tathā ॥ 73॥
त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् । triśaṅkhavajramoṅkāramūrdhvanālaṃ bhruvormukham ।
कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् ॥ ७४॥ kuṇḍalīṃ cālayanprāṇānbhedayanśaśimaṇḍalam ॥ 74॥
साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् । sādhayanvajrakumbhāni navadvārāṇi bandhayet ।
सुमनःपवनारूढः सरागो निर्गुणस्तथा ॥ ७५॥ sumanaḥpavanārūḍhaḥ sarāgo nirguṇastathā ॥ 75॥
ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी । brahmasthāne tu nādaḥ syācchākinyāmṛtavarṣiṇī ।
षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥ ७६॥ ṣaṭcakramaṇḍaloddhāraṃ jñānadīpaṃ prakāśayet ॥ 76॥
सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । sarvabhūtasthitaṃ devaṃ sarveśaṃ nityamarcayet ।
आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ॥ ७७॥ ātmarūpaṃ tamālokya jñānarūpaṃ nirāmayam ॥ 77॥
दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः । dṛśyantaṃ divyarūpeṇa sarvavyāpī nirañjanaḥ ।
हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः । haṃsa haṃsa vadedvākyaṃ prāṇināṃ dehamāśritaḥ ।
सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥ ७८॥ saprāṇāpānayorgranthirajapetyabhidhīyate ॥ 78॥
सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा । sahasramekaṃ dvayutaṃ ṣaṭśataṃ caiva sarvadā ।
उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते ॥ ७९॥ uccaranpaṭhito haṃsaḥ so'hamityabhidhīyate ॥ 79॥
पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् । pūrvabhāge hyadholiṅgaṃ śikhinyāṃ caiva paścimam ।
ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥ ८०॥ jyotirliṅgaṃ bhruvormadhye nityaṃ dhyāyetsadā yatiḥ ॥ 80॥
अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् । acyuto'hamacintyo'hamatarkyo'hamajo'smyaham ।
अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ८१॥ aprāṇo'hamakāyo'hamanaṅgo'smyabhayo'smyaham ॥ 81॥
अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः । aśabdo'hamarūpo'hamasparśo'smyahamadvayaḥ ।
अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ ८२॥ araso'hamagandho'hamanādiramṛto'smyaham ॥ 82॥
अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । akṣayo'hamaliṅgo'hamajaro'smyakalo'smyaham ।
अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ८३॥ aprāṇo'hamamūko'hamacintyo'smyakṛto'smyaham ॥ 83॥
अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । antaryāmyahamagrāhyo'nirdeśyo'hamalakṣaṇaḥ ।
अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ ८४॥ agotro'hamagātro'hamacakṣuṣko'smyavāgaham ॥ 84॥
अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । adṛśyo'hamavarṇo'hamakhaṇḍo'smyahamadbhutaḥ ।
अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ ८५॥ aśruto'hamadṛṣṭo'hamanveṣṭavyo'maro'smyaham ॥ 85॥
अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । avāyurapyanākāśo'tejasko'vyabhicāryaham ।
अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ८६॥ amato'hamajāto'hamatisūkṣmo'vikāryaham ॥ 86॥
अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् । arajasko'tamasko'hamasattvosmyaguṇo'smyaham ।
अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ ८७॥ amāyo'nubhavātmāhamananyo'viṣayo'smyaham ॥ 87॥
अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः । advaito'hamapūrṇo'hamabāhyo'hamanantaraḥ ।
अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ८८॥ aśroto'hamadīrgho'hamavyakto'hamanāmayaḥ ॥ 88॥
अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । advayānandavijñānaghano'smyahamavikriyaḥ ।
अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः ॥ ८९॥ aniccho'hamalepo'hamakartāsmyahamadvayaḥ ॥ 89॥
अविद्याकार्यहीनोऽहमवाग्रसनगोचरः । avidyākāryahīno'hamavāgrasanagocaraḥ ।
अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥ ९०॥ analpo'hamaśoko'hamavikalpo'smyavijvalan ॥ 90॥
आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् । ādimadhyāntahīno'hamākāśasadṛśo'smyaham ।
आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ ९१॥ ātmacaitanyarūpo'hamahamānandacidghanaḥ ॥ 91॥
आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः । ānandāmṛtarūpo'hamātmasaṃsthohamantaraḥ ।
आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् ॥ ९२॥ ātmakāmohamākāśātparamātmeśvarosmyaham ॥ 92॥
ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः । īśānosmyahamīḍyo'hamahamuttamapūruṣaḥ ।
उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥ ९३॥ utkṛṣṭo'hamupadraṣṭā ahamuttarato'smyaham ॥ 93॥
केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । kevalo'haṃ kaviḥ karmādhyakṣo'haṃ karaṇādhipaḥ ।
गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥ ९४॥ guhāśayo'haṃ goptāhaṃ cakṣuṣaścakṣurasmyaham ॥ 94॥
चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । cidānando'smyahaṃ cetā cidghanaścinmayo'smyaham ।
ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ ९५॥ jyotirmayo'smyahaṃ jyāyāñjyotiṣāṃ jyotirasmyaham ॥ 95॥
तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः । tamasaḥ sākṣyahaṃ turyaturyo'haṃ tamasaḥ paraḥ ।
दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥ ९६॥ divyo devo'smi durdarśo dṛṣṭādhyāyo dhruvo'smyaham ॥ 96॥
नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । nityo'haṃ niravadyo'haṃ niṣkriyo'smi nirañjanaḥ ।
निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ ९७॥ nirmalo nirvikalpo'haṃ nirākhyāto'smi niścalaḥ ॥ 97॥
निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । nirvikāro nityapūto nirguṇo niḥspṛho'smyaham ।
निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ ९८॥ nirindriyo niyantāhaṃ nirapekṣo'smi niṣkalaḥ ॥ 98॥
पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । puruṣaḥ paramātmāhaṃ purāṇaḥ paramo'smyaham ।
परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् ॥ ९९॥ parāvaro'smyahaṃ prājñaḥ prapañcopaśamo'smyaham ॥ 99॥
परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । parāmṛto'smyahaṃ pūrṇaḥ prabhurasmi purātanaḥ ।
पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ १००॥ pūrṇānandaikabodho'haṃ pratyagekaraso'smyaham ॥ 100॥
प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । prajñāto'haṃ praśānto'haṃ prakāśaḥ parameśvaraḥ ।
एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः ॥ १०१॥ ekadā cintyamāno'haṃ dvaitādvaitavilakṣaṇaḥ ॥ 101॥
बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । buddho'haṃ bhūtapālo'haṃ bhārūpo bhagavānaham ।
महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः ॥ १०२॥ mahājñeyo mahānasmi mahājñeyo maheśvaraḥ ॥ 102॥
विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । vimukto'haṃ vibhurahaṃ vareṇyo vyāpako'smyaham ।
वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ १०३॥ vaiśvānaro vāsudevo viśvataścakṣurasmyaham ॥ 103॥
विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । viśvādhiko'haṃ viśado viṣṇurviśvakṛdasmyaham ।
शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ १०४॥ śuddho'smi śukraḥ śānto'smi śāśvato'smi śivo'smyaham ॥ 104॥
सर्वभूतान्तरात्महमहमस्मि सनातनः । sarvabhūtāntarātmahamahamasmi sanātanaḥ ।
अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः ॥ १०५॥ ahaṃ sakṛdvibhāto'smi sve mahimni sadā sthitaḥ ॥ 105॥
सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् । sarvāntaraḥ svayaṃjyotiḥ sarvādhipatirasmyaham ।
सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् ॥ १०६॥ sarvabhūtādhivāso'haṃ sarvavyāpī svarāḍaham ॥ 106॥
समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः । samastasākṣī sarvātmā sarvabhūtaguhāśayaḥ ।
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ १०७॥ sarvendriyaguṇābhāsaḥ sarvendriyavivarjitaḥ ॥ 107॥
स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् । sthānatrayavyatīto'haṃ sarvānugrāhako'smyaham ।
सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् ॥ १०८॥ saccidānanda pūrṇātmā sarvapremāspado'smyaham ॥ 108॥
सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः । saccidānandamātro'haṃ svaprakāśo'smi cidghanaḥ ।
सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥ १०९॥ sattvasvarūpasanmātrasiddhasarvātmako'smyaham ॥ 109॥
सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् । sarvādhiṣṭhānasanmātraḥ svātmabandhaharo'smyaham ।
सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥ ११०॥ sarvagrāso'smyahaṃ sarvadraṣṭā sarvānubhūraham ॥ 110॥
एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् ॥ evaṃ yo veda tattvena sa vai puruṣa ucyata ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति ब्रह्मविद्योपनिषत्समाप्ता ॥ iti brahmavidyopaniṣatsamāptā ॥
brahmavidyopaniṣat
स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् । svāvidyātatkāryajātaṃ yadvidyāpahnavaṃ gatam ।
तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ॥ taddhaṃsavidyāniṣpannaṃ rāmacandrapadaṃ bhaje ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
अथ ब्रह्मविद्योपनिषदुच्यते ॥ atha brahmavidyopaniṣaducyate ॥
प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । prasādādbrahmaṇastasya viṣṇoradbhutakarmaṇaḥ ।
रहस्यं ब्रह्मविद्याया ध्रुवाग्निं सम्प्रचक्षते ॥ १॥ rahasyaṃ brahmavidyāyā dhruvāgniṃ sampracakṣate ॥ 1॥
ॐइत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । oṃityekākṣaraṃ brahma yaduktaṃ brahmavādibhiḥ ।
शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ २॥ śarīraṃ tasya vakṣyāmi sthānaṃ kālatrayaṃ tathā ॥ 2॥
तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । tatra devāstrayaḥ proktā lokā vedāstrayo'gnayaḥ ।
तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥ ३॥ tisro mātrārdhamātrā ca tryakṣarasya śivasya tu ॥ 3॥
ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । ṛgvedo gārhapatyaṃ ca pṛthivī brahma eva ca ।
आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ४॥ ākārasya śarīraṃ tu vyākhyātaṃ brahmavādibhiḥ ॥ 4॥
यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । yajurvedo'ntarikṣaṃ ca dakṣiṇāgnistathaiva ca ।
विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥ ५॥ viṣṇuśca bhagavāndeva ukāraḥ parikīrtitaḥ ॥ 5॥
सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च । sāmavedastathā dyauścāhavanīyastathaiva ca ।
ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ६॥ īśvaraḥ paramo devo makāraḥ parikīrtitaḥ ॥ 6॥
सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । sūryamaṇḍalamadhye'tha hyakāraḥ śaṅkhamadhyagaḥ ।
उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥ ७॥ ukāraścandrasaṃkāśastasya madhye vyavasthitaḥ ॥ 7॥
मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः । makārastvagnisaṃkāśo vidhūmo vidyutopamaḥ ।
तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः ॥ ८॥ tisro mātrāstathā jñeyā somasūryāgnirūpiṇaḥ ॥ 8॥
शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते । śikhā tu dīpasaṃkāśā tasminnupari vartate ।
अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ ९॥ ardhamātra tathā jñeyā praṇavasyopari sthitā ॥ 9॥
पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा । padmasūtranibhā sūkṣmā śikhā sā dṛśyate parā ।
सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा ॥ १०॥ sā nāḍī sūryasaṃkāśā sūryaṃ bhittvā tathāparā ॥ 10॥
द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि । dvisaptatisahasrāṇi nāḍīṃ bhittvā ca mūrdhani ।
वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति ॥ ११॥ varadaḥ sarvabhūtānāṃ sarvaṃ vyāpyāvatiṣṭhati ॥ 11॥
कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । kāṃsyaghaṇṭāninādastu yathā līyati śāntaye ।
ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ १२॥ oṅkārastu tathā yojyaḥ śāntaye sarvamicchatā ॥ 12॥
यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । yasminvilīyate śabdastatparaṃ brahma gīyate ।
धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥ १३॥ dhiyaṃ hi līyate brahma so'mṛtatvāya kalpate ॥ 13॥
वायुः प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः । vāyuḥ prāṇastathākāśastrividho jīvasaṃjñakaḥ ।
स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः ॥ १४॥ sa jīvaḥ prāṇa ityukto vālāgraśatakalpitaḥ ॥ 14॥
नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् । nābhisthāne sthitaṃ viśvaṃ śuddhatattvaṃ sunirmalam ।
आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥ १५॥ ādityamiva dīpyantaṃ raśmibhiścākhilaṃ śivam ॥ 15॥
सकारं च हकारं च जीवो जपति सर्वदा । sakāraṃ ca hakāraṃ ca jīvo japati sarvadā ।
नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥ १६॥ nābhirandhrādviniṣkrāntaṃ viṣayavyāptivarjitam ॥ 16॥
तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा । tenedaṃ niṣkalaṃ vidyātkṣīrātsarpiryathā tathā ।
कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥ १७॥ kāraṇenātmanā yuktaḥ prāṇāyāmaiśca pañcabhiḥ ॥ 17॥
चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः । catuṣkalā samāyukto bhrāmyate ca hṛdisthitaḥ ।
गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः ॥ १८॥ golakastu yadā dehe kṣīradaṇḍena vā hataḥ ॥ 18॥
एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । etasminvasate śīghramaviśrāntaṃ mahākhagaḥ ।
यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः ॥ १९॥ yāvanniśvasito jīvastāvanniṣkalatāṃ gataḥ ॥ 19॥
नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् । nabhasthaṃ niṣkalaṃ dhyātvā mucyate bhavabandhanāt ।
अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥ २०॥ anāhatadhvaniyutaṃ haṃsaṃ yo veda hṛdgatam ॥ 20॥
स्वप्रकाशचिदानन्दं स हंस इति गीयते । svaprakāśacidānandaṃ sa haṃsa iti gīyate ।
रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥ २१॥ recakaṃ pūrakaṃ muktvā kumbhakena sthitaḥ sudhīḥ ॥ 21॥
नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः । nābhikande samau kṛtvā prāṇāpānau samāhitaḥ ।
मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ २२॥ mastakasthāmṛtāsvādaṃ pītvā dhyānena sādaram ॥ 22॥
दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे । dīpākāraṃ mahādevaṃ jvalantaṃ nābhimadhyame ।
अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् ॥ २३॥ abhiṣicyāmṛtenaiva haṃsa haṃseti yo japet ॥ 23॥
जरामरणरोगादि न तस्य भुवि विद्यते । jarāmaraṇarogādi na tasya bhuvi vidyate ।
एवं दिने दिने कुर्यादणिमादिविभूतये ॥ २४॥ evaṃ dine dine kuryādaṇimādivibhūtaye ॥ 24॥
ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् । īśvaratvamavāpnoti sadābhyāsarataḥ pumān ।
बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥ २५॥ bahavo naikamārgeṇa prāptā nityatvamāgatāḥ ॥ 25॥
हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् । haṃsavidyāmṛte loke nāsti nityatvasādhanam ।
यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥ २६॥ yo dadāti mahāvidyāṃ haṃsākhyāṃ pārameśvarīm ॥ 26॥
तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह । tasya dāsyaṃ sadā kuryātprajñayā parayā saha ।
शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥ २७॥ śubhaṃ vā'śubhamanyadvā yaduktaṃ guruṇā bhuvi ॥ 27॥
तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः । tatkuryādavicāreṇa śiṣyaḥ santoṣasaṃyutaḥ ।
हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः ॥ २८॥ haṃsavidyāmimāṃ labdhvā guruśuśrūṣayā naraḥ ॥ 28॥
आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् । ātmānamātmanā sākṣādbrahma buddhvā suniścalam ।
देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् ॥ २९॥ dehajātyādisambandhānvarṇāśramasamanvitān ॥ 29॥
वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । vedaśāstrāṇi cānyāni padapāṃsumiva tyajet ।
गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ॥ ३०॥ gurubhaktiṃ sadā kuryācchreyase bhūyase naraḥ ॥ 30॥
गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः ॥ ३१॥ gurureva hariḥ sākṣānnānya ityabravīcchṛtiḥ ॥ 31॥
श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम् । śrutyā yaduktaṃ paramārthameva tatsaṃśayo nātra tataḥ samastam ।
श्रुत्या विरोधे न भवेत्प्रमाणं भवेदनर्थाय विना प्रमाणम् ॥ ३२॥ śrutyā virodhe na bhavetpramāṇaṃ bhavedanarthāya vinā pramāṇam ॥ 32॥
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः । dehasthaḥ sakalo jñeyo niṣkalo dehavarjitaḥ ।
आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥ ३३॥ āptopadeśagamyo'sau sarvataḥ samavasthitaḥ ॥ 33॥
हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः । haṃsahaṃseti yo brūyāddhaṃso brahmā hariḥ śivaḥ ।
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥ ३४॥ guruvaktrāttu labhyeta pratyakṣaṃ sarvatomukham ॥ 34॥
तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । tileṣu ca yathā tailaṃ puṣpe gandha ivāśritaḥ ।
पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा ॥ ३५॥ puruṣasya śarīre'sminsa bāhyābhyantare tathā ॥ 35॥
उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् । ulkāhasto yathāloke dravyamālokya tāṃ tyajet ।
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ३६॥ jñānena jñeyamālokya paścājjñānaṃ parityajet ॥ 36॥
पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः । puṣpavatsakalaṃ vidyādgandhastasya tu niṣkalaḥ ।
वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥ ३७॥ vṛkṣastu sakalaṃ vidyācchāyā tasya tu niṣkalā ॥ 37॥
निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । niṣkalaḥ sakalo bhāvaḥ sarvatraiva vyavasthitaḥ ।
उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥ ३८॥ upāyaḥ sakalastadvadupeyaścaiva niṣkalaḥ ॥ 38॥
सकले सकलो भावो निष्कले निष्कलस्तथा । sakale sakalo bhāvo niṣkale niṣkalastathā ।
एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥ ३९॥ ekamātro dvimātraśca trimātraścaiva bhedataḥ ॥ 39॥
अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् । ardhamātra parā jñeyā tata ūrdhvaṃ parātparam ।
पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥ ४०॥ pañcadhā pañcadaivatyaṃ sakalaṃ paripaṭhyate ॥ 40॥
ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः । brahmaṇo hṛdayasthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ ।
तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥ ४१॥ tālumadhye sthito rudro lalāṭastho maheśvaraḥ ॥ 41॥
नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् । nāsāgre acyutaṃ vidyāttasyānte tu paraṃ padam ।
परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः ॥ ४२॥ paratvāttu paraṃ nāstītyevaṃ śāstrasya nirṇayaḥ ॥ 42॥
देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् । dehātītaṃ tu taṃ vidyānnāsāgre dvādaśāṅgulam ।
तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥ ४३॥ tadantaṃ taṃ vijānīyāttatrastho vyāpayetprabhuḥ ॥ 43॥
मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । mano'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam ।
तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥ ४४॥ tathāpi yogināṃ yogo hyavicchinnaḥ pravartate ॥ 44॥
एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । etattu paramaṃ guhyametattu paramaṃ śubham ।
नातः परतरं किञ्चिन्नातः परतरं शुभम् ॥ ४५॥ nātaḥ parataraṃ kiñcinnātaḥ parataraṃ śubham ॥ 45॥
शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । śuddhajñānāmṛtaṃ prāpya paramākṣaranirṇayam ।
गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः ॥ ४६॥ guhyādguhyatamaṃ gopyaṃ grahaṇīyaṃ prayatnataḥ ॥ 46॥
नापुत्राय प्रदातव्यं नाशिष्याय कदाचन । nāputrāya pradātavyaṃ nāśiṣyāya kadācana ।
गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥ ४७॥ gurudevāya bhaktāya nityaṃ bhaktiparāya ca ॥ 47॥
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् । pradātavyamidaṃ śāstraṃ netarebhyaḥ pradāpayet ।
दातास्य नरकं याति सिद्ध्यते न कदाचन ॥ ४८॥ dātāsya narakaṃ yāti siddhyate na kadācana ॥ 48॥
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । gṛhastho brahmacārī ca vānaprasthaśca bhikṣukaḥ ।
यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥ ४९॥ yatra tatra sthito jñānī paramākṣaravitsadā ॥ 49॥
विषयी विषयासक्तो याति देहान्तरे शुभम् । viṣayī viṣayāsakto yāti dehāntare śubham ।
ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥ ५०॥ jñānādevāsya śāstrasya sarvāvastho'pi mānavaḥ ॥ 50॥
ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते । brahmahatyāśvamedhādyaiḥ puṇyapāpairna lipyate ।
चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ ५१॥ codako bodhakaścaiva mokṣadaśca paraḥ smṛtaḥ ॥ 51॥
इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले । ityeṣaṃ trividho jñeya ācāryastu mahītale ।
चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् ॥ ५२॥ codako darśayenmārgaṃ bodhakaḥ sthānamācaret ॥ 52॥
मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । mokṣadastu paraṃ tattvaṃ yajjñātvā paramaśnute ।
प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम ॥ ५३॥ pratyakṣayajanaṃ dehe saṃkṣepācchṛṇu gautama ॥ 53॥
तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् । teneṣṭvā sa naro yāti śāśvataṃ padamavyayam ।
स्वयमेव तु सम्पश्येद्देहे बिन्दुं च निष्कलम् ॥ ५४॥ svayameva tu sampaśyeddehe binduṃ ca niṣkalam ॥ 54॥
अयने द्वे च विषुवे सदा पश्यति मार्गवित् । ayane dve ca viṣuve sadā paśyati mārgavit ।
कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥ ५५॥ kṛtvāyāmaṃ purā vatsa recapūrakakumbhakān ॥ 55॥
पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । pūrvaṃ cobhayamuccārya arcayettu yathākramam ।
नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् ॥ ५६॥ namaskāreṇa yogena mudrayārabhya cārcayet ॥ 56॥
सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । sūryasya grahaṇaṃ vatsa pratyakṣayajanaṃ smṛtam ।
ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा ॥ ५७॥ jñānātsāyujyamevoktaṃ toye toyaṃ yathā tathā ॥ 57॥
एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः । ete guṇāḥ pravartante yogābhyāsakṛtaśramaiḥ ।
तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः ॥ ५८॥ tasmādyogaṃ samādāya sarvaduḥkhabahiṣkṛtaḥ ॥ 58॥
योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् । yogadhyānaṃ sadā kṛtvā jñānaṃ tanmayatāṃ vrajet ।
ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥ ५९॥ jñānātsvarūpaṃ paramaṃ haṃsamantraṃ samuccaret ॥ 59॥
प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । prāṇināṃ dehamadhye tu sthito haṃsaḥ sadācyutaḥ ।
हंस एव परं सत्यं हंस एव तु शक्तिकम् ॥ ६०॥ haṃsa eva paraṃ satyaṃ haṃsa eva tu śaktikam ॥ 60॥
हंस एव परं वाक्यं हंस एव तु वादिकम् । haṃsa eva paraṃ vākyaṃ haṃsa eva tu vādikam ।
हंस एव परो रुद्रो हंस एव परात्परम् ॥ ६१॥ haṃsa eva paro rudro haṃsa eva parātparam ॥ 61॥
सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः । sarvadevasya madhyastho haṃsa eva maheśvaraḥ ।
पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥ ६२॥ pṛthivyādiśivāntaṃ tu akārādyāśca varṇakāḥ ॥ 62॥
कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः । kūṭāntā haṃsa eva syānmātṛketi vyavasthitāḥ ।
मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् ॥ ६३॥ mātṛkārahitaṃ mantramādiśante na kutracit ॥ 63॥
हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् । haṃsajyotiranūpamyaṃ madhye devaṃ vyavasthitam ।
दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् ॥ ६४॥ dakṣiṇāmukhamāśritya jñānamudrāṃ prakalpayet ॥ 64॥
सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् । sadā samādhiṃ kurvīta haṃsamantramanusmaran ।
निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥ ६५॥ nirmalasphaṭikākāraṃ divyarūpamanuttamam ॥ 65॥
मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् । madhyadeśe paraṃ haṃsaṃ jñānamudrātmarūpakam ।
प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६६॥ prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ ॥ 66॥
पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः । pañcakarmendriyairuktāḥ kriyāśaktibalodyatāḥ ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ६७॥ nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ ॥ 67॥
पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः । pañcajñānendriyairyuktā jñānaśaktibalodyatāḥ ।
पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः ॥ ६८॥ pāvakaḥ śaktimadhye tu nābhicakre raviḥ sthitaḥ ॥ 68॥
बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने । bandhamudrā kṛtā yena nāsāgre tu svalocane ।
अकारेवह्निरित्याहुरुकारे हृदि संस्थितः ॥ ६९॥ akārevahnirityāhurukāre hṛdi saṃsthitaḥ ॥ 69॥
मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् । makāre ca bhruvormadhye prāṇaśaktyā prabodhayet ।
ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ ७०॥ brahmagranthirakāre ca viṣṇugranthirhṛdi sthitaḥ ॥ 70॥
रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । rudragranthirbhruvormadhye bhidyate'kṣaravāyunā ।
अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१॥ akāre saṃsthito brahmā ukāre viṣṇurāsthitaḥ ॥ 71॥
मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः । makāre saṃsthito rudrastato'syāntaḥ parātparaḥ ।
कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥ ७२॥ kaṇṭhaṃ saṅkucya nāḍyādau stambhite yena śaktitaḥ ॥ 72॥
रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि । rasanā pīḍyamāneyaṃ ṣoḍaśī vordhvagāmini ।
त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा ॥ ७३॥ trikūṭaṃ trividhā caiva golākhaṃ nikharaṃ tathā ॥ 73॥
त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् । triśaṅkhavajramoṅkāramūrdhvanālaṃ bhruvormukham ।
कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् ॥ ७४॥ kuṇḍalīṃ cālayanprāṇānbhedayanśaśimaṇḍalam ॥ 74॥
साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् । sādhayanvajrakumbhāni navadvārāṇi bandhayet ।
सुमनःपवनारूढः सरागो निर्गुणस्तथा ॥ ७५॥ sumanaḥpavanārūḍhaḥ sarāgo nirguṇastathā ॥ 75॥
ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी । brahmasthāne tu nādaḥ syācchākinyāmṛtavarṣiṇī ।
षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥ ७६॥ ṣaṭcakramaṇḍaloddhāraṃ jñānadīpaṃ prakāśayet ॥ 76॥
सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । sarvabhūtasthitaṃ devaṃ sarveśaṃ nityamarcayet ।
आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ॥ ७७॥ ātmarūpaṃ tamālokya jñānarūpaṃ nirāmayam ॥ 77॥
दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः । dṛśyantaṃ divyarūpeṇa sarvavyāpī nirañjanaḥ ।
हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः । haṃsa haṃsa vadedvākyaṃ prāṇināṃ dehamāśritaḥ ।
सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥ ७८॥ saprāṇāpānayorgranthirajapetyabhidhīyate ॥ 78॥
सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा । sahasramekaṃ dvayutaṃ ṣaṭśataṃ caiva sarvadā ।
उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते ॥ ७९॥ uccaranpaṭhito haṃsaḥ so'hamityabhidhīyate ॥ 79॥
पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् । pūrvabhāge hyadholiṅgaṃ śikhinyāṃ caiva paścimam ।
ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥ ८०॥ jyotirliṅgaṃ bhruvormadhye nityaṃ dhyāyetsadā yatiḥ ॥ 80॥
अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् । acyuto'hamacintyo'hamatarkyo'hamajo'smyaham ।
अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ८१॥ aprāṇo'hamakāyo'hamanaṅgo'smyabhayo'smyaham ॥ 81॥
अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः । aśabdo'hamarūpo'hamasparśo'smyahamadvayaḥ ।
अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ ८२॥ araso'hamagandho'hamanādiramṛto'smyaham ॥ 82॥
अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । akṣayo'hamaliṅgo'hamajaro'smyakalo'smyaham ।
अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ८३॥ aprāṇo'hamamūko'hamacintyo'smyakṛto'smyaham ॥ 83॥
अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । antaryāmyahamagrāhyo'nirdeśyo'hamalakṣaṇaḥ ।
अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ ८४॥ agotro'hamagātro'hamacakṣuṣko'smyavāgaham ॥ 84॥
अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । adṛśyo'hamavarṇo'hamakhaṇḍo'smyahamadbhutaḥ ।
अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ ८५॥ aśruto'hamadṛṣṭo'hamanveṣṭavyo'maro'smyaham ॥ 85॥
अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । avāyurapyanākāśo'tejasko'vyabhicāryaham ।
अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ८६॥ amato'hamajāto'hamatisūkṣmo'vikāryaham ॥ 86॥
अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् । arajasko'tamasko'hamasattvosmyaguṇo'smyaham ।
अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ ८७॥ amāyo'nubhavātmāhamananyo'viṣayo'smyaham ॥ 87॥
अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः । advaito'hamapūrṇo'hamabāhyo'hamanantaraḥ ।
अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ८८॥ aśroto'hamadīrgho'hamavyakto'hamanāmayaḥ ॥ 88॥
अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । advayānandavijñānaghano'smyahamavikriyaḥ ।
अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः ॥ ८९॥ aniccho'hamalepo'hamakartāsmyahamadvayaḥ ॥ 89॥
अविद्याकार्यहीनोऽहमवाग्रसनगोचरः । avidyākāryahīno'hamavāgrasanagocaraḥ ।
अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥ ९०॥ analpo'hamaśoko'hamavikalpo'smyavijvalan ॥ 90॥
आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् । ādimadhyāntahīno'hamākāśasadṛśo'smyaham ।
आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ ९१॥ ātmacaitanyarūpo'hamahamānandacidghanaḥ ॥ 91॥
आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः । ānandāmṛtarūpo'hamātmasaṃsthohamantaraḥ ।
आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् ॥ ९२॥ ātmakāmohamākāśātparamātmeśvarosmyaham ॥ 92॥
ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः । īśānosmyahamīḍyo'hamahamuttamapūruṣaḥ ।
उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥ ९३॥ utkṛṣṭo'hamupadraṣṭā ahamuttarato'smyaham ॥ 93॥
केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । kevalo'haṃ kaviḥ karmādhyakṣo'haṃ karaṇādhipaḥ ।
गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥ ९४॥ guhāśayo'haṃ goptāhaṃ cakṣuṣaścakṣurasmyaham ॥ 94॥
चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । cidānando'smyahaṃ cetā cidghanaścinmayo'smyaham ।
ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ ९५॥ jyotirmayo'smyahaṃ jyāyāñjyotiṣāṃ jyotirasmyaham ॥ 95॥
तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः । tamasaḥ sākṣyahaṃ turyaturyo'haṃ tamasaḥ paraḥ ।
दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥ ९६॥ divyo devo'smi durdarśo dṛṣṭādhyāyo dhruvo'smyaham ॥ 96॥
नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । nityo'haṃ niravadyo'haṃ niṣkriyo'smi nirañjanaḥ ।
निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ ९७॥ nirmalo nirvikalpo'haṃ nirākhyāto'smi niścalaḥ ॥ 97॥
निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । nirvikāro nityapūto nirguṇo niḥspṛho'smyaham ।
निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ ९८॥ nirindriyo niyantāhaṃ nirapekṣo'smi niṣkalaḥ ॥ 98॥
पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । puruṣaḥ paramātmāhaṃ purāṇaḥ paramo'smyaham ।
परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् ॥ ९९॥ parāvaro'smyahaṃ prājñaḥ prapañcopaśamo'smyaham ॥ 99॥
परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । parāmṛto'smyahaṃ pūrṇaḥ prabhurasmi purātanaḥ ।
पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ १००॥ pūrṇānandaikabodho'haṃ pratyagekaraso'smyaham ॥ 100॥
प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । prajñāto'haṃ praśānto'haṃ prakāśaḥ parameśvaraḥ ।
एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः ॥ १०१॥ ekadā cintyamāno'haṃ dvaitādvaitavilakṣaṇaḥ ॥ 101॥
बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । buddho'haṃ bhūtapālo'haṃ bhārūpo bhagavānaham ।
महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः ॥ १०२॥ mahājñeyo mahānasmi mahājñeyo maheśvaraḥ ॥ 102॥
विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । vimukto'haṃ vibhurahaṃ vareṇyo vyāpako'smyaham ।
वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ १०३॥ vaiśvānaro vāsudevo viśvataścakṣurasmyaham ॥ 103॥
विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । viśvādhiko'haṃ viśado viṣṇurviśvakṛdasmyaham ।
शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ १०४॥ śuddho'smi śukraḥ śānto'smi śāśvato'smi śivo'smyaham ॥ 104॥
सर्वभूतान्तरात्महमहमस्मि सनातनः । sarvabhūtāntarātmahamahamasmi sanātanaḥ ।
अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः ॥ १०५॥ ahaṃ sakṛdvibhāto'smi sve mahimni sadā sthitaḥ ॥ 105॥
सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् । sarvāntaraḥ svayaṃjyotiḥ sarvādhipatirasmyaham ।
सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् ॥ १०६॥ sarvabhūtādhivāso'haṃ sarvavyāpī svarāḍaham ॥ 106॥
समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः । samastasākṣī sarvātmā sarvabhūtaguhāśayaḥ ।
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ १०७॥ sarvendriyaguṇābhāsaḥ sarvendriyavivarjitaḥ ॥ 107॥
स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् । sthānatrayavyatīto'haṃ sarvānugrāhako'smyaham ।
सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् ॥ १०८॥ saccidānanda pūrṇātmā sarvapremāspado'smyaham ॥ 108॥
सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः । saccidānandamātro'haṃ svaprakāśo'smi cidghanaḥ ।
सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥ १०९॥ sattvasvarūpasanmātrasiddhasarvātmako'smyaham ॥ 109॥
सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् । sarvādhiṣṭhānasanmātraḥ svātmabandhaharo'smyaham ।
सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥ ११०॥ sarvagrāso'smyahaṃ sarvadraṣṭā sarvānubhūraham ॥ 110॥
एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् ॥ evaṃ yo veda tattvena sa vai puruṣa ucyata ityupaniṣat ॥
ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति ब्रह्मविद्योपनिषत्समाप्ता ॥ iti brahmavidyopaniṣatsamāptā ॥
Комментарии: Брахмавидья упанишада