Брахма упанишада

ब्रह्मोपनिषत्
brahmopaniṣat

ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् । oṃ śaunako ha vai mahāśālo'ṅgirasaṃ bhagavantaṃ pippalādamapṛcchat ।
दिव्ये ब्रह्मपुरे सम्प्रतिष्टिता भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो ह्मषे महिमा बभूव क एषः । divye brahmapure sampratiṣṭitā bhavanti kathaṃ sṛjanti kasyaiṣa mahimā babhūva yo hmaṣe mahimā babhūva ka eṣaḥ ।
तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् । tasmai sa hovāca brahmavidyaṃ variṣṭhām ।
प्राणो ह्येष आत्मा । prāṇo hyeṣa ātmā ।
आत्मनो महिमा बभुव देवानामायुः स देवानां निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति मघुकरराजानं माक्षिकवदिति । ātmano mahimā babhuva devānāmāyuḥ sa devānāṃ nidhanamanidhanaṃ divye brahmapure virajaṃ niṣkalaṃ śubhramakṣaraṃ yadbrahma vibhāti sa niyacchati maghukararājānaṃ mākṣikavaditi ।
यथा माक्षीकैकेन तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो यदा याति संसृष्टमाकृष्य । yathā mākṣīkaikena tantunā jālaṃ vakṣipati tenāpakarṣati tathaivaiṣa prāṇo yadā yāti saṃsṛṣṭamākṛṣya ।
प्राणदेवतास्ताः सर्वा नाड्यः । prāṇadevatāstāḥ sarvā nāḍyaḥ ।
सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः शुभाशुभैर्न लिप्यते । suṣvape śyenākāśavadyathā khaṃ śyenamāśritya yāti svamālayamevaṃ suṣupto brūte yathaivaiṣa devadatto yaṣṭyā'pi tāḍyamāno na yatyevamiṣṭāpūrtaiḥ śubhāśubhairna lipyate ।
यथा कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति । yathā kumāro niṣkāma ānandamupayāti tathaivaiṣa devadattaḥ svapna ānandamabhiyāti ।
वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते । veda eva paraṃ jyotiḥ jyotiṣkāmo jyotirānandayate ।
भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् । bhūyastenaiva svapnāya gacchati jalaukāvat ।
यथा जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय । yathā jalaukā'gramagraṃ nayatyātmānaṃ nayati paraṃ saṃdhaya ।
यत्परं नापरं त्यजति स जाग्रदभिधियते । yatparaṃ nāparaṃ tyajati sa jāgradabhidhiyate ।
यथैवैष कपालाष्टकं संनयति । yathaivaiṣa kapālāṣṭakaṃ saṃnayati ।
तमेव स्तन इव लम्बते वेददेवयोनः । tameva stana iva lambate vedadevayonaḥ ।
यत्र जाग्रति शुभाशुभं निरुक्तमस्य देवस्य स सम्प्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति । yatra jāgrati śubhāśubhaṃ niruktamasya devasya sa samprasāro'ntharyāmī khagaḥ karkaṭakaḥ puṣkaraḥ puruṣaḥ grāṇo hiṃsā parāparaṃ brahma ātmā devatā vedayati ।
य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति ॥१॥ ya evaṃ veda sa paraṃ brahma dhaṃ kṣetrajñamupaiti ॥1॥

अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं भूर्धेति । athāsya puruṣasya catvāri sthānāni bhavanti nābhirhṛdayaṃ kaṇṭhaṃ bhūrdheti ।
तत्र चतुष्पादं ब्रह्म विभाति । tatra catuṣpādaṃ brahma vibhāti ।
जागरितं स्वप्नं सुषुप्तं तुरीयमिति । jāgaritaṃ svapnaṃ suṣuptaṃ turīyamiti ।
जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरं आदित्यश्च विष्णुश्चेश्वरश्च स पुरुषः स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषं मध्ये jāgarite brahmā svapne viṣṇuḥ suṣuptau rudrasturīyaṃ paramākṣaraṃ ādityaśca viṣṇuśceśvaraśca sa puruṣaḥ sa prāṇaḥ sa jīvaḥ so'gniḥ seśvaraśca jāgratteṣaṃ madhye
यत्परं ब्रह्म विभाति । yatparaṃ brahma vibhāti ।
स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं न तत्र लोका न लोका वेदा न वेदा देवा न देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुष न स्नुष चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव परं ब्रह्म विभाति । svayamamanaskamaśrotramapāṇipādaṃ jyotirvarjitaṃ na tatra lokā na lokā vedā na vedā devā na devā yajñā na yajña mātā na mātā pitā na pitā snuṣa na snuṣa cāṇḍālo na cāṇḍālaḥ pailkaso na pailkasaḥ śramaṇo na śramaṇaḥ paśavo na paśavastāpaso na tāpasa ityekameva paraṃ brahma vibhāti ।
हृद्याकाशे तद्विज्ञानमाकाशं तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति वचरति यस्मिन्निदं सर्वमोतं प्रोतम् । hṛdyākāśe tadvijñānamākāśaṃ tatsuṣiramākāśaṃ tadvedyaṃ hṛdyākāśaṃ yasminnidaṃ saṃcarati vacarati yasminnidaṃ sarvamotaṃ protam ।
सं विभोः प्रजा ज्ञायेरन् । saṃ vibhoḥ prajā jñāyeran ।
न तत्र देवा ऋषयः पितर रिशते प्रतिबुद्धः सर्वविदिति ॥२॥ na tatra devā ṛṣayaḥ pitara riśate pratibuddhaḥ sarvaviditi ॥2॥

हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ ।
हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥ hṛdi prāṇaśca jyotiśca trivṛtsūtraṃ ca yanmahat ॥

हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । hṛdi caitanye tiṣṭhati yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt ।
आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ āyuṣyamagrapaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ ॥

सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । saśikhaṃ vapanaṃ kṛtvā bahiḥsūtraṃ tyajedbudhaḥ ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ yadakṣaraṃ paraṃ brahma tatsūtramiti dhārayet ॥

सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । sūcanātsūtramityāhuḥ sūtraṃ nāma paraṃ padam ।
तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ tatsūtraṃ viditaṃ yena sa vipro vedapāragaḥ ॥

तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । tena sarvamidaṃ protaṃ sūtre maṇigaṇā iva ।
तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥ tatsūtraṃ dhārayedyogī yogavittattvadarśivān ॥

बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । bahiḥsūtraṃ tyajedvidvānyogamuttamamāsthitaḥ ।
ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ॥ brahmabhāvamayaṃ sūtraṃ dhārayedyaḥ sa cetanaḥ ॥

धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् । dhāraṇāttasya sūtrasya nocchiṣṭho nāśucirbhavet ।
सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ sūtramantargataṃ yeṣāṃ jñānayajñopavītinām ॥

ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः । te cai sūtravido loke te ca yajñopavītinaḥ ।
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥ jñānaśikhino jñānaniṣṭhā jñānayajñopavītihaḥ ॥

ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् । jñānameva paraṃ teṣāṃ pavitraṃ jñānamuttamam ।
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥ agneriva śikhā nānyā yasya jñānamayī śikhā ॥

स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥३॥ sa śikhītyucyate vidvānitare keśadhāriṇaḥ ॥3॥

कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । karmaṇyadhikṛtā ye tu vaidike brāhmaṇādayaḥ ।
तैः संधार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ taiḥ saṃdhāryamida sūtraṃ kriyāṅgaṃ taddhi vai smṛtam ॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । śikhā jñānamayī yasya upavītaṃ ca tanmayam ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ brāhmaṇyaṃ sakalaṃ tasya iti brahmavido viduḥ ॥

इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् । idaṃ yajñopavītaṃ tu pavitraṃ yatparāyaṇam ।
स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥ sa vidvānyajñopavītī syātsa yajñaḥ sa ca yajñavit ॥

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca ॥

एको मनीषी निष्कियाणां बहूनामेकं सन्तं बहुधा यः करोति । eko manīṣī niṣkiyāṇāṃ bahūnāmekaṃ santaṃ bahudhā yaḥ karoti ।
तमात्मानं येऽनुपष्यन्ति धीरास्तेषं शान्तिः शाश्वती नेतरेषाम् ॥ tamātmānaṃ ye'nupaṣyanti dhīrāsteṣaṃ śāntiḥ śāśvatī netareṣām ॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
ध्याननोर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ dhyānanormathanābhyāsāddevaṃ paśyennigūḍhavat ॥

तिलेषु तैलं दधिनीव सर्पिरापः स्त्रोतःस्वरणीषु चान्निः । tileṣu tailaṃ dadhinīva sarpirāpaḥ strotaḥsvaraṇīṣu cānniḥ ।
एवमात्माऽऽत्मनि गृह्मतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ evamātmā''tmani gṛhmate'sau satyenainaṃ tapasā yo'nupaśyati ॥

ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि । ūrṇanābhiryathā tantūnsṛjate saṃharatyapi ।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ jāgratsvapne tathā jīvo gacchatyāgacchate punaḥ ॥

पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् । padmakośapratīkāśaṃ suṣiraṃ cāpyadhomukham ।
हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ॥ hṛdayaṃ tadvijānīyādviśvasyā''yatanaṃ mahat ॥

नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिषेत् । netrasthaṃ jāgrataṃ vidyātkaṇṭhe svapnaṃ vinirdiṣet ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhni saṃsthitam ॥

यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि । yadātmā prajñayā''tmānaṃ saṃdhatte paramātmani ।
तेन संध्या ध्यानमेव तस्मात्सन्ध्याभिवन्दनम् ॥ tena saṃdhyā dhyānameva tasmātsandhyābhivandanam ॥

निरोदकाध्यानसंध्या वाक्कायक्लेशवर्जिता । nirodakādhyānasaṃdhyā vākkāyakleśavarjitā ।
संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥ saṃdhinī sarvabhūtānāṃ sā saṃdhyā hyekadaṇḍinām ॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । yato vāco nivartante aprāpya manasā saha ।
आन्नन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥ ānnandametajjīvasya yaṃ jñātvā mucyate budhaḥ ॥

सर्वव्यापिनमात्मानं क्षीरे सर्प्रिवार्पितम् । sarvavyāpinamātmānaṃ kṣīre sarprivārpitam ।
आत्मातपोमूलं तद्ब्रह्मोपनिषत्परम् । ātmātapomūlaṃ tadbrahmopaniṣatparam ।
सर्वात्मैकत्वरीपेण तद्ब्रह्मोपनिषत्परमिति ॥४॥ sarvātmaikatvarīpeṇa tadbrahmopaniṣatparamiti ॥4॥

इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥ ityatharvavede brahmopaniṣatsamāptā ॥

Автор: Брахма упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Брахма упанишада