Бхикшука упанишада
भिक्षुकोपनिषत्
bhikṣukopaniṣat
भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा । bhikṣūṇāṃ paṭalaṃ yatra viśrāntimagamatsadā ।
तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥ tantraipadaṃ brahmatattvaṃ brahmamātraṃ karotu mām ॥
ॐ पूर्णमदः पूर्णमिदं oṃ pūrṇamadaḥ pūrṇamidaṃ
पूर्णात् पूर्णमुदच्यते । pūrṇāt pūrṇamudacyate ।
पूर्णस्य पूर्णमादाय pūrṇasya pūrṇamādāya
पूर्णमेवावशिष्यते ॥ pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः । oṃ atha bhikṣūṇāṃ mokṣārthināṃ kuṭīcakabahūdakahaṃsaparamahaṃsāśveti catvāraḥ ।
कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्टप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । kuṭīcakā nāma gautamabharadvājayājñavalkyavasiṣṭaprabhṛtayo'ṣṭau grāsāṃśvaranto yogamārge mokṣameva prārthayante ।
अथ बहूदका नाम त्रिदण्डकमण्डलुशिखायज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ ग्रासान्भैक्षाचरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते । atha bahūdakā nāma tridaṇḍakamaṇḍaluśikhāyajñopavītakāṣāyavastradhāriṇo brahmarṣigṛhe madhumāṃsaṃ varjayitvāṣṭau grāsānbhaikṣācaraṇaṃ kṛtvā yogamārge mokṣameva prārthayante ।
अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । atha haṃsā nāma grāma ekarātraṃ nagare pañcarātraṃ kṣetre saptarātraṃ tadupari na vaseyuḥ ।
गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते । gomūtragomayāhāriṇo nityaṃ cāndrāyaṇaparāyaṇā yogamārge mokṣameva prārthayante ।
अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरतदत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । atha paramahaṃsā nāma saṃvartakāruṇiśvetaketujaḍabharatadattātreyaśukavāmadevahārītakaprabhṛtayo'ṣṭau grāsāṃśvaranto yogamārge mokṣameva prārthayante ।
वृक्षमूले शून्यगृहे श्मशानवासिनो वा साम्बरा वा दिगम्बरा वा । vṛkṣamūle śūnyagṛhe śmaśānavāsino vā sāmbarā vā digambarā vā ।
न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति । na teṣāṃ dharmādharmau lābhālābhau śuddhāśuddhau dvaitavarjitā samaloṣṭāśmakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kṛtvā sarvatrātmaiveti paśyanti ।
अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिनगिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥ atha jātarūpadharā nirdvandvā niṣparigrahāḥ śukladhyānaparāyaṇā ātmaniṣṭāḥ prāṇasaṃdhāraṇārthe yathoktakāle bhaikṣamācarantaḥ śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotraśālānadīpulinagirikandarakuharakoṭaranirjharasthaṇḍile tatra brahmamārge samyaksampannāḥ śuddhamānasāḥ paramahaṃsācaraṇena saṃnyāsena dehatyāgaṃ kurvanti te paramahaṃsā nāmetyupaniṣat ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति भिक्षुकोपनिषत्समाप्ता ॥ iti bhikṣukopaniṣatsamāptā ॥
bhikṣukopaniṣat
भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा । bhikṣūṇāṃ paṭalaṃ yatra viśrāntimagamatsadā ।
तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥ tantraipadaṃ brahmatattvaṃ brahmamātraṃ karotu mām ॥
ॐ पूर्णमदः पूर्णमिदं oṃ pūrṇamadaḥ pūrṇamidaṃ
पूर्णात् पूर्णमुदच्यते । pūrṇāt pūrṇamudacyate ।
पूर्णस्य पूर्णमादाय pūrṇasya pūrṇamādāya
पूर्णमेवावशिष्यते ॥ pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः । oṃ atha bhikṣūṇāṃ mokṣārthināṃ kuṭīcakabahūdakahaṃsaparamahaṃsāśveti catvāraḥ ।
कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्टप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । kuṭīcakā nāma gautamabharadvājayājñavalkyavasiṣṭaprabhṛtayo'ṣṭau grāsāṃśvaranto yogamārge mokṣameva prārthayante ।
अथ बहूदका नाम त्रिदण्डकमण्डलुशिखायज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ ग्रासान्भैक्षाचरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते । atha bahūdakā nāma tridaṇḍakamaṇḍaluśikhāyajñopavītakāṣāyavastradhāriṇo brahmarṣigṛhe madhumāṃsaṃ varjayitvāṣṭau grāsānbhaikṣācaraṇaṃ kṛtvā yogamārge mokṣameva prārthayante ।
अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । atha haṃsā nāma grāma ekarātraṃ nagare pañcarātraṃ kṣetre saptarātraṃ tadupari na vaseyuḥ ।
गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते । gomūtragomayāhāriṇo nityaṃ cāndrāyaṇaparāyaṇā yogamārge mokṣameva prārthayante ।
अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरतदत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते । atha paramahaṃsā nāma saṃvartakāruṇiśvetaketujaḍabharatadattātreyaśukavāmadevahārītakaprabhṛtayo'ṣṭau grāsāṃśvaranto yogamārge mokṣameva prārthayante ।
वृक्षमूले शून्यगृहे श्मशानवासिनो वा साम्बरा वा दिगम्बरा वा । vṛkṣamūle śūnyagṛhe śmaśānavāsino vā sāmbarā vā digambarā vā ।
न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति । na teṣāṃ dharmādharmau lābhālābhau śuddhāśuddhau dvaitavarjitā samaloṣṭāśmakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kṛtvā sarvatrātmaiveti paśyanti ।
अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिनगिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥ atha jātarūpadharā nirdvandvā niṣparigrahāḥ śukladhyānaparāyaṇā ātmaniṣṭāḥ prāṇasaṃdhāraṇārthe yathoktakāle bhaikṣamācarantaḥ śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotraśālānadīpulinagirikandarakuharakoṭaranirjharasthaṇḍile tatra brahmamārge samyaksampannāḥ śuddhamānasāḥ paramahaṃsācaraṇena saṃnyāsena dehatyāgaṃ kurvanti te paramahaṃsā nāmetyupaniṣat ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति भिक्षुकोपनिषत्समाप्ता ॥ iti bhikṣukopaniṣatsamāptā ॥
Комментарии: Бхикшука упанишада