Авйакта упанишада

अव्यक्तोपनिषत्
avyaktopaniṣat

स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी । svājñānāsurarāḍgrāsasvajñānanarakesarī ।
प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ pratiyogivinirmuktaṃ brahmamātraṃ karotu mām ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

सृष्टेः पुरा निर्विशेषब्रह्मस्थितिः sṛṣṭeḥ purā nirviśeṣabrahmasthitiḥ

हरिः ॐ । hariḥ oṃ ।
पुरा किलेदं न किञ्चन्नासीन्न द्यौर्नान्तरिक्षं न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् । purā kiledaṃ na kiñcannāsīnna dyaurnāntarikṣaṃ na pṛthivī kevalaṃ jyotīrūpamanādyanantamanaṇvasthūlarūpamarūpaṃ rūpavadavijñeyaṃ jñānarūpamānandamayamāsīt ।

परमेष्ठिप्रादुभविः parameṣṭhiprādubhaviḥ

तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् । tadananyattaddvedhābhūddharitamekaṃ raktamaparam ।
तत्र यद्रक्तं तत्पुंसो रूपमभूत् । tatra yadraktaṃ tatpuṃso rūpamabhūt ।
यद्धरितं तन्मायायाः । yaddharitaṃ tanmāyāyāḥ ।
तौ समगच्छतः । tau samagacchataḥ ।
तयोर्वीर्यमेवमनन्दत् । tayorvīryamevamanandat ।
तदवर्धत । tadavardhata ।
तदण्डमभूधैमम् । tadaṇḍamabhūdhaimam ।
तत्परिणममानमभूत् । tatpariṇamamānamabhūt ।
ततः परमेष्ठी व्यजायत । tataḥ parameṣṭhī vyajāyata ।

परमेष्ठिनः स्वकृत्यजिज्ञासा parameṣṭhinaḥ svakṛtyajijñāsā

सोऽभिजिज्ञासत किं मे कुलं किं मे कृत्यमिति । so'bhijijñāsata kiṃ me kulaṃ kiṃ me kṛtyamiti ।
तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । taṃ ha vāgadṛśyamānābhyuvāca bhobho prajāpate tvamavyaktādutpanno'si vyaktaṃ te kṛtyamiti ।
किमव्यक्तं यस्मादहमासिषम् । kimavyaktaṃ yasmādahamāsiṣam ।
किं तद्व्यक्तं यन्मे कृत्यमिति । kiṃ tadvyaktaṃ yanme kṛtyamiti ।
साब्रवीदविज्ञेयं हि तत्सौम्य तेजः । sābravīdavijñeyaṃ hi tatsaumya tejaḥ ।
यदविज्ञेयं तदव्यक्तम् । yadavijñeyaṃ tadavyaktam ।
तच्चेज्जिज्ञाससि मावगच्छेति । taccejjijñāsasi māvagaccheti ।
स होवाच कैषा त्वं ब्रह्मवाग्यदसि शंसात्मानमिति । sa hovāca kaiṣā tvaṃ brahmavāgyadasi śaṃsātmānamiti ।
सा त्वब्रवीत्तपसा मां विजिज्ञासस्वेति । sā tvabravīttapasā māṃ vijijñāsasveti ।
स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास ॥ १॥ sa ha sahasraṃ samā brahmacaryamadhyuvāsādhyuvāsa ॥ 1॥

द्वितीयः खण्डः dvitīyaḥ khaṇḍaḥ

परमेष्ठिनः आनुष्ठुभीविद्यादर्शनम् parameṣṭhinaḥ ānuṣṭhubhīvidyādarśanam

अथापश्यदृचमानुष्टुभीं परमां विद्यां यस्याङ्गान्यन्ये मन्त्राः । athāpaśyadṛcamānuṣṭubhīṃ paramāṃ vidyāṃ yasyāṅgānyanye mantrāḥ ।
यत्र ब्रह्म प्रतिष्ठितम् । yatra brahma pratiṣṭhitam ।
विश्वेदेवाः प्रतिष्ठिताः । viśvedevāḥ pratiṣṭhitāḥ ।
यस्तां न वेद किमन्यैर्वेदैः करिष्यति । yastāṃ na veda kimanyairvedaiḥ kariṣyati ।

आनुष्टुभीविद्यया नृसिंहदर्शनम् ānuṣṭubhīvidyayā nṛsiṃhadarśanam

तां विदित्वा स च रक्तं जिज्ञासयामास । tāṃ viditvā sa ca raktaṃ jijñāsayāmāsa ।
तामेवमनूचानां गायन्नासिष्ट । tāmevamanūcānāṃ gāyannāsiṣṭa ।
सहस्रं समा आद्यन्तनिहितोङ्कारेण पदान्यगायत् । sahasraṃ samā ādyantanihitoṅkāreṇa padānyagāyat ।
सहस्रं समास्तथैवाक्षरशः । sahasraṃ samāstathaivākṣaraśaḥ ।
ततोऽपश्यज्ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् । tato'paśyajjyotirmayaṃ śriyāliṅgitaṃ suparṇarathaṃ śeṣaphaṇācchaditamauliṃ mṛgamukhaṃ naravapuṣaṃ śaśisūryahavyavāhanātmakanayanatrayam ।

नृसिंहस्तुतिः nṛsiṃhastutiḥ

ततः प्रजापतिः प्रणिपपात नमोनम इति । tataḥ prajāpatiḥ praṇipapāta namonama iti ।
तथैवर्चाथ तमस्तौत् । tathaivarcātha tamastaut ।
उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् । ugramityāha ugraḥ khalu vā eṣa mṛgarūpatvāt ।
वीरमित्याह वीरो वा एष वीर्यवत्त्वात् । vīramityāha vīro vā eṣa vīryavattvāt ।
महाविष्णुमित्याह महतां वा अयं महान्रोदसी व्याप्य स्थितः । mahāviṣṇumityāha mahatāṃ vā ayaṃ mahānrodasī vyāpya sthitaḥ ।
ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः । jvalantamityāha jvalanniva khalvasāvavasthitaḥ ।
सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् । sarvatomukhamityāha sarvataḥ khalvayaṃ mukhavānviśvarūpatvāt ।
नृसिंहमित्याह यथा यजुरेवैतत् । nṛsiṃhamityāha yathā yajurevaitat ।
भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । bhīṣaṇamityāha bhīṣā vā asmādāditya udeti bhītaścandramā bhīto vāyurvāti bhīto'gnirdahati bhītaḥ parjanyo varṣati ।
भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः । bhadramityāha bhadraḥ khalvayaṃ śriyā juṣṭaḥ ।
मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् । mṛtyormṛtyumityāha mṛtyorvā ayaṃ mṛtyuramṛtatvaṃ prajānāmannādānām ।
नमामीत्याह यथा यजुरेवैतत् । namāmītyāha yathā yajurevaitat ।
अहमित्याह यथा यजुरेवैतत् ॥ २॥ ahamityāha yathā yajurevaitat ॥ 2॥

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतेजसम् । ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatejasam ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham ॥

तृतीय खण्डः tṛtīya khaṇḍaḥ

व्यक्तस्वरूपम् vyaktasvarūpam

अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं तदाशंसेति । atha bhagavāṃstamabravītprajāpate prīto'haṃ kiṃ tavepsitaṃ tadāśaṃseti ।
स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराश्रावि । sa hovāca bhagavannavyaktādutpanno'smi vyaktaṃ mama kṛtyamiti purāśrāvi ।
तत्राव्यक्तं भवानित्यज्ञायि व्यक्तं मे कथयेति । tatrāvyaktaṃ bhavānityajñāyi vyaktaṃ me kathayeti ।
व्यक्तं वै विश्वं चराचरात्मकम् । vyaktaṃ vai viśvaṃ carācarātmakam ।
यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति । yadvyajyate tadvyaktasya vyaktatvamiti ।

जगत्सृष्ट्युपायो ध्यानयज्ञः jagatsṛṣṭyupāyo dhyānayajñaḥ

स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति । sa hovāca na śaknomi jagatsraṣṭumupāyaṃ me kathayeti ।
तमुवाच पुरुषः प्रजापते श‍ृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि । tamuvāca puruṣaḥ prajāpate śa‍ṛṇu sṛṣṭerupāyaṃ paramaṃ yaṃ viditvā sarvaṃ jñāsyasi ।
सर्वत्र शक्ष्यसि सर्वं करिष्यसि । sarvatra śakṣyasi sarvaṃ kariṣyasi ।
मय्यग्नौ स्वात्मानं हविर्ध्यायेत्तयैवानुष्टुभर्चा । mayyagnau svātmānaṃ havirdhyāyettayaivānuṣṭubharcā ।
ध्यानयज्ञोऽयमेव । dhyānayajño'yameva ।

ध्यानयज्ञमहिमा dhyānayajñamahimā

एतद्वै महोपनिषद्देवानां गुह्यम् । etadvai mahopaniṣaddevānāṃ guhyam ।
न ह वा एतस्य साम्ना नर्चा न यजुषार्थो नु विद्यते । na ha vā etasya sāmnā narcā na yajuṣārtho nu vidyate ।
य इमा वेद स सर्वान्कामानवाप्य सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥ ३॥ ya imā veda sa sarvānkāmānavāpya sarvāṃllokāñjitvā māmevābhyupaiti na sa punarāvartate ya evaṃ vedeti ॥ 3॥

चतुर्थः खण्डः caturthaḥ khaṇḍaḥ

ध्यानयज्ञेन परमेष्ठिनः सर्वज्ञत्वादिलाभः dhyānayajñena parameṣṭhinaḥ sarvajñatvādilābhaḥ

प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानो मनोयज्ञेनेजे । prajāpatistaṃ yajñāyaṃ vasīyāṃsamātmānaṃ manyamāno manoyajñeneje ।
सप्रणवया तयैवर्चा हविर्ध्यात्वात्मानमात्मन्यग्नौ जुहुयात् । sapraṇavayā tayaivarcā havirdhyātvātmānamātmanyagnau juhuyāt ।
सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् । sarvamajānātsarvatrāśakatsarvamakarot ।

अन्यस्यापि ध्यानयज्ञेन सर्वज्ञत्वादिलाभः anyasyāpi dhyānayajñena sarvajñatvādilābhaḥ

य एवं विद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति । ya evaṃ vidvānimaṃ dhyānayajñamanutiṣṭhetsa sarvajño'nantaśaktiḥ sarvakartā bhavati ।
स सर्वांल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति ॥ ४॥ sa sarvāṃllokāñjitvā brahma paraṃ prāpnoti ॥ 4॥

पञ्चमः खण्डः pañcamaḥ khaṇḍaḥ

लोकत्रयादिसृष्टिः lokatrayādisṛṣṭiḥ

अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानि त्रिंशदक्षराणि तेभ्यस्त्रींॅल्लोकान् । atha prajāpatirlokānsisṛkṣamāṇastasyā eva vidyāyā yāni triṃśadakṣarāṇi tebhyastrīṃॅllokān ।
अथ द्वे द्वे अक्षरे ताभ्यामुभयतो दधार । atha dve dve akṣare tābhyāmubhayato dadhāra ।
तस्या एवर्चो द्वात्रिंशद्भिरक्षरैस्तान्देवान्निर्ममे । tasyā evarco dvātriṃśadbhirakṣaraistāndevānnirmame ।
सर्वैरेव स इन्द्रोऽभवत् । sarvaireva sa indro'bhavat ।
तस्मादिन्द्रो देवानामधिकोऽभवत् । tasmādindro devānāmadhiko'bhavat ।
य एवं वेद समानानामधिको भवेत् । ya evaṃ veda samānānāmadhiko bhavet ।

वसुरुद्रादित्यस्रुष्टिः vasurudrādityasruṣṭiḥ

तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे । tasyā ekādaśabhiḥ pādairekādaśa rudrānnirmame ।
तस्या एकादशभिरेकादशादित्यान्निर्ममे । tasyā ekādaśabhirekādaśādityānnirmame ।
सर्वैरेव स विष्णुरभवत् । sarvaireva sa viṣṇurabhavat ।
तस्माद्विष्णुरादित्यानामधिकोऽभवत् । tasmādviṣṇurādityānāmadhiko'bhavat ।
य एवं वेद समानानामधिको भवेत् । ya evaṃ veda samānānāmadhiko bhavet ।
स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् । sa caturbhiścaturbhirakṣarairaṣṭau vasūnajanayat ।
स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् । sa tasyā ādyairdvādaśabhirakṣarairbrāhmaṇamajanayat ।
दशभिर्दशभिर्विट्क्षत्रे । daśabhirdaśabhirviṭkṣatre ।
तस्माद्ब्राह्मणो मुख्यो भवति । tasmādbrāhmaṇo mukhyo bhavati ।
एवं तन्मुख्यो भवति य एवं वेद । evaṃ tanmukhyo bhavati ya evaṃ veda ।
तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् । tūṣṇīṃ śūdramajanayattasmācchūdro nirvidyo'bhavat ।

अहोरात्रसृष्टिः ahorātrasṛṣṭiḥ

न वेदं इवा न नक्तमासीदव्यावृतम् । na vedaṃ ivā na naktamāsīdavyāvṛtam ।
स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् । sa prajāpatirānuṣṭubhābhyāmardharcābhyāmahorātrāvakalpayat ।

वेदछन्दस्सृष्टिः vedachandassṛṣṭiḥ

ततो व्यैच्छत् व्येवास्मा उच्छति । tato vyaicchat vyevāsmā ucchati ।
अथो तम एवापहते । atho tama evāpahate ।
ऋग्वेदमस्या आद्यात्पादादकल्पयत् । ṛgvedamasyā ādyātpādādakalpayat ।
यजुर्द्वितीयात् । yajurdvitīyāt ।
साम तृतीयात् । sāma tṛtīyāt ।
अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदा तेन गायत्री । atharvāṅgirasaścaturthāt yadaṣṭākṣarapadā tena gāyatrī ।
यदेकादशपदा तेन त्रिष्टुप् । yadekādaśapadā tena triṣṭup ।
यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् । yaccatuṣpadā tena jagatī yaddvātriṃśadakṣarā tenānuṣṭup ।
सा वा एषा सर्वाणि छन्दांसि । sā vā eṣā sarvāṇi chandāṃsi ।
य इमां सर्वाणि छन्दांसि वेद । ya imāṃ sarvāṇi chandāṃsi veda ।
सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद ॥ ५॥ sarvaṃ jagadānuṣṭubha evotpannamanuṣṭuppratiṣṭhitaṃ pratitiṣṭhati yaścaivaṃ veda ॥ 5॥

षष्ठः खण्डः ṣaṣṭhaḥ khaṇḍaḥ

स्त्रीपुरुषमिथुनसृष्टिः strīpuruṣamithunasṛṣṭiḥ

अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचं गातुमुपाक्रामत् । atha yadā prajāḥ sṛṣṭā na jāyante prajāpatiḥ kathaṃ nvimāḥ prajāḥ sṛjeyamiti cintayannugramitīmāmṛcaṃ gātumupākrāmat ।
ततः प्रथमपादादुग्ररूपो देवः प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् । tataḥ prathamapādādugrarūpo devaḥ prādurabhūt ekaḥ śyāmaḥ purato raktaḥ pinākī strīpuṃsarūpastaṃ vibhajya strīṣu tasya strīrūpaṃ puṃsi ca puṃrūpaṃ vyadhāt ।
उभाभ्यानंशाभ्यां सर्वमादिष्टः । ubhābhyānaṃśābhyāṃ sarvamādiṣṭaḥ ।
ततः प्रजाः प्रजायन्ते । tataḥ prajāḥ prajāyante ।
य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गायन्नुद्ग्रथितजटाकलापः प्रत्यो अग्ज्योतिष्यात्मन्येव रन्तारमिति । ya evaṃ veda prajāpateḥ so'pi tryambaka imāmṛcamudgāyannudgrathitajaṭākalāpaḥ pratyo agjyotiṣyātmanyeva rantāramiti ।

इन्द्राख्यायिका indrākhyāyikā

इन्द्रो वै किल देवानामनुजावर आसीत् । indro vai kila devānāmanujāvara āsīt ।
तं प्रजापतिरब्रवीद्गच्छ देवानामधिपतिर्भवेति । taṃ prajāpatirabravīdgaccha devānāmadhipatirbhaveti ।
सोऽगच्छत् । so'gacchat ।
तं देवा ऊचुरनुजावरोऽसि त्वमस्माकं कुतस्त्वाधिपत्यमिति । taṃ devā ūcuranujāvaro'si tvamasmākaṃ kutastvādhipatyamiti ।
स प्रजापतिमभ्येत्योवाचैवं देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति । sa prajāpatimabhyetyovācaivaṃ devā ūcuranujāvarasya kutastavādhipatyamiti ।
तं प्रजापतिरिन्द्रं त्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तं सुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैव सुरक्षितोऽभवत् । taṃ prajāpatirindraṃ trikalaśairamṛtapūrṇairānuṣṭubhābhimantritairabhiṣicya taṃ sudarśanena dakṣiṇato rarakṣa pāñcajanyena vāmato dvayenaiva surakṣito'bhavat ।
रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभं विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । raukme phalake sūryavarcasi mantramānuṣṭubhaṃ vinyasya tadasya kaṇṭhe pratyamuñcat ।
ततः सुदुर्निरीक्षोऽभवत् । tataḥ sudurnirīkṣo'bhavat ।
तस्मै विद्यामानुष्टुभीं प्रादात् । tasmai vidyāmānuṣṭubhīṃ prādāt ।
ततो देवास्तमाधिपत्यायानुमेनिरे । tato devāstamādhipatyāyānumenire ।
स स्वराडभूत् । sa svarāḍabhūt ।
य एवं वेद स्वराड् भवेत् । ya evaṃ veda svarāḍ bhavet ।
सोऽमन्यत पृथिवीमपि कथमपां जयेयमिति । so'manyata pṛthivīmapi kathamapāṃ jayeyamiti ।
स प्रजापतिमुपाधावत् । sa prajāpatimupādhāvat ।
तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारं भद्रासनं प्रादात् । tasmātprajāpatiḥ kamaṭhākāramindranāgabhujagendrādhāraṃ bhadrāsanaṃ prādāt ।
स पृथिवीमभ्यजयत् । sa pṛthivīmabhyajayat ।
ततः स उभयोर्लोकयोरधिपतिरभूत् । tataḥ sa ubhayorlokayoradhipatirabhūt ।
य एवं वेदोभयोर्लोकयोरधिपतिर्भवति । ya evaṃ vedobhayorlokayoradhipatirbhavati ।
स पृथिवीं जयति । sa pṛthivīṃ jayati ।

परमात्मप्रतिष्ठासाधनम् paramātmapratiṣṭhāsādhanam

यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो वसीयान्भवति यश्चैवं वेद यश्चैवं वेद ॥ ६॥ yo vā apratiṣṭhitaṃ śithilaṃ bhrātṛvebhyo vasīyānbhavati yaścaivaṃ veda yaścaivaṃ veda ॥ 6॥

सप्तमः खण्डः saptamaḥ khaṇḍaḥ

एतद्विद्याऽध्ययनफलम् etadvidyā'dhyayanaphalam

य इमां विद्यामधीते स सर्वान्वेदानधीते । ya imāṃ vidyāmadhīte sa sarvānvedānadhīte ।
स सर्वैः क्रतुभिर्यजते । sa sarvaiḥ kratubhiryajate ।
स सर्वतीर्थेषु स्नाति । sa sarvatīrtheṣu snāti ।
स महापातकोपपातकैः प्रमुच्यते । sa mahāpātakopapātakaiḥ pramucyate ।
स ब्रह्मवर्चसं महदाप्नुयात् । sa brahmavarcasaṃ mahadāpnuyāt ।
आब्रह्मणः पूर्वानाकल्पाऽश्चोत्तरांश्च वंशान्पुनीते । ābrahmaṇaḥ pūrvānākalpā'ścottarāṃśca vaṃśānpunīte ।
नैनमपस्मारादयो रोगा आदिधेयुः । nainamapasmārādayo rogā ādidheyuḥ ।
सयक्षाः सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा पापिनः पुण्यांल्लोकानवाप्नुयुः । sayakṣāḥ sapretapiśācā apyenaṃ spṛṣṭvā dṛṣṭvā śrutvā vā pāpinaḥ puṇyāṃllokānavāpnuyuḥ ।
चिन्तितमात्रादस्य सर्वेऽर्थाः सिद्ध्येयुः । cintitamātrādasya sarve'rthāḥ siddhyeyuḥ ।
पितरमिवैनं सर्वे मन्यन्ते । pitaramivainaṃ sarve manyante ।
राजानश्चास्यादेशकारिणो भवन्ति । rājānaścāsyādeśakāriṇo bhavanti ।
न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् । na cācāryavyatiriktaṃ śreyāṃsaṃ dṛṣṭvā namaskuryāt ।
न चास्मादुपावरोहेत् । na cāsmādupāvarohet ।
जीवन्मुक्तश्च भवति । jīvanmuktaśca bhavati ।
देहान्ते तमसः परं धाम प्राप्नुयात् । dehānte tamasaḥ paraṃ dhāma prāpnuyāt ।
यत्र विराण् नृसिंहोऽवभासते तत्र खलूपासते । yatra virāṇ nṛsiṃho'vabhāsate tatra khalūpāsate ।
तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते । tatsvarūpadhyānaparā munaya ākalpānte tasminnevātmani līyante ।
न च पुनरावर्तन्ते । na ca punarāvartante ।

एतद्विद्यासम्प्रदानविधिः etadvidyāsampradānavidhiḥ

न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते नानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय नाशान्ताय नादीक्षिताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण इत्येषोपनिषत् ॥ na cemāṃ vidyāmaśraddadhānāya brūyānnāsūyāvate nānūcānāya nāviṣṇubhaktāya nānṛtine nātapase nādāntāya nāśāntāya nādīkṣitāya nādharmaśīlāya na hiṃsakāya nābrahmacāriṇa ityeṣopaniṣat ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ mayi santu te mayi santu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इत्यव्यक्तोपनिषत्समाप्ता ॥ ityavyaktopaniṣatsamāptā ॥

Автор: Авйакта упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Авйакта упанишада