Авадхута упанишада

अवधूतोपनिषत् avadhūtopaniṣat

गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् । gauṇamukhyāvadhūtālihṛdayāmbujavarti yat ।
तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥ tattraipadaṃ brahmatattvaṃ svamātramavaśiṣyate ॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं लक्ष्म किं संसरणमिति । hariḥ oṃ atha ha sāṃkṛtirbhagavantamavadhūtaṃ dattātreyaṃ parisametya papraccha bhagavanko'vadhūtasya kā sthitiḥ kiṃ lakṣma kiṃ saṃsaraṇamiti ।
तं होवाच भगवो दत्तात्रेयः परमकारुणिकः ॥ taṃ hovāca bhagavo dattātreyaḥ paramakāruṇikaḥ ॥

अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् । akṣaratvādvareṇyatvāddhṛtasaṃsārabandhanāt ।
तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥ १॥ tattvamasyādilakṣyatvādavadhūta itīryate ॥ 1॥

यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः सदा । yo vilaṅghyāśramānvarṇānātmanyeva sthitaḥ sadā ।
अतिवर्णाश्रमी योगी अवधूतः स कथ्यते ॥ २॥ ativarṇāśramī yogī avadhūtaḥ sa kathyate ॥ 2॥

तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः । tasya priyaṃ śiraḥ kṛtvā modo dakṣiṇapakṣakaḥ ।
प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते ॥ ३॥ pramoda uttaraḥ pakṣa ānando goṣpadāyate ॥ 3॥

गोपालसदृशां शीर्षे नापि मध्ये न चाप्यधः । gopālasadṛśāṃ śīrṣe nāpi madhye na cāpyadhaḥ ।
ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् ॥ ४॥ brahmapucchaṃ pratiṣṭheti pucchākāreṇa kārayet ॥ 4॥

एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् । evaṃ catuṣpathaṃ kṛtvā te yānti paramāṃ gatim ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ ५॥ na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ ॥ 5॥

स्वैरं स्वैरविहरणं तत्संसरणम् । svairaṃ svairaviharaṇaṃ tatsaṃsaraṇam ।
सांबरा वा दिगंबरा वा । sāṃbarā vā digaṃbarā vā ।
न तेषां धर्माधर्मौ न मेध्यामेधौ । na teṣāṃ dharmādharmau na medhyāmedhau ।
सदा सांग्रहण्येष्ट्याश्वमेधमन्तयागं यजते । sadā sāṃgrahaṇyeṣṭyāśvamedhamantayāgaṃ yajate ।
स महामखो महायोगः । sa mahāmakho mahāyogaḥ ।
कृत्स्नमेतच्चित्रं कर्म । kṛtsnametaccitraṃ karma ।
स्वैरं न विगायेत्तन्महाव्रतम् । svairaṃ na vigāyettanmahāvratam ।
न स मूढवल्लिप्यते । na sa mūḍhavallipyate ।
यथा रविः सर्वरसान्प्रभुङ्क्ते हुताशनश्चापि हि सर्वभक्षः । yathā raviḥ sarvarasānprabhuṅkte hutāśanaścāpi hi sarvabhakṣaḥ ।
तथैव योगी विषयान्प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः ॥ ६॥ tathaiva yogī viṣayānprabhuṅkte na lipyate puṇyapāpaiśca śuddhaḥ ॥ 6॥

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७॥ tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ॥ 7॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । na nirodho na cotpattirna baddho na ca sādhakaḥ ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८॥ na mumukṣurna vai mukta ityeṣā paramārthatā ॥ 8॥

ऐहिकामुष्मिकव्रातसिद्धै मुक्तेश्च सिद्धये । aihikāmuṣmikavrātasiddhai mukteśca siddhaye ।
बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् ॥ ९॥ bahukṛtyaṃ purā syānme tatsarvamadhunā kṛtam ॥ 9॥

तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् । tadeva kṛtakṛtyatvaṃ pratiyogipuraḥsaram ।
अनुसन्दधदेवायमेवं तृप्यति नित्यशः ॥ १०॥ anusandadhadevāyamevaṃ tṛpyati nityaśaḥ ॥ 10॥

दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया । duḥkhino'jñāḥ saṃsarantu kāmaṃ putrādyapekṣayā ।
परमानन्दपूर्णोऽहं संसरामि किमिच्छया ॥ ११॥ paramānandapūrṇo'haṃ saṃsarāmi kimicchayā ॥ 11॥

अनुतिष्ठन्तु कर्माणि परलोकयियासवः । anutiṣṭhantu karmāṇi paralokayiyāsavaḥ ।
सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् ॥ १२॥ sarvalokātmakaḥ kasmādanutiṣṭhāmi kiṃ katham ॥ 12॥

व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा । vyācakṣatāṃ te śāstrāṇi vedānadhyāpayantu vā ।
येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ॥ १३॥ ye'trādhikāriṇo me tu nādhikāro'kriyatvataḥ ॥ 13॥

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । nidrābhikṣe snānaśauce necchāmi na karomi ca ।
द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् ॥ १४॥ draṣṭāraścetkalpayantu kiṃ me syādanyakalpanāt ॥ 14॥

गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना । guñjāpuñjādi dahyeta nānyāropitavahninā ।
नान्यारोपितसंसारधर्मा नैवमहं भजे ॥ १५॥ nānyāropitasaṃsāradharmā naivamahaṃ bhaje ॥ 15॥

श‍ृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माञ्छृणोम्यहम् । śa‍ṛṇvantvajñātatattvāste jānankasmāñchṛṇomyaham ।
मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः ॥ १६॥ manyantāṃ saṃśayāpannā na manye'hamasaṃśayaḥ ॥ 16॥

विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये । viparyasto nididhyāse kiṃ dhyānamaviparyaye ।
देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् ॥ १७॥ dehātmatvaviparyāsaṃ na kadācidbhajāmyaham ॥ 17॥

अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् । ahaṃ manuṣya ityādivyavahāro vināpyamum ।
विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते ॥ १८॥ viparyāsaṃ cirābhyastavāsanāto'vakalpate ॥ 18॥

आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते । ārabdhakarmaṇi kṣīṇe vyavahāro nivartate ।
कर्मक्षये त्वसौ नैव शामेद्ध्यानसहस्रतः ॥ १९॥ karmakṣaye tvasau naiva śāmeddhyānasahasrataḥ ॥ 19॥

विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते । viralatvaṃ vyavahṛteriṣṭaṃ ceddhyānamastu te ।
बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः ॥ २०॥ bādhikarmavyavahṛtiṃ paśyandhyāyāmyahaṃ kutaḥ ॥ 20॥

विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम । vikṣepo nāsti yasmānme na samādhistato mama ।
विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः । vikṣepo vā samādhirvā manasaḥ syādvikāriṇaḥ ।
नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् ॥ २१॥ nityānubhavarūpasya ko me'trānubhavaḥ pṛthak ॥ 21॥

कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः । kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva nityaśaḥ ।
व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा । vyavahāro laukiko vā śāstrīyo vānyathāpi vā ।
ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २२॥ mamākarturalepasya yathārabdhaṃ pravartatām ॥ 22॥

अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया । athavā kṛtakṛtye'pi lokānugrahakāmyayā ।
शास्त्रीयेणैव मार्गेन वर्तेऽहं मम का क्षतिः ॥ २३॥ śāstrīyeṇaiva mārgena varte'haṃ mama kā kṣatiḥ ॥ 23॥

देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः । devārcanasnānaśaucabhikṣādau vartatāṃ vapuḥ ।
तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् ॥ २४॥ tāraṃ japatu vāktadvatpaṭhatvāmnāyamastakam ॥ 24॥

विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् । viṣṇuṃ dhyāyatu dhīryadvā brahmānande vilīyatām ।
साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥ २५॥ sākṣyahaṃ kiṃcidapyatra na kurve nāpi kāraye ॥ 25॥

कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः । kṛtakṛtyatayā tṛptaḥ prāptaprāpyatayā punaḥ ।
तृप्यन्नेवं स्वमनसा मन्यतेसौ निरन्तरम् ॥ २६॥ tṛpyannevaṃ svamanasā manyatesau nirantaram ॥ 26॥

धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि । dhanyo'haṃ dhanyo'haṃ nityaṃ svātmānamañjasā vedmi ।
धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् ॥ २७॥ dhanyo'haṃ dhanyo'haṃ brahmānando vibhāti me spaṣṭam ॥ 27॥

धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । dhanyo'haṃ dhanyo'haṃ duḥkhaṃ sāṃsārikaṃ na vīkṣe'dya ।
धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥ २८॥ dhanyo'haṃ dhanyo'haṃ svasyājñānaṃ palāyitaṃ kvāpi ॥ 28॥

धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् । dhanyo'haṃ dhanyo'haṃ kartavyaṃ me na vidyate kiṃcit ।
धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र सम्पन्नम् ॥ २९॥ dhanyo'haṃ dhanyo'haṃ prāptavyaṃ sarvamatra sampannam ॥ 29॥

धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके । dhanyo'haṃ dhanyo'haṃ tṛpterme kopamā bhavelloke ।
धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः ॥ ३०॥ dhanyo'haṃ dhanyo'haṃ dhanyo dhanyaḥ punaḥ punardhanyaḥ ॥ 30॥

अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् । aho puṇyamaho puṇyaṃ phalitaṃ phalitaṃ dṛḍham ।
अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥ ३१॥ asya puṇyasya sampatteraho vayamaho vayam ॥ 31॥

अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् । aho jñānamaho jñānamaho sukhamaho sukham ।
अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः ॥ ३२॥ aho śāstramaho śāstramaho gururaho guruḥ ॥ 32॥

इति य इदमधीते सोऽपि कृतकृत्यो भवति । iti ya idamadhīte so'pi kṛtakṛtyo bhavati ।
सुरापानात्पूतो भवति । surāpānātpūto bhavati ।
स्वर्णस्तेयात्पूतो भवति । svarṇasteyātpūto bhavati ।
ब्रह्महत्यात्पूतो भवति । brahmahatyātpūto bhavati ।
कृत्याकृत्यात्पूतो भवति । kṛtyākṛtyātpūto bhavati ।
एवं विदित्वा स्वेच्छाचारपरो evaṃ viditvā svecchācāraparo
भूयादोंसत्यमित्युपनिषत् ॥ bhūyādoṃsatyamityupaniṣat ॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

इत्यवधूतोपनिषत्समाप्ता ॥ ityavadhūtopaniṣatsamāptā ॥

Автор: Авадхута упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Авадхута упанишада