Атмабодха упанишада
आत्मबोधोपनिषत्
ātmabodhopaniṣat
आत्मबोधोपनिषत् अथवा आत्मप्रबोधोपनिषत् श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् । ātmabodhopaniṣat athavā ātmaprabodhopaniṣat śrīmannārāyaṇākāramaṣṭākṣaramahāśayam ।
स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥ svamātrānubhavātsiddhamātmabodhaṃ hariṃ bhaje ॥
ॐ वाङ्मे मनसीति शान्तिः ॥ oṃ vāṅme manasīti śāntiḥ ॥
ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । oṃ pratyagānandaṃ brahmapuruṣaṃ praṇavasvarūpaṃ akāra ukāra makāra iti tryakṣaraṃ praṇavaṃ tadetadomiti ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । yamuktvā mucyate yogī janmasaṃsārabandhanāt ।
ॐ नमो नारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । oṃ namo nārāyaṇāya śaṅkhacakragadādharāya tasmāt oṃ namo nārāyaṇāyeti mantropāsako vaikuṇṭhabhavanaṃ gamiṣyati ।
अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं दीपवत्प्रकाशम् ॥ atha yadidaṃ brahmapuraṃ puṇḍarīkaṃ tasmāttaḍitābhamātraṃ dīpavatprakāśam ॥
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥ brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ ॥
सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम् । sarvabhūtasthamekaṃ nārāyaṇaṃ kāraṇapuruṣamakāraṇaṃ paraṃ brahmom ।
शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति । śokamohavinirmukto viṣṇuṃ dhyāyanna sīdati ।
द्वैताद्वैतमभयं भवति । dvaitādvaitamabhayaṃ bhavati ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ।
हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् । hṛtpadmamadhye sarvaṃ yattatprajñāne pratiṣṭhitam ।
प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म । prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma ।
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् । sa etena prajñenātmanāsmāllokādutkramyāmuṣminsvarge loke sarvānkāmānāptvā'mṛtaḥ samabhavadamṛtaḥ samabhavat ।
यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् । yatra jyotirajasraṃ yasmiṃlloke'bhyarhitam ।
तस्मिन्मां देहि स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः ॥१॥ tasminmāṃ dehi svamānamṛte loke akṣate acyute loke akṣate amṛtatvaṃ ca gacchatyoṃ namaḥ ॥1॥
प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् । pragalitanijamāyo'haṃ nistuladṛśirūpavastumātro'ham ।
अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥१॥ astamitāhanto'haṃ pragalitajagadīśajīvabhedo'ham ॥1॥
प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् । pratyagabhinnaparo'haṃ vidhvastāśeṣavidhiniṣedho'ham ।
समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥२॥ samudastāśramito'haṃ pravitatasukhapūrṇasaṃvidevāham ॥2॥
साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् । sākṣyahamanapekṣo'haṃ nijamahimni saṃsthito'hamacalo'ham ।
अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥३॥ ajaro'hamavyayo'haṃ pakṣavipakṣādibhedavidhuro'ham ॥3॥
अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् । avabodhaikaraso'haṃ mokṣānandaikasindhurevāham ।
सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥४॥ sūkṣmo'hamakṣaro'haṃ vigalitaguṇajālakevalātmā'ham ॥4॥
निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् । nistraiguṇyapado'haṃ kukṣisthānekalokakalano'ham ।
कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥५॥ kūṭasthacetano'haṃ niṣkriyadhāmāhamapratarkyo'ham ॥5॥
एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् । eko'hamavikalo'haṃ nirmalanirvāṇamūrtirevāham ।
निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥६॥ niravayo'hamajo'haṃ kevalasanmātrasārabhūto'ham ॥6॥
निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् । niravadhinijabodho'haṃ śubhatarabhāvo'hamaprabhedyo'ham ।
विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥७॥ vibhurahamanavadyo'haṃ niravadhiniḥsīmatattvamātro'ham ॥7॥
वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् । vedyo'hamagamāstairārādhyo'haṃ sakalabhuvanahṛdyo'ham ।
परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥८॥ paramānandaghano'ham paramānandaikabhūmarūpo'ham ॥8॥
शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् । śuddho'hamadvayo'haṃ santatabhāvo'hamādiśūnyo'ham ।
शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥९॥ śamitāntatritayo'haṃ baddho mukto'hamadbhutātmāham ॥9॥
शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् । śuddho'hamāntaro'haṃ śāśvatavijñānasamarasātmāham ।
शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥१०॥ śodhitaparatattvo'haṃ bodhānandaikamūrtirevāham ॥10॥
विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् । vivekayuktibuddhyāhaṃ jānāmyātmānamadvayam ।
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥११॥ tathāpi bandhamokṣādivyavahāraḥ pratīyate ॥11॥
निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । nivṛtto'pi prapañco me satyavadbhāti sarvadā ।
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् । sarpādau rajjusatteva brahmasattaiva kevalam ।
प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥१२॥ prapañcādhārarūpeṇa vartate'to jaganna hi ॥12॥
यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा । yathekṣurasasaṃvyāptā śarkarā vartate tathā ।
अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् ॥१३॥ advayabrahmarūpeṇa vyāpto'haṃ vai jagattrayam ॥13॥
ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः । brahmādikīṭaparyantāḥ prāṇino mayi kalpitāḥ ।
बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा ॥१४॥ budbudādivikārāntastaraṅgaḥ sāgare yathā ॥14॥
तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा । taraṅgasthaṃ dravaṃ sindhurna vāñchati yathā tathā ।
विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥१५॥ viṣayānandavāñchā me mā bhūdānandarūpataḥ ॥15॥
दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम । dāridryāśā yathā nāsti sampannasya tathā mama ।
ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥१६॥ brahmānande nimagnasya viṣayāśā na tadbhavet ॥16॥
विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । viṣaṃ dṛṣṭvā'mṛtaṃ dṛṣṭvā viṣaṃ tyajati buddhimān ।
आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् ॥१७॥ ātmānamapi dṛṣṭvāhamanātmānaṃ tyajāmyaham ॥17॥
घटावभासको भानुर्घटनाशे न नश्यति । ghaṭāvabhāsako bhānurghaṭanāśe na naśyati ।
देहावभासकः साक्षी देहनाशे न नश्यति ॥१८॥ dehāvabhāsakaḥ sākṣī dehanāśe na naśyati ॥18॥
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः । na me bandho na me muktirna me śāstraṃ na me guruḥ ।
मायामात्रविकासत्वान्मायातीतोऽहमद्वयः ॥१९॥ māyāmātravikāsatvānmāyātīto'hamadvayaḥ ॥19॥
प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः । prāṇāścalantu taddharmaiḥ kāmairvā hanyatāṃ manaḥ ।
आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् ॥२०॥ ānandabuddhipūrṇasya mama duḥkhaṃ kathaṃ bhavet ॥20॥
आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् । ātmānamañjasā vedmi kvāpyajñānaṃ palāyitam ।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥२१॥ kartṛtvamadya me naṣṭaṃ kartavyaṃ vāpi na kvacit ॥21॥
ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः । brāhmaṇyaṃ kulagotre ca nāmasaundaryajātayaḥ ।
स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥२२॥ sthūladehagatā ete sthūlādbhinnasya me nahi ॥22॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः । kṣutpipāsāndhyabādhiryakāmakrodhādayo'khilāḥ ।
लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि ॥२३॥ liṅgadehagatā ete hyaliṅgasya na santi hi ॥23॥
जडत्वप्रियमोदत्वधर्माः कारणदेहगाः । jaḍatvapriyamodatvadharmāḥ kāraṇadehagāḥ ।
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥२४॥ na santi mama nityasya nirvikārasvarūpiṇaḥ ॥24॥
उलूकस्य यथा भानुरन्धकारः प्रतीयते । ulūkasya yathā bhānurandhakāraḥ pratīyate ।
स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥२५॥ svaprakāśe parānande tamo mūḍhasya jāyate ॥25॥
चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते । cakṣurdṛṣṭinirodhe'bhraiḥ sūryo nāstīti manyate ।
तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥२६॥ tathā'jñānāvṛto dehī brahma nāstīti manyate ॥26॥
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते । yathāmṛtaṃ viṣādbhinnaṃ viṣadoṣairna lipyate ।
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः ॥२७॥ na spṛśāmi jaḍādbhinno jaḍadoṣānprakāśataḥ ॥27॥
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः । svalpāpi dīpakaṇikā bahulaṃ nāśayettamaḥ ।
स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः ॥२८॥ svalpo'pi bodho nibiḍe bahulaṃ nāśayettamaḥ ॥28॥
कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि । kālatraye yathā sarpo rajjau nāsti tathā mayi ।
अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥२९॥ ahaṅkārādidehāntaṃ jagannāstyahamadvayaḥ ॥29॥
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम । cidrūpatvānna me jāḍyaṃ satyatvānnānṛtaṃ mama ।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् ॥३०॥ ānandatvānna me duḥkhamajñānādbhāti satyavat ॥30॥
आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ॥ ātmaprabodhopaniṣadaṃ muhūrtamupāsitvā na sa punarāvartate na sa punarāvartata ityupaniṣat ॥
ॐ वाङ्मे मनसीति शान्तिः ॥ oṃ vāṅme manasīti śāntiḥ ॥
इति आत्मबोधोपनिषत्समाप्ता ॥ iti ātmabodhopaniṣatsamāptā ॥
ātmabodhopaniṣat
आत्मबोधोपनिषत् अथवा आत्मप्रबोधोपनिषत् श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् । ātmabodhopaniṣat athavā ātmaprabodhopaniṣat śrīmannārāyaṇākāramaṣṭākṣaramahāśayam ।
स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥ svamātrānubhavātsiddhamātmabodhaṃ hariṃ bhaje ॥
ॐ वाङ्मे मनसीति शान्तिः ॥ oṃ vāṅme manasīti śāntiḥ ॥
ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । oṃ pratyagānandaṃ brahmapuruṣaṃ praṇavasvarūpaṃ akāra ukāra makāra iti tryakṣaraṃ praṇavaṃ tadetadomiti ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । yamuktvā mucyate yogī janmasaṃsārabandhanāt ।
ॐ नमो नारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । oṃ namo nārāyaṇāya śaṅkhacakragadādharāya tasmāt oṃ namo nārāyaṇāyeti mantropāsako vaikuṇṭhabhavanaṃ gamiṣyati ।
अथ यदिदं ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं दीपवत्प्रकाशम् ॥ atha yadidaṃ brahmapuraṃ puṇḍarīkaṃ tasmāttaḍitābhamātraṃ dīpavatprakāśam ॥
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥ brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ ॥
सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम् । sarvabhūtasthamekaṃ nārāyaṇaṃ kāraṇapuruṣamakāraṇaṃ paraṃ brahmom ।
शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति । śokamohavinirmukto viṣṇuṃ dhyāyanna sīdati ।
द्वैताद्वैतमभयं भवति । dvaitādvaitamabhayaṃ bhavati ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ।
हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् । hṛtpadmamadhye sarvaṃ yattatprajñāne pratiṣṭhitam ।
प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म । prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma ।
स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् । sa etena prajñenātmanāsmāllokādutkramyāmuṣminsvarge loke sarvānkāmānāptvā'mṛtaḥ samabhavadamṛtaḥ samabhavat ।
यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् । yatra jyotirajasraṃ yasmiṃlloke'bhyarhitam ।
तस्मिन्मां देहि स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः ॥१॥ tasminmāṃ dehi svamānamṛte loke akṣate acyute loke akṣate amṛtatvaṃ ca gacchatyoṃ namaḥ ॥1॥
प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् । pragalitanijamāyo'haṃ nistuladṛśirūpavastumātro'ham ।
अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥१॥ astamitāhanto'haṃ pragalitajagadīśajīvabhedo'ham ॥1॥
प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् । pratyagabhinnaparo'haṃ vidhvastāśeṣavidhiniṣedho'ham ।
समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥२॥ samudastāśramito'haṃ pravitatasukhapūrṇasaṃvidevāham ॥2॥
साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् । sākṣyahamanapekṣo'haṃ nijamahimni saṃsthito'hamacalo'ham ।
अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥३॥ ajaro'hamavyayo'haṃ pakṣavipakṣādibhedavidhuro'ham ॥3॥
अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् । avabodhaikaraso'haṃ mokṣānandaikasindhurevāham ।
सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥४॥ sūkṣmo'hamakṣaro'haṃ vigalitaguṇajālakevalātmā'ham ॥4॥
निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् । nistraiguṇyapado'haṃ kukṣisthānekalokakalano'ham ।
कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥५॥ kūṭasthacetano'haṃ niṣkriyadhāmāhamapratarkyo'ham ॥5॥
एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् । eko'hamavikalo'haṃ nirmalanirvāṇamūrtirevāham ।
निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥६॥ niravayo'hamajo'haṃ kevalasanmātrasārabhūto'ham ॥6॥
निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् । niravadhinijabodho'haṃ śubhatarabhāvo'hamaprabhedyo'ham ।
विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥७॥ vibhurahamanavadyo'haṃ niravadhiniḥsīmatattvamātro'ham ॥7॥
वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् । vedyo'hamagamāstairārādhyo'haṃ sakalabhuvanahṛdyo'ham ।
परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥८॥ paramānandaghano'ham paramānandaikabhūmarūpo'ham ॥8॥
शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् । śuddho'hamadvayo'haṃ santatabhāvo'hamādiśūnyo'ham ।
शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥९॥ śamitāntatritayo'haṃ baddho mukto'hamadbhutātmāham ॥9॥
शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् । śuddho'hamāntaro'haṃ śāśvatavijñānasamarasātmāham ।
शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥१०॥ śodhitaparatattvo'haṃ bodhānandaikamūrtirevāham ॥10॥
विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् । vivekayuktibuddhyāhaṃ jānāmyātmānamadvayam ।
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥११॥ tathāpi bandhamokṣādivyavahāraḥ pratīyate ॥11॥
निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा । nivṛtto'pi prapañco me satyavadbhāti sarvadā ।
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् । sarpādau rajjusatteva brahmasattaiva kevalam ।
प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥१२॥ prapañcādhārarūpeṇa vartate'to jaganna hi ॥12॥
यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा । yathekṣurasasaṃvyāptā śarkarā vartate tathā ।
अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् ॥१३॥ advayabrahmarūpeṇa vyāpto'haṃ vai jagattrayam ॥13॥
ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः । brahmādikīṭaparyantāḥ prāṇino mayi kalpitāḥ ।
बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा ॥१४॥ budbudādivikārāntastaraṅgaḥ sāgare yathā ॥14॥
तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा । taraṅgasthaṃ dravaṃ sindhurna vāñchati yathā tathā ।
विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥१५॥ viṣayānandavāñchā me mā bhūdānandarūpataḥ ॥15॥
दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम । dāridryāśā yathā nāsti sampannasya tathā mama ।
ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥१६॥ brahmānande nimagnasya viṣayāśā na tadbhavet ॥16॥
विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् । viṣaṃ dṛṣṭvā'mṛtaṃ dṛṣṭvā viṣaṃ tyajati buddhimān ।
आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् ॥१७॥ ātmānamapi dṛṣṭvāhamanātmānaṃ tyajāmyaham ॥17॥
घटावभासको भानुर्घटनाशे न नश्यति । ghaṭāvabhāsako bhānurghaṭanāśe na naśyati ।
देहावभासकः साक्षी देहनाशे न नश्यति ॥१८॥ dehāvabhāsakaḥ sākṣī dehanāśe na naśyati ॥18॥
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः । na me bandho na me muktirna me śāstraṃ na me guruḥ ।
मायामात्रविकासत्वान्मायातीतोऽहमद्वयः ॥१९॥ māyāmātravikāsatvānmāyātīto'hamadvayaḥ ॥19॥
प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः । prāṇāścalantu taddharmaiḥ kāmairvā hanyatāṃ manaḥ ।
आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् ॥२०॥ ānandabuddhipūrṇasya mama duḥkhaṃ kathaṃ bhavet ॥20॥
आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् । ātmānamañjasā vedmi kvāpyajñānaṃ palāyitam ।
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥२१॥ kartṛtvamadya me naṣṭaṃ kartavyaṃ vāpi na kvacit ॥21॥
ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः । brāhmaṇyaṃ kulagotre ca nāmasaundaryajātayaḥ ।
स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥२२॥ sthūladehagatā ete sthūlādbhinnasya me nahi ॥22॥
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः । kṣutpipāsāndhyabādhiryakāmakrodhādayo'khilāḥ ।
लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि ॥२३॥ liṅgadehagatā ete hyaliṅgasya na santi hi ॥23॥
जडत्वप्रियमोदत्वधर्माः कारणदेहगाः । jaḍatvapriyamodatvadharmāḥ kāraṇadehagāḥ ।
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥२४॥ na santi mama nityasya nirvikārasvarūpiṇaḥ ॥24॥
उलूकस्य यथा भानुरन्धकारः प्रतीयते । ulūkasya yathā bhānurandhakāraḥ pratīyate ।
स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥२५॥ svaprakāśe parānande tamo mūḍhasya jāyate ॥25॥
चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते । cakṣurdṛṣṭinirodhe'bhraiḥ sūryo nāstīti manyate ।
तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥२६॥ tathā'jñānāvṛto dehī brahma nāstīti manyate ॥26॥
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते । yathāmṛtaṃ viṣādbhinnaṃ viṣadoṣairna lipyate ।
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः ॥२७॥ na spṛśāmi jaḍādbhinno jaḍadoṣānprakāśataḥ ॥27॥
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः । svalpāpi dīpakaṇikā bahulaṃ nāśayettamaḥ ।
स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः ॥२८॥ svalpo'pi bodho nibiḍe bahulaṃ nāśayettamaḥ ॥28॥
कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि । kālatraye yathā sarpo rajjau nāsti tathā mayi ।
अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥२९॥ ahaṅkārādidehāntaṃ jagannāstyahamadvayaḥ ॥29॥
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम । cidrūpatvānna me jāḍyaṃ satyatvānnānṛtaṃ mama ।
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् ॥३०॥ ānandatvānna me duḥkhamajñānādbhāti satyavat ॥30॥
आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न स पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ॥ ātmaprabodhopaniṣadaṃ muhūrtamupāsitvā na sa punarāvartate na sa punarāvartata ityupaniṣat ॥
ॐ वाङ्मे मनसीति शान्तिः ॥ oṃ vāṅme manasīti śāntiḥ ॥
इति आत्मबोधोपनिषत्समाप्ता ॥ iti ātmabodhopaniṣatsamāptā ॥
Комментарии: Атмабодха упанишада