Атма упанишада
आत्मोपनिषत्
ātmopaniṣat
यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः । yatra nātmaprapañco'yamapahnavapadaṃ gataḥ ।
प्रतियोगिविनिर्मुक्तः परमात्मावशिष्यते ॥ pratiyogivinirmuktaḥ paramātmāvaśiṣyate ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । sthirairaṅgaistuṣṭuvā{\\m+}sastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ अथाङ्गिरास्त्रिविधः पुरुषोऽजायतात्मान्तरात्मा परमात्मा चेति । oṃ athāṅgirāstrividhaḥ puruṣo'jāyatātmāntarātmā paramātmā ceti ।
त्वक्चर्ममांसरोमाङ्गुष्ठाङ्गुल्यः पृष्ठवंशनखगुल्फोदर नाभिमेढ्रकटूरुकपोलश्रोत्रभ्रूललाटबाहुपार्श्वशिरोऽक्षीणि भवन्ति जायते म्रियत इत्येष आत्मा । tvakcarmamāṃsaromāṅguṣṭhāṅgulyaḥ pṛṣṭhavaṃśanakhagulphodara nābhimeḍhrakaṭūrukapolaśrotrabhrūlalāṭabāhupārśvaśiro'kṣīṇi bhavanti jāyate mriyata ityeṣa ātmā ।
अथान्तरात्मानाम पृथिव्यापस्तेजोवायुराकाशमिच्छाद्वेषसुखदुःख काममोहविकल्पानादिस्मृतिलिङ्गोदात्तानुदात्तह्र्स्वदीर्घप्लुतः खलितगर्जितस्फुटितमुदितनृत्तगीतवादित्रप्रलयविजृम्भितादिभिः श्रोता घ्राता रसयिता नेता कर्ता विज्ञानात्मा पुरुषः पुराणन्यायमीमांसाधर्मशास्त्राणीति श्रवणघ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा । athāntarātmānāma pṛthivyāpastejovāyurākāśamicchādveṣasukhaduḥkha kāmamohavikalpānādismṛtiliṅgodāttānudāttahrsvadīrghaplutaḥ khalitagarjitasphuṭitamuditanṛttagītavāditrapralayavijṛmbhitādibhiḥ śrotā ghrātā rasayitā netā kartā vijñānātmā puruṣaḥ purāṇanyāyamīmāṃsādharmaśāstrāṇīti śravaṇaghrāṇākarṣaṇakarmaviśeṣaṇaṃ karotyeṣo'ntarātmā ।
अथ परमात्मा नाम यथाक्षर उपासनीयः । atha paramātmā nāma yathākṣara upāsanīyaḥ ।
स च प्राणायामप्रत्याहारधार्णाध्यानसमाधियोगानुमानात्मचिन्तकवटकणिका वा श्यामाकतण्डुलो वा वालाग्रशतसहस्रविकल्पनाभिः स लभ्यते नोपलभ्यते न जायते न म्रियते न शुष्यति न क्लिद्यते न दह्यते न कम्पते न भिद्यते न च्छिद्यते निर्गुणः साक्षिभूतः शुद्धो निरवयवात्मा केवलः सूक्ष्मो निर्ममो निरञ्जनो निर्विकारः ब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी सोऽचिन्त्यो निर्वर्ण्यश्च पुनात्यशुद्धान्यपूतानि । sa ca prāṇāyāmapratyāhāradhārṇādhyānasamādhiyogānumānātmacintakavaṭakaṇikā vā śyāmākataṇḍulo vā vālāgraśatasahasravikalpanābhiḥ sa labhyate nopalabhyate na jāyate na mriyate na śuṣyati na klidyate na dahyate na kampate na bhidyate na cchidyate nirguṇaḥ sākṣibhūtaḥ śuddho niravayavātmā kevalaḥ sūkṣmo nirmamo nirañjano nirvikāraḥ bdasparśarūparasagandhavarjito nirvikalpo nirākāṅkṣaḥ sarvavyāpī so'cintyo nirvarṇyaśca punātyaśuddhānyapūtāni ।
निष्क्रियस्तस्य संसारो नास्ति । niṣkriyastasya saṃsāro nāsti ।
आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा । ātmasaṃjñaḥ śivaḥ śuddha eka evādvayaḥ sadā ।
ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते ॥१॥ brahmarūpatayā brahma kevalaṃ pratibhāsate ॥1॥
जगद्रूपतयाप्येतद्ब्रह्मैव प्रतिभासते । jagadrūpatayāpyetadbrahmaiva pratibhāsate ।
विद्याविद्यादिभेदेन भावाभावादिभेदतः ॥२॥ vidyāvidyādibhedena bhāvābhāvādibhedataḥ ॥2॥
गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते । guruśiṣyādibhedena brahmaiva pratibhāsate ।
ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने ॥३॥ brahmaiva kevalaṃ śuddhaṃ vidyate tattvadarśane ॥3॥
न च विद्या न चाविद्या न जगच्च न चापरम् । na ca vidyā na cāvidyā na jagacca na cāparam ।
सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् ॥४॥ satyatvena jagadbhānaṃ saṃsārasya pravartakam ॥4॥
असत्यत्वेन भानं तु संसारस्य निवर्तकम् । asatyatvena bhānaṃ tu saṃsārasya nivartakam ।
घटोऽयमिति विज्ञातुं नियमः कोन्वपेक्षते ॥५॥ ghaṭo'yamiti vijñātuṃ niyamaḥ konvapekṣate ॥5॥
विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः । vinā pramāṇasuṣṭhutvaṃ yasminsati padārthadhīḥ ।
अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ॥६॥ ayamātmā nityasiddhaḥ pramāṇe sati bhāsate ॥6॥
न देशं नापि कालं वा न शुद्धिं वाप्यपेक्षते । na deśaṃ nāpi kālaṃ vā na śuddhiṃ vāpyapekṣate ।
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ॥७॥ devadatto'hamityetadvijñānaṃ nirapekṣakam ॥7॥
तद्वद्ब्रह्मविदोऽप्यस्यब्रह्माहमिति वेदनम् । tadvadbrahmavido'pyasyabrahmāhamiti vedanam ।
भानुनेव जगत्सर्वं भास्यते यस्य तेजसा ॥८॥ bhānuneva jagatsarvaṃ bhāsyate yasya tejasā ॥8॥
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् । anātmakamasattucchaṃ kiṃ nu tasyāvabhāsakam ।
वेदशास्त्रपुराणानि भूतानि सकलान्यपि ॥९॥ vedaśāstrapurāṇāni bhūtāni sakalānyapi ॥9॥
येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् । yenārthavanti taṃ kiṃ nu vijñātāraṃ prakāśayet ।
क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि ॥१०॥ kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuni ॥10॥
तथैव विद्वान्रमते निर्ममो निरहं सुखी । tathaiva vidvānramate nirmamo nirahaṃ sukhī ।
कामान्निष्कामरूपी संचरत्येकचरो मुनिः ॥११॥ kāmānniṣkāmarūpī saṃcaratyekacaro muniḥ ॥11॥
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः । svātmanaiva sadā tuṣṭaḥ svayaṃ sarvātmanā sthitaḥ ।
निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ॥१२॥ nirdhano'pi sadā tuṣṭo'pyasahāyo mahābalaḥ ॥12॥
नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः । nityatṛpto'pyabhuñjāno'pyasamaḥ samadarśanaḥ ।
कुर्वन्नपि न कुर्वाणश्चाभोक्ता फलभोग्यपि ॥१३॥ kurvannapi na kurvāṇaścābhoktā phalabhogyapi ॥13॥
शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः । śarīryapyaśarīryeṣa paricchinno'pi sarvagaḥ ।
अशरीरं सदा सन्तमिदं ब्रह्मविदं क्वचित् ॥१४॥ aśarīraṃ sadā santamidaṃ brahmavidaṃ kvacit ॥14॥
प्रियाप्रिये न स्पृशतस्तथैव च शुभा शुभे । priyāpriye na spṛśatastathaiva ca śubhā śubhe ।
तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ॥१५॥ tamasā grastavadbhānādagrasto'pi ravirjanaiḥ ॥15॥
ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् । grasta ityucyate bhrāntyā hyajñātvā vastulakṣaṇam ।
तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ॥१६॥ tadvaddehādibandhebhyo vimuktaṃ brahmavittamam ॥16॥
पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् । paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt ।
अहिनिर्ल्वयनीवायं मुक्तदेहस्तु तिष्ठति ॥१७॥ ahinirlvayanīvāyaṃ muktadehastu tiṣṭhati ॥17॥
इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना । itastataścālyamāno yatkiñcitprāṇavāyunā ।
स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ॥१८॥ srotasā nīyate dāru yathā nimnonnatasthalam ॥18॥
दैवेन नीयते देहो यथा कालोपभुक्तिषु । daivena nīyate deho yathā kālopabhuktiṣu ।
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ॥१९॥ lakṣyālakṣyagatiṃ tyaktvā yastiṣṭhetkevalātmanā ॥19॥
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः । śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ ।
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ॥२०॥ jīvanneva sadā muktaḥ kṛtārtho brahmavittamaḥ ॥20॥
उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् । upādhināśādbrahmaiva sadbrahmāpyeti nirdvayam ।
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ॥२१॥ śailūṣo veṣasadbhāvābhāvayośca yathā pumān ॥21॥
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः । tathaiva brahmavicchreṣṭhaḥ sadā brahmaiva nāparaḥ ।
घटे नष्टे यथा व्योम व्योमैव भवति स्वयम् ॥२२॥ ghaṭe naṣṭe yathā vyoma vyomaiva bhavati svayam ॥22॥
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् । tathaivopādhivilaye brahmaiva brahmavitsvayam ।
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ॥२३॥ kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale ॥23॥
संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः । saṃyuktamekatāṃ yāti tathātmanyātmavinmuniḥ ।
एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ॥२४॥ evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam ॥24॥
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः । brahmabhāvaṃ prapadyaiṣa yatirnāvartate punaḥ ।
सदात्मकत्वविज्ञानदग्धा विद्यादिवर्ष्मणः ॥२५॥ sadātmakatvavijñānadagdhā vidyādivarṣmaṇaḥ ॥25॥
अमुष्य ब्रह्मभूतत्त्वाद्ब्रह्मणः कुत उद्भवः । amuṣya brahmabhūtattvādbrahmaṇaḥ kuta udbhavaḥ ।
मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ॥२६॥ māyāklṛptau bandhamokṣau na staḥ svātmani vastutaḥ ॥26॥
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ । yathā rajjau niṣkriyāyāṃ sarpābhāsavinirgamau ।
अवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ॥२७॥ avṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe ॥27॥
नावृत्तिर्ब्रह्मणः क्वाचिदन्याभावादनावृतम् । nāvṛttirbrahmaṇaḥ kvācidanyābhāvādanāvṛtam ।
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥२८॥ astīti pratyayo yaśca yaśca nāstīti vastuni ॥28॥
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । buddhereva guṇāvetau na tu nityasya vastunaḥ ।
अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ॥२९॥ atastau māyayā klṛptau bandhamokṣau na cātmani ॥29॥
निष्कले निष्क्रिये शान्ते निरवद्ये निरंजने । niṣkale niṣkriye śānte niravadye niraṃjane ।
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥३०॥ advitīye pare tattve vyomavatkalpanā kutaḥ ॥30॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । na nirodho na cotpattirna baddho na ca sādhakaḥ ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥३१॥ na mumukṣurna vai mukta ityeṣā paramārthatā ॥31॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिः । sthirairaṅgaistuṣṭuvā sastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ हरिः ॐ तत्सत् ॥ ॥ hariḥ oṃ tatsat ॥
ātmopaniṣat
यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः । yatra nātmaprapañco'yamapahnavapadaṃ gataḥ ।
प्रतियोगिविनिर्मुक्तः परमात्मावशिष्यते ॥ pratiyogivinirmuktaḥ paramātmāvaśiṣyate ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः । sthirairaṅgaistuṣṭuvā{\\m+}sastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
ॐ अथाङ्गिरास्त्रिविधः पुरुषोऽजायतात्मान्तरात्मा परमात्मा चेति । oṃ athāṅgirāstrividhaḥ puruṣo'jāyatātmāntarātmā paramātmā ceti ।
त्वक्चर्ममांसरोमाङ्गुष्ठाङ्गुल्यः पृष्ठवंशनखगुल्फोदर नाभिमेढ्रकटूरुकपोलश्रोत्रभ्रूललाटबाहुपार्श्वशिरोऽक्षीणि भवन्ति जायते म्रियत इत्येष आत्मा । tvakcarmamāṃsaromāṅguṣṭhāṅgulyaḥ pṛṣṭhavaṃśanakhagulphodara nābhimeḍhrakaṭūrukapolaśrotrabhrūlalāṭabāhupārśvaśiro'kṣīṇi bhavanti jāyate mriyata ityeṣa ātmā ।
अथान्तरात्मानाम पृथिव्यापस्तेजोवायुराकाशमिच्छाद्वेषसुखदुःख काममोहविकल्पानादिस्मृतिलिङ्गोदात्तानुदात्तह्र्स्वदीर्घप्लुतः खलितगर्जितस्फुटितमुदितनृत्तगीतवादित्रप्रलयविजृम्भितादिभिः श्रोता घ्राता रसयिता नेता कर्ता विज्ञानात्मा पुरुषः पुराणन्यायमीमांसाधर्मशास्त्राणीति श्रवणघ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा । athāntarātmānāma pṛthivyāpastejovāyurākāśamicchādveṣasukhaduḥkha kāmamohavikalpānādismṛtiliṅgodāttānudāttahrsvadīrghaplutaḥ khalitagarjitasphuṭitamuditanṛttagītavāditrapralayavijṛmbhitādibhiḥ śrotā ghrātā rasayitā netā kartā vijñānātmā puruṣaḥ purāṇanyāyamīmāṃsādharmaśāstrāṇīti śravaṇaghrāṇākarṣaṇakarmaviśeṣaṇaṃ karotyeṣo'ntarātmā ।
अथ परमात्मा नाम यथाक्षर उपासनीयः । atha paramātmā nāma yathākṣara upāsanīyaḥ ।
स च प्राणायामप्रत्याहारधार्णाध्यानसमाधियोगानुमानात्मचिन्तकवटकणिका वा श्यामाकतण्डुलो वा वालाग्रशतसहस्रविकल्पनाभिः स लभ्यते नोपलभ्यते न जायते न म्रियते न शुष्यति न क्लिद्यते न दह्यते न कम्पते न भिद्यते न च्छिद्यते निर्गुणः साक्षिभूतः शुद्धो निरवयवात्मा केवलः सूक्ष्मो निर्ममो निरञ्जनो निर्विकारः ब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी सोऽचिन्त्यो निर्वर्ण्यश्च पुनात्यशुद्धान्यपूतानि । sa ca prāṇāyāmapratyāhāradhārṇādhyānasamādhiyogānumānātmacintakavaṭakaṇikā vā śyāmākataṇḍulo vā vālāgraśatasahasravikalpanābhiḥ sa labhyate nopalabhyate na jāyate na mriyate na śuṣyati na klidyate na dahyate na kampate na bhidyate na cchidyate nirguṇaḥ sākṣibhūtaḥ śuddho niravayavātmā kevalaḥ sūkṣmo nirmamo nirañjano nirvikāraḥ bdasparśarūparasagandhavarjito nirvikalpo nirākāṅkṣaḥ sarvavyāpī so'cintyo nirvarṇyaśca punātyaśuddhānyapūtāni ।
निष्क्रियस्तस्य संसारो नास्ति । niṣkriyastasya saṃsāro nāsti ।
आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा । ātmasaṃjñaḥ śivaḥ śuddha eka evādvayaḥ sadā ।
ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते ॥१॥ brahmarūpatayā brahma kevalaṃ pratibhāsate ॥1॥
जगद्रूपतयाप्येतद्ब्रह्मैव प्रतिभासते । jagadrūpatayāpyetadbrahmaiva pratibhāsate ।
विद्याविद्यादिभेदेन भावाभावादिभेदतः ॥२॥ vidyāvidyādibhedena bhāvābhāvādibhedataḥ ॥2॥
गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते । guruśiṣyādibhedena brahmaiva pratibhāsate ।
ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने ॥३॥ brahmaiva kevalaṃ śuddhaṃ vidyate tattvadarśane ॥3॥
न च विद्या न चाविद्या न जगच्च न चापरम् । na ca vidyā na cāvidyā na jagacca na cāparam ।
सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् ॥४॥ satyatvena jagadbhānaṃ saṃsārasya pravartakam ॥4॥
असत्यत्वेन भानं तु संसारस्य निवर्तकम् । asatyatvena bhānaṃ tu saṃsārasya nivartakam ।
घटोऽयमिति विज्ञातुं नियमः कोन्वपेक्षते ॥५॥ ghaṭo'yamiti vijñātuṃ niyamaḥ konvapekṣate ॥5॥
विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः । vinā pramāṇasuṣṭhutvaṃ yasminsati padārthadhīḥ ।
अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ॥६॥ ayamātmā nityasiddhaḥ pramāṇe sati bhāsate ॥6॥
न देशं नापि कालं वा न शुद्धिं वाप्यपेक्षते । na deśaṃ nāpi kālaṃ vā na śuddhiṃ vāpyapekṣate ।
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ॥७॥ devadatto'hamityetadvijñānaṃ nirapekṣakam ॥7॥
तद्वद्ब्रह्मविदोऽप्यस्यब्रह्माहमिति वेदनम् । tadvadbrahmavido'pyasyabrahmāhamiti vedanam ।
भानुनेव जगत्सर्वं भास्यते यस्य तेजसा ॥८॥ bhānuneva jagatsarvaṃ bhāsyate yasya tejasā ॥8॥
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् । anātmakamasattucchaṃ kiṃ nu tasyāvabhāsakam ।
वेदशास्त्रपुराणानि भूतानि सकलान्यपि ॥९॥ vedaśāstrapurāṇāni bhūtāni sakalānyapi ॥9॥
येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् । yenārthavanti taṃ kiṃ nu vijñātāraṃ prakāśayet ।
क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि ॥१०॥ kṣudhāṃ dehavyathāṃ tyaktvā bālaḥ krīḍati vastuni ॥10॥
तथैव विद्वान्रमते निर्ममो निरहं सुखी । tathaiva vidvānramate nirmamo nirahaṃ sukhī ।
कामान्निष्कामरूपी संचरत्येकचरो मुनिः ॥११॥ kāmānniṣkāmarūpī saṃcaratyekacaro muniḥ ॥11॥
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः । svātmanaiva sadā tuṣṭaḥ svayaṃ sarvātmanā sthitaḥ ।
निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ॥१२॥ nirdhano'pi sadā tuṣṭo'pyasahāyo mahābalaḥ ॥12॥
नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः । nityatṛpto'pyabhuñjāno'pyasamaḥ samadarśanaḥ ।
कुर्वन्नपि न कुर्वाणश्चाभोक्ता फलभोग्यपि ॥१३॥ kurvannapi na kurvāṇaścābhoktā phalabhogyapi ॥13॥
शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः । śarīryapyaśarīryeṣa paricchinno'pi sarvagaḥ ।
अशरीरं सदा सन्तमिदं ब्रह्मविदं क्वचित् ॥१४॥ aśarīraṃ sadā santamidaṃ brahmavidaṃ kvacit ॥14॥
प्रियाप्रिये न स्पृशतस्तथैव च शुभा शुभे । priyāpriye na spṛśatastathaiva ca śubhā śubhe ।
तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ॥१५॥ tamasā grastavadbhānādagrasto'pi ravirjanaiḥ ॥15॥
ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् । grasta ityucyate bhrāntyā hyajñātvā vastulakṣaṇam ।
तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ॥१६॥ tadvaddehādibandhebhyo vimuktaṃ brahmavittamam ॥16॥
पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् । paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt ।
अहिनिर्ल्वयनीवायं मुक्तदेहस्तु तिष्ठति ॥१७॥ ahinirlvayanīvāyaṃ muktadehastu tiṣṭhati ॥17॥
इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना । itastataścālyamāno yatkiñcitprāṇavāyunā ।
स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ॥१८॥ srotasā nīyate dāru yathā nimnonnatasthalam ॥18॥
दैवेन नीयते देहो यथा कालोपभुक्तिषु । daivena nīyate deho yathā kālopabhuktiṣu ।
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ॥१९॥ lakṣyālakṣyagatiṃ tyaktvā yastiṣṭhetkevalātmanā ॥19॥
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः । śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ ।
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ॥२०॥ jīvanneva sadā muktaḥ kṛtārtho brahmavittamaḥ ॥20॥
उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् । upādhināśādbrahmaiva sadbrahmāpyeti nirdvayam ।
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ॥२१॥ śailūṣo veṣasadbhāvābhāvayośca yathā pumān ॥21॥
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः । tathaiva brahmavicchreṣṭhaḥ sadā brahmaiva nāparaḥ ।
घटे नष्टे यथा व्योम व्योमैव भवति स्वयम् ॥२२॥ ghaṭe naṣṭe yathā vyoma vyomaiva bhavati svayam ॥22॥
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् । tathaivopādhivilaye brahmaiva brahmavitsvayam ।
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ॥२३॥ kṣīraṃ kṣīre yathā kṣiptaṃ tailaṃ taile jalaṃ jale ॥23॥
संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः । saṃyuktamekatāṃ yāti tathātmanyātmavinmuniḥ ।
एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ॥२४॥ evaṃ videhakaivalyaṃ sanmātratvamakhaṇḍitam ॥24॥
ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः । brahmabhāvaṃ prapadyaiṣa yatirnāvartate punaḥ ।
सदात्मकत्वविज्ञानदग्धा विद्यादिवर्ष्मणः ॥२५॥ sadātmakatvavijñānadagdhā vidyādivarṣmaṇaḥ ॥25॥
अमुष्य ब्रह्मभूतत्त्वाद्ब्रह्मणः कुत उद्भवः । amuṣya brahmabhūtattvādbrahmaṇaḥ kuta udbhavaḥ ।
मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ॥२६॥ māyāklṛptau bandhamokṣau na staḥ svātmani vastutaḥ ॥26॥
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ । yathā rajjau niṣkriyāyāṃ sarpābhāsavinirgamau ।
अवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ॥२७॥ avṛteḥ sadasattvābhyāṃ vaktavye bandhamokṣaṇe ॥27॥
नावृत्तिर्ब्रह्मणः क्वाचिदन्याभावादनावृतम् । nāvṛttirbrahmaṇaḥ kvācidanyābhāvādanāvṛtam ।
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥२८॥ astīti pratyayo yaśca yaśca nāstīti vastuni ॥28॥
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । buddhereva guṇāvetau na tu nityasya vastunaḥ ।
अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ॥२९॥ atastau māyayā klṛptau bandhamokṣau na cātmani ॥29॥
निष्कले निष्क्रिये शान्ते निरवद्ये निरंजने । niṣkale niṣkriye śānte niravadye niraṃjane ।
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥३०॥ advitīye pare tattve vyomavatkalpanā kutaḥ ॥30॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । na nirodho na cotpattirna baddho na ca sādhakaḥ ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥३१॥ na mumukṣurna vai mukta ityeṣā paramārthatā ॥31॥
इत्युपनिषत् ॥ ityupaniṣat ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिः । sthirairaṅgaistuṣṭuvā sastanūbhiḥ ।
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ हरिः ॐ तत्सत् ॥ ॥ hariḥ oṃ tatsat ॥
Комментарии: Атма упанишада