Ашрама упанишада

āśramopaniṣat

sarvāśramāḥ samabhavan yasmātso'yaṃ janārdanaḥ ।
kaivalyāvāptaye bhūyātsadācāraratānhi tān ॥1॥

oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

hariḥ oṃ ॥
athātaścatvāra āśramāḥ ṣoḍaśabhedā bhavanti ।
tatra brahmaścāriṇaścaturvidhā bhavanti gāyatro brāhmaṇaḥ prājāpatyo bṛhanniti ।
ya upanayanādūrdhvaṃ trirātramakṣāralavaṇāśī gāyatrīmantre sa gāyatraḥ ।
yo'ṣṭācatvāriṃśadvarṣāṇi vedabrahmacaryaṃ caretprativedaṃ dvādaśa vā yāvadgrahaṇāntaṃ vā vedasya sa brāhmaṇaḥ ।
svadānirata ṛtukālābhigāmī sadā paradāravarjī prājāpatyaḥ ।
athavā caturviṃśativarṣāṇi gurukulavāsī brāhmaṇo'ṣṭācatvāriṃśadvarṣavāsī ca prājāpatyaḥ ।
ā prāyaṇādguroraparityāgī naiṣṭhiko bṛhanniti ॥ 1॥

gṛhasthā api caturvidhā bhavanti vārtākavṛttayaḥ śālīnavṛttayo yāyāvarā ghorasannyāsikāśceti ।
tatra vārtākavṛttayaḥ kṛṣigorakṣavāṇijyamagarhitamupayuñjānāḥ śatasaṃvatsarābhiḥ
kriyābhiryajanta ātmānaṃ prārthayante ।
śālīnavṛttayo yajanto na yājayanto'dhīyānā nādhyāpayanto dadato na pratigṛhṇantaḥ śatasaṃvatsarābhiḥ kriyābhiryajanta ātmānaṃ prārthayante ।
yāyāvaro yajanto yājayanto'dhīyānā adhyāpayanto dadataḥ pratigṛhṇantaḥ śatasaṃvatsarābhiḥ kriyābhiryajanta ātmānaṃ prārthayante ।
ghorasannyāsikā uddhṛtaparipūtābhiradbhiḥ kāryaṃ kurvantaḥ pratidivasamāhṛtoñchavṛttimupayuñjānāḥ śatasaṃvatsarābhiḥ
kriyābhiryajanta ātmānaṃ prārthayante ॥2॥

vānaprasthā api caturvidhā bhavanti vaikhānasā akṛṣṭapacyauṣadhivanaspatibhirgrāmabahiṣkṛtābhiragniparicaraṇaṃ
kṛtvā pañcamahāyajñakriyāṃ nirvartayanta ātmānaṃ prārthayante ।
udumbarāḥ prātarutthāya yāṃ diśamabhiprekṣante tadāhṛtodumbarabadaranīvāraśyāmākairagniparicaraṇaṃ kṛtvā pañcamahāyajñakriyāṃ nirvartayanta ātmānaṃ prārthayante ।
bālakhilyā jaṭādharāścīracarmavalkalaparivṛtāḥ kārtikyāṃ paurṇamāsyāṃ puṣpaphalamutsṛjantaḥ śeṣānaṣṭau māsān vṛttyupārjanaṃ kṛtvā'gniparicaraṇaṃ kṛtvā
pañcamahāyajñakriyāṃ nirvartayanta ātmānaṃ prārthayante ।
phenapā unmattakāḥ śīrṇaparṇaphalabhojino yatra yatra vasanto'gniparicaraṇaṃ
kṛtvā pañcamahāyajñakriyāṃ nirvartayanta ātmānaṃ prārthayante ॥3॥

parivrājakā api caturvidhā bhavanti kuṭīcarā bahūdakā haṃsāḥ paramahaṃsāśceti ।
tatra kuṭīcarāḥ svaputragṛheṣu bhikṣācaryaṃ caranta ātmānaṃ prārthayante ।
bahūdakāstridaṇḍakamaṇḍaluśikyapakṣajalapavitrapātrapādukāsanaśikhāyajñopavītakaupīnakāṣāyaveṣadhāriṇaḥ sādhuvṛtteṣu brāhmaṇakuleṣu bhaikṣācaryaṃ caranta ātmānaṃ prārthayante । haṃsā ekadaṇḍadharāḥ śikhāvarjitā yajñopavītadhāriṇaḥ śikyakamaṇḍaluhastā grāmaikarātravāsino nagare tīrtheṣu pañcarātraṃ vasanta ekarātradvirātrakṛcchracāndrāyaṇādi caranta ātmānaṃ prārthayante ।
paramahaṃsā nadaṇḍadharā muṇḍāḥ kanthākaupīnavāsaso'vyaktaliṅgā avyaktācārā anunmattā unmattavadācarantastridaṇḍakamaṇḍaluśikyapakṣajalapavitrapātrapādukāsanaśikhāyajñopavītānāṃ tyāginaḥ śūnyāgāradevagṛhavāsino na teṣāṃ dharmo nādharmo na cānṛtaṃ sarvaṃsahāḥ sarvasamāḥ samaloṣṭāśmakāñcanā yathopapannacāturvarṇyabhaikṣācaryaṃ caranta ātmānaṃ mokṣayanta ātmānaṃ mokṣayanta iti ॥4॥

oṃ tatsadityupaniṣat ॥

Автор: Ашрама упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Ашрама упанишада