Арунея упанишада
आरुणिकोपनिषत्
āruṇikopaniṣat
॥ आरुणिकोपनिषत् ॥
॥ āruṇikopaniṣat ॥
आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः । āruṇikākhyopaniṣatkhyātasaṃnyāsino'malāḥ ।
यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥ yatprabodhādyānti muktiṃ tadrāmabrahma me gatiḥ ॥
ॐ आप्यायन्त्विति शान्तिः ॥ oṃ āpyāyantviti śāntiḥ ॥
ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । oṃ āruṇiḥ prājāpatyaḥ prajāpaterlokaṃ jagāma ।
तं गत्वोवाच । taṃ gatvovāca ।
केन भगवन्कर्माण्यशेषतो विसृजामीति । kena bhagavankarmāṇyaśeṣato visṛjāmīti ।
तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं स्वाध्यायं भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं taṃ hovāca prajāpatistava putrānbhrātṝnbandhvādīñchikhāṃ yajñopavītaṃ yāgaṃ svādhyāyaṃ bhūrlokabhuvarlokasvarlokamaharlokajanolokatapolokasatyalokaṃ cātalatalātalavitalasutalarasātalamahātalapātālaṃ brahmāṇḍaṃ
च विसृजेत् । ca visṛjet ।
दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । daṇḍamācchādanaṃ caiva kaupīnaṃ ca parigrahet ।
शेषं विसृजेदिति ॥ १॥ śeṣaṃ visṛjediti ॥ 1॥
गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु वा विसृजेत् । gṛhastho brahmacārī vā vānaprastho vā upavītaṃ bhūmāvapsu vā visṛjet ।
लौकिकाग्नीनुदराग्नौ समारोपयेत् । laukikāgnīnudarāgnau samāropayet ।
गायत्रीं च स्ववाचाग्नौ समारोपयेत् । gāyatrīṃ ca svavācāgnau samāropayet ।
कुटीचरो ब्रह्मचारी कुटुंबं विसृजेत् । kuṭīcaro brahmacārī kuṭuṃbaṃ visṛjet ।
पात्रं विसृजेत् । pātraṃ visṛjet ।
पवित्रं विसृजेत् । pavitraṃ visṛjet ।
दण्डाॅंलोकांश्च विसृजेदिति होवाच । daṇḍāॅṃlokāṃśca visṛjediti hovāca ।
अत उर्ध्वममन्त्रवदाचरेत् । ata urdhvamamantravadācaret ।
ऊ र्ध्वगमनं विसृजेत् । ū rdhvagamanaṃ visṛjet ।
औषधवदशनमाचरेत् । auṣadhavadaśanamācaret ।
त्रिसन्ध्यादौ स्नानमाचरेत् । trisandhyādau snānamācaret ।
सन्धिं समाधावात्मन्याचरेत् । sandhiṃ samādhāvātmanyācaret ।
सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय् एदिति ॥ २॥ sarveṣu vedeṣvāraṇyakamāvartayedupaniṣadamāvartayedupaniṣadamāvartay editi ॥ 2॥
खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । khalvahaṃ brahmasūcanātsūtraṃ brahmasūtramahameva vidvāntrivṛtsūtraṃ tyajedvidvānya evaṃ veda saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti triruktvābhayaṃ sarvabhūtebhyo mattaḥ sarvaṃ pravartate ।
सखामागोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । sakhāmāgopāyojaḥ sakhāyo'sīndrasya vajro'si vārtraghnaḥ śarma me bhava yatpāpaṃ tannivārayeti ।
अनेन मन्त्रेण कृतं वाइणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसा चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे रक्षत इति ॥ ३॥ anena mantreṇa kṛtaṃ vāiṇavaṃ daṇḍaṃ kaupīnaṃ parigrahedauṣadhavadaśanamācaredauṣadhavadaśanaṃ prāśnīyādyathālābhamaśnīyāt । brahmacaryamahiṃsā cāparigrahaṃ ca satyaṃ ca yatnena he rakṣata he rakṣata he rakṣata iti ॥ 3॥
अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा यतीनां athātaḥ paramahaṃsaparivrājakānāmāsanaśayanādikaṃ bhūmau brahmacaryaṃ mṛtpātramalāmbupātraṃ dārupātraṃ vā yatīnāṃ
कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क् आरादीनपि परित्यजेत् । kāmakrodhaharṣaroṣalobhamohadambhadarpecchāsūyāmamatvāhaṅk ārādīnapi parityajet ।
वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा विचरेदिति ॥ ३॥ varṣāsu dhruvaśīlo'ṣṭau māsānekākī yatiścaret dvāveva vā vicareddvāveva vā vicarediti ॥ 3॥
स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् । sa khalvevaṃ yo vidvānsopanayanādūrdhvametāni prāgvā tyajet ।
पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा । pitraṃ putramagnyupavītaṃ karma kalatraṃ cānyadapīha yatayo bhikṣārthaṃ grāmaṃ praviśanti pāṇipātramudarapātraṃ vā ।
ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ॥ oṃ hi oṃ hi oṃ hītyetadupaniṣadaṃ vinyaset ॥
खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां khalvetadupaniṣadaṃ vidvānya evaṃ veda pālāśaṃ bailvamāśvatthamaudumbaraṃ daṇḍaṃ mauñjīṃ mekhalāṃ
यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । yajñopavītaṃ ca tyaktvā śūro ya evaṃ veda ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् । divīva cakṣurātatam ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदमिति । viṣṇoryatparamaṃ padamiti ।
एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमिति ॥ ५॥ evaṃ nirvāṇānuśāsanaṃ vedānuśāsanaṃ vedānuśāsanamiti ॥ 5॥
इति सामवेदीयारुणिकोपनिषत्समाप्ता ॥ iti sāmavedīyāruṇikopaniṣatsamāptā ॥
āruṇikopaniṣat
॥ आरुणिकोपनिषत् ॥
॥ āruṇikopaniṣat ॥
आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः । āruṇikākhyopaniṣatkhyātasaṃnyāsino'malāḥ ।
यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥ yatprabodhādyānti muktiṃ tadrāmabrahma me gatiḥ ॥
ॐ आप्यायन्त्विति शान्तिः ॥ oṃ āpyāyantviti śāntiḥ ॥
ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । oṃ āruṇiḥ prājāpatyaḥ prajāpaterlokaṃ jagāma ।
तं गत्वोवाच । taṃ gatvovāca ।
केन भगवन्कर्माण्यशेषतो विसृजामीति । kena bhagavankarmāṇyaśeṣato visṛjāmīti ।
तं होवाच प्रजापतिस्तव पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं स्वाध्यायं भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं taṃ hovāca prajāpatistava putrānbhrātṝnbandhvādīñchikhāṃ yajñopavītaṃ yāgaṃ svādhyāyaṃ bhūrlokabhuvarlokasvarlokamaharlokajanolokatapolokasatyalokaṃ cātalatalātalavitalasutalarasātalamahātalapātālaṃ brahmāṇḍaṃ
च विसृजेत् । ca visṛjet ।
दण्डमाच्छादनं चैव कौपीनं च परिग्रहेत् । daṇḍamācchādanaṃ caiva kaupīnaṃ ca parigrahet ।
शेषं विसृजेदिति ॥ १॥ śeṣaṃ visṛjediti ॥ 1॥
गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु वा विसृजेत् । gṛhastho brahmacārī vā vānaprastho vā upavītaṃ bhūmāvapsu vā visṛjet ।
लौकिकाग्नीनुदराग्नौ समारोपयेत् । laukikāgnīnudarāgnau samāropayet ।
गायत्रीं च स्ववाचाग्नौ समारोपयेत् । gāyatrīṃ ca svavācāgnau samāropayet ।
कुटीचरो ब्रह्मचारी कुटुंबं विसृजेत् । kuṭīcaro brahmacārī kuṭuṃbaṃ visṛjet ।
पात्रं विसृजेत् । pātraṃ visṛjet ।
पवित्रं विसृजेत् । pavitraṃ visṛjet ।
दण्डाॅंलोकांश्च विसृजेदिति होवाच । daṇḍāॅṃlokāṃśca visṛjediti hovāca ।
अत उर्ध्वममन्त्रवदाचरेत् । ata urdhvamamantravadācaret ।
ऊ र्ध्वगमनं विसृजेत् । ū rdhvagamanaṃ visṛjet ।
औषधवदशनमाचरेत् । auṣadhavadaśanamācaret ।
त्रिसन्ध्यादौ स्नानमाचरेत् । trisandhyādau snānamācaret ।
सन्धिं समाधावात्मन्याचरेत् । sandhiṃ samādhāvātmanyācaret ।
सर्वेषु वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय् एदिति ॥ २॥ sarveṣu vedeṣvāraṇyakamāvartayedupaniṣadamāvartayedupaniṣadamāvartay editi ॥ 2॥
खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । khalvahaṃ brahmasūcanātsūtraṃ brahmasūtramahameva vidvāntrivṛtsūtraṃ tyajedvidvānya evaṃ veda saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti triruktvābhayaṃ sarvabhūtebhyo mattaḥ sarvaṃ pravartate ।
सखामागोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । sakhāmāgopāyojaḥ sakhāyo'sīndrasya vajro'si vārtraghnaḥ śarma me bhava yatpāpaṃ tannivārayeti ।
अनेन मन्त्रेण कृतं वाइणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसा चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे रक्षत इति ॥ ३॥ anena mantreṇa kṛtaṃ vāiṇavaṃ daṇḍaṃ kaupīnaṃ parigrahedauṣadhavadaśanamācaredauṣadhavadaśanaṃ prāśnīyādyathālābhamaśnīyāt । brahmacaryamahiṃsā cāparigrahaṃ ca satyaṃ ca yatnena he rakṣata he rakṣata he rakṣata iti ॥ 3॥
अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा यतीनां athātaḥ paramahaṃsaparivrājakānāmāsanaśayanādikaṃ bhūmau brahmacaryaṃ mṛtpātramalāmbupātraṃ dārupātraṃ vā yatīnāṃ
कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क् आरादीनपि परित्यजेत् । kāmakrodhaharṣaroṣalobhamohadambhadarpecchāsūyāmamatvāhaṅk ārādīnapi parityajet ।
वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा विचरेदिति ॥ ३॥ varṣāsu dhruvaśīlo'ṣṭau māsānekākī yatiścaret dvāveva vā vicareddvāveva vā vicarediti ॥ 3॥
स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् । sa khalvevaṃ yo vidvānsopanayanādūrdhvametāni prāgvā tyajet ।
पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा । pitraṃ putramagnyupavītaṃ karma kalatraṃ cānyadapīha yatayo bhikṣārthaṃ grāmaṃ praviśanti pāṇipātramudarapātraṃ vā ।
ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ॥ oṃ hi oṃ hi oṃ hītyetadupaniṣadaṃ vinyaset ॥
खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां khalvetadupaniṣadaṃ vidvānya evaṃ veda pālāśaṃ bailvamāśvatthamaudumbaraṃ daṇḍaṃ mauñjīṃ mekhalāṃ
यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । yajñopavītaṃ ca tyaktvā śūro ya evaṃ veda ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
दिवीव चक्षुराततम् । divīva cakṣurātatam ।
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
विष्णोर्यत्परमं पदमिति । viṣṇoryatparamaṃ padamiti ।
एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमिति ॥ ५॥ evaṃ nirvāṇānuśāsanaṃ vedānuśāsanaṃ vedānuśāsanamiti ॥ 5॥
इति सामवेदीयारुणिकोपनिषत्समाप्ता ॥ iti sāmavedīyāruṇikopaniṣatsamāptā ॥
Комментарии: Арунея упанишада