Амрита-бинду упанишада

अमृतबिन्दूपनिषत्
amṛtabindūpaniṣat

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।

हरिः ॐ ॥ hariḥ oṃ ॥

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddhameva ca ।
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १॥ aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam ॥ 1॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ ।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ २॥ bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam ॥ 2॥

यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । yato nirviṣayasyāsya manaso muktiriṣyate ।
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥ ३॥ ato nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā ॥ 3॥

निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi ।
यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥ ४॥ yadā''yātyātmano bhāvaṃ tadā tatparamaṃ padam ॥ 4॥

तावदेव निरोद्धव्यं यावधृदि गतं क्षयम् । tāvadeva niroddhavyaṃ yāvadhṛdi gataṃ kṣayam ।
एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः ॥ ५॥ etajjñānaṃ ca dhyānaṃ ca śeṣo nyāyaśca vistaraḥ ॥ 5॥

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च । naiva cintyaṃ na cācintyaṃ na cintyaṃ cintyameva ca ।
पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा ॥ ६॥ pakṣapātavinirmuktaṃ brahma sampadyate tadā ॥ 6॥

स्वरेण संधयेद्योगमस्वरं भावयेत्परम् । svareṇa saṃdhayedyogamasvaraṃ bhāvayetparam ।
अस्वरेणानुभावेन नाभावो भाव इष्यते ॥ ७॥ asvareṇānubhāvena nābhāvo bhāva iṣyate ॥ 7॥

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् । tadeva niṣkalaṃ brahma nirvikalpaṃ nirañjanam ।
तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् ॥ ८॥ tadbrahmāhamiti jñātvā brahma sampadyate dhruvam ॥ 8॥

निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । nirvikalpamanantaṃ ca hetudṛṣṭāntavarjitam ।
अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः ॥ ९॥ aprameyamanādiṃ ca yajjñātvā mucyate budhaḥ ॥ 9॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । na nirodho na cotpattirna baddho na ca sādhakaḥ ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ १०॥ var मुक्तः na mumukṣurna vai mukta ityeṣā paramārthatā ॥ 10॥ var muktaḥ

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु । eka evātmā mantavyo jāgratsvapnasuṣuptiṣu ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ ११॥ sthānatrayavyatītasya punarjanma na vidyate ॥ 11॥

एक एव हि भूतात्मा भूते भूते व्यवस्थितः । eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२॥ ekadhā bahudhā caiva dṛśyate jalacandravat ॥ 12॥

घटसंवृतमाकाशं नीयमानो घटे यथा । ghaṭasaṃvṛtamākāśaṃ nīyamāno ghaṭe yathā ।
घटो नीयेत नाकाशः तद्वज्जीवो नभोपमः ॥ १३॥ ghaṭo nīyeta nākāśaḥ tadvajjīvo nabhopamaḥ ॥ 13॥

घटवद्विविधाकारं भिद्यमानं पुनः पुनः । ghaṭavadvividhākāraṃ bhidyamānaṃ punaḥ punaḥ ।
तद्भेदे न च जानाति स जानाति च नित्यशः ॥ १४॥ var तद्भग्नं tadbhede na ca jānāti sa jānāti ca nityaśaḥ ॥ 14॥ var tadbhagnaṃ

शब्दमायावृतो नैव तमसा याति पुष्करे । śabdamāyāvṛto naiva tamasā yāti puṣkare ।
भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५॥ bhinne tamasi caikatvameka evānupaśyati ॥ 15॥

शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् । śabdākṣaraṃ paraṃ brahma tasminkṣīṇe yadakṣaram ।
तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६॥ tadvidvānakṣaraṃ dhyāyedyadīcchecchāntimātmanaḥ ॥ 16॥

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् । dve vidye veditavye tu śabdabrahma paraṃ ca yat ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७॥ śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati ॥ 17॥

ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । granthamabhyasya medhāvī jñānavijñānatatparaḥ ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८॥ palālamiva dhānyārthī tyajedgranthamaśeṣataḥ ॥ 18॥

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । gavāmanekavarṇānāṃ kṣīrasyāpyekavarṇatā ।
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १९॥ kṣīravatpaśyate jñānaṃ liṅginastu gavāṃ yathā ॥ 19॥

घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । ghṛtamiva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam ।
सततं मनसि मन्थयितव्यं मनो मन्थानभूतेन ॥ २०॥ satataṃ manasi manthayitavyaṃ mano manthānabhūtena ॥ 20॥

ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत्परम् । jñānanetraṃ samādhāya coddharedvahnivatparam ।
निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ २१॥ niṣkalaṃ niścalaṃ śāntaṃ tadbrahmāhamiti smṛtam ॥ 21॥

सर्वभूताधिवासं यद्भूतेषु च वसत्यपि । sarvabhūtādhivāsaṃ yadbhūteṣu ca vasatyapi ।
सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः ॥ २२॥ sarvānugrāhakatvena tadasmyahaṃ vāsudevaḥ ॥ 22॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।

हरिः ॐ ॥ hariḥ oṃ ॥

॥ इति कृष्ण यजुर्वेदेऽमृतबिन्दूपनिषत् समाप्ता ॥ ॥ iti kṛṣṇa yajurvede'mṛtabindūpaniṣat samāptā ॥
Поделиться этой страницей в соцсетях:

Нет комментариев