Акши упанишада

अक्ष्युपनिषत्
akṣyupaniṣat

यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् । yatsaptabhūmikāvidyāvedyānandakalevaram ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

अथ ह सांकृतिर्भगवानादित्यलोकं जगाम । atha ha sāṃkṛtirbhagavānādityalokaṃ jagāma ।
तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् । tamādityaṃ natvā cākṣuṣmatīvidyayā tamastuvat ।
ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नमः । oṃ namo bhagavate śrīsūryāyākṣitejase namaḥ ।
ॐ खेचराय नमः । oṃ khecarāya namaḥ ।
ॐ महासेनाय नमः । oṃ mahāsenāya namaḥ ।
ॐ तमसे नमः । oṃ tamase namaḥ ।
ॐ रजसे नमः । oṃ rajase namaḥ ।
ॐ सत्त्वाय नमः । oṃ sattvāya namaḥ ।
ॐ असतो मा सद्गमय । oṃ asato mā sadgamaya ।
तमसो मा ज्योतिर्गमय । tamaso mā jyotirgamaya ।
मृत्योर्माऽमृतं गमय । mṛtyormā'mṛtaṃ gamaya ।
हंसो भगवाञ्छुचिरूपः प्रतिरूपः । haṃso bhagavāñchucirūpaḥ pratirūpaḥ ।
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् । viśvarūpaṃ ghṛṇinaṃ jātavedasaṃ hiraṇmayaṃ jyotīrūpaṃ tapantam ।
सहस्ररश्मिः शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः । sahasraraśmiḥ śatadhā vartamānaḥ puruṣaḥ prajānāmudayatyeṣa sūryaḥ ।
ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि वाहिनि स्वाहेति । oṃ namo bhagavate śrīsūryāyādityāyākṣitejase'hovāhini vāhini svāheti ।
एवं चाक्षुष्मतीविद्यया स्तुतः श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मतीविद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो भवति । evaṃ cākṣuṣmatīvidyayā stutaḥ śrīsūryanārāyaṇaḥ suprīto'bravīccākṣuṣmatīvidyāṃ brāhmaṇo yo nityamadhīte na tasyākṣirogo bhavati ।
न तस्य कुलेऽन्धो भवति । na tasya kule'ndho bhavati ।
अष्टौ ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति । aṣṭau brāhmaṇāngrāhayitvātha vidyāsiddhirbhavati ।
य एवं वेद स महान्भवति ॥१॥ ya evaṃ veda sa mahānbhavati ॥1॥

अथ ह सांकृतिरादित्यं पप्रच्छ भगवन्ब्रह्मविद्यां मे ब्रूहीति । atha ha sāṃkṛtirādityaṃ papraccha bhagavanbrahmavidyāṃ me brūhīti ।
तमादित्यो होवाच । tamādityo hovāca ।
सांकृते श‍ृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् । sāṃkṛte śa‍ṛṇu vakṣyāmi tattvajñānaṃ sudurlabham ।
येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ॥१॥ yena vijñātamātreṇa jīvanmukto bhaviṣyasi ॥1॥

सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् । sarvamekamajaṃ śāntamanantaṃ dhruvamavyayam ।
पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् ॥२॥ paśyanbhūtārthacidrūpaṃ śānta āsva yathāsukham ॥2॥

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् । avedanaṃ viduryogaṃ cittakṣayamakṛtrimam ।
योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु ॥३॥ yogasthaḥ kuru karmāṇi nīraso vātha mā kuru ॥3॥

विरागमुपयात्यन्तर्वासनास्वनुवासरम् । virāgamupayātyantarvāsanāsvanuvāsaram ।
क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥४॥ kriyāsūdārarūpāsu kramate modate'nvaham ॥4॥

ग्राम्यासु जडचेष्टासु सततं विचिकित्सते । grāmyāsu jaḍaceṣṭāsu satataṃ vicikitsate ।
नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥५॥ nodāharati marmāṇi puṇyakarmāṇi sevate ॥5॥

अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । ananyodvegakārīṇi mṛdukarmāṇi sevate ।
पापाद्बिभेति सततं न च भोगमपेक्षते ॥६॥ pāpādbibheti satataṃ na ca bhogamapekṣate ॥6॥

स्नेहप्रणयगर्भाणि पेशलान्युचितानि च । snehapraṇayagarbhāṇi peśalānyucitāni ca ।
देशकालोपपन्नानि वचनान्यभिभाषते ॥७॥ deśakālopapannāni vacanānyabhibhāṣate ॥7॥

मनसा कर्मणा वाचा सज्जनानुपसेवते । manasā karmaṇā vācā sajjanānupasevate ।
यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ॥८॥ yataḥ kutaścidānīya nityaṃ śāstrāṇyavekṣate ॥8॥

तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् । tadāsau prathamāmekāṃ prāpto bhavati bhūmikām ।
एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति ॥९॥ evaṃ vicāravānyaḥ syātsaṃsārottaraṇaṃ prati ॥9॥

स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः । sa bhūmikāvānityuktaḥ śeṣastvārya iti smṛtaḥ ।
विचारनाम्नीमितरामागतो योगभूमिकाम् ॥१०॥ vicāranāmnīmitarāmāgato yogabhūmikām ॥10॥

श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः । śrutismṛtisadācāradhāraṇādhyānakarmaṇaḥ ।
मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥११॥ mukhyayā vyākhyayākhyātāñchrayati śreṣṭhapaṇḍitān ॥11॥

पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् । padārthapravibhāgajñaḥ kāryākāryavinirṇayam ।
जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥१२॥ jānātyadhigataścānyo gṛhaṃ gṛhapatiryathā ॥12॥

मदाभिमानमात्सर्यलोभमोहातिशायिताम् । madābhimānamātsaryalobhamohātiśāyitām ।
बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् ॥१३॥ bahirapyāsthitāmīṣatyajatyahiriva tvacam ॥13॥

इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया । itthaṃbhūtamatiḥ śāstragurusajjanasevayā ।
सरहस्यमशेषेण यथावदधिगच्छति ॥१४॥ sarahasyamaśeṣeṇa yathāvadadhigacchati ॥14॥

असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् । asaṃsargābhidhāmanyāṃ tṛtīyāṃ yogabhūmikām ।
ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥१५॥ tataḥ patatyasau kāntaḥ puṣpaśayyāmivāmalām ॥15॥

यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् । yathāvacchāstravākyārthe matimādhāya niścalām ।
तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः । tāpasāśramaviśrāntairadhyātmakathanakramaiḥ ।
शिलाशय्यासनासीनो जरयत्यायुराततम् ॥१६॥ śilāśayyāsanāsīno jarayatyāyurātatam ॥16॥

वनावनिविहारेण चित्तोपशमशोभिना । vanāvanivihāreṇa cittopaśamaśobhinā ।
असङ्गसुखसौख्येन कालं नयति नीतिमान् ॥१७॥ asaṅgasukhasaukhyena kālaṃ nayati nītimān ॥17॥

अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् । abhyāsātsādhuśāstrāṇāṃ karaṇātpuṇyakarmaṇām ।
जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥१८॥ jantoryathāvadeveyaṃ vastudṛṣṭiḥ prasīdati ॥18॥

तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥१९॥ tṛtīyāṃ bhūmikāṃ prāpya buddho'nubhavati svayam ॥19॥

द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु । dviprakārasaṃsargaṃ tasya bhedamimaṃ śruṇu ।
द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥२०॥ dvividho'yamasaṃsargaḥ sāmānyaḥ śreṣṭha eva ca ॥20॥

नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः । nāhaṃ kartā na bhoktā ca na bādhyo na ca bādhakaḥ ।
इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् ॥२१॥ ityasaṃjanamartheṣu sāmānyāsaṅganāmakam ॥21॥

प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा । prākkarmanirmitaṃ sarvamīśvarādhīnameva vā ।
सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥२२॥ sukhaṃ vā yadi vā duḥkhaṃ kaivātra tava kartṛtā ॥22॥

भोगाभोगा महारोगाः सम्पदः परमापदः । bhogābhogā mahārogāḥ sampadaḥ paramāpadaḥ ।
वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥२३॥ viyogāyaiva saṃyogā ādhayo vyādhayo dhiyām ॥23॥

कालश्च कलनोद्युक्तः सर्वभावाननारतम् । kālaśca kalanodyuktaḥ sarvabhāvānanāratam ।
अनास्थयेति भावानां यदभावनमान्तरम् । anāsthayeti bhāvānāṃ yadabhāvanamāntaram ।
वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः ॥२४॥ vākyārthalabdhamanasaḥ samānyo'sāvasaṅgamaḥ ॥24॥

अनेन क्रमयोगेन संयोगेन महात्मनाम् । anena kramayogena saṃyogena mahātmanām ।
नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥२५॥ nāhaṃ karteśvaraḥ kartā karma vā prāktanaṃ mama ॥25॥

कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् । kṛtvā dūratare nūnamiti śabdārthabhāvanam ।
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥२६॥ yanmaunamāsanaṃ śāntaṃ tacchreṣṭhāsaṅga ucyate ॥26॥

सन्तोषामोदमधुरा प्रथमोदेति भूमिका । santoṣāmodamadhurā prathamodeti bhūmikā ।
भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥२७॥ bhūmiproditamātro'ntaramṛtāṅkurikeva sā ॥27॥

एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः । eṣā hi parimṛṣṭāntaḥ saṃnyāsā prasavaikabhūḥ ।
द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥२८॥ dvitīyāṃ ca tṛtīyāṃ ca bhūmikāṃ prāpnuyāttataḥ ॥28॥

श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि । śreṣṭhā sarvagatā hyeṣā tṛtīyā bhūmikātra hi ।
भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥२९॥ bhavati projjhitāśeṣasaṃkalpakalanaḥ pumān ॥29॥

भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते । bhūmikātritayābhyāsādajñāne kṣayamāgate ।
समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥३०॥ samaṃ sarvatra paśyanti caturthīṃ bhūmikāṃ gatāḥ ॥30॥

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । advaite sthairyamāyāte dvaite ca praśamaṃ gate ।
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥३१॥ paśyanti svapnavallokaṃ caturthīṃ bhūmikāṃ gatāḥ ॥31॥

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ॥३२॥ bhūmikātritayaṃ jāgraccaturthī svapna ucyate ॥32॥

चित्तं तु शरदभ्रांशविलयं प्रविलीयते । cittaṃ tu śaradabhrāṃśavilayaṃ pravilīyate ।
सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः ॥३३॥ sattvāvaśeṣa evāste pañcamīṃ bhūmikāṃ gataḥ ॥33॥

जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् । jagadvikalpo nodeti cittasyātra vilāpanāt ।
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् । pañcamīṃ bhūmikāmetya suṣuptapadanāmikām ।
शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥३४॥ śāntāśeṣaviśeṣāṃśastiṣṭhatyadvaitamātrakaḥ ॥34॥

गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् । galitadvaitanirbhāso mudito'taḥprabodhavān ।
सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः ॥३५॥ suṣuptamana evāste pañcamīṃ bhūmikāṃ gataḥ ॥35॥

अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् । antarmukhatayātiṣṭhanbahirvṛttiparo'pi san ।
परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥३६॥ pariśrāntatayā nityaṃ nidrāluriva lakṣyate ॥36॥

कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः । kurvannabhyāsametasyāṃ bhūmikāyāṃ vivāsanaḥ ।
षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥३७॥ ṣaṣṭhīṃ turyābhidhāmanyāṃ kramātpatati bhūmikām ॥37॥

यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः । yatra nāsannasadrūpo nāhaṃ nāpyahaṃkṛtiḥ ।
केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥३८॥ kevalaṃ kṣīṇamananamāste'dvaite'tinirbhayaḥ ॥38॥

निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः । nirgranthiḥ śāntasandeho jīvanmukto vibhāvanaḥ ।
अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥३९॥ anirvāṇo'pi nirvāṇaścitradīpa iva sthitaḥ ॥39॥

षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ॥४०॥ ṣaṣṭhyāṃ bhūmāvasau sthitvā saptamīṃ bhūmimāpnuyāt ॥40॥

विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका । videhamuktatātroktā saptamī yogabhūmikā ।
अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ॥४१॥ agamyā vacasāṃ śāntā sā sīmā sarvabhūmiṣu ॥41॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । lokānuvartanaṃ tyaktvā tyaktvā dehānuvartanam ।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥४२॥ śāstrānuvartanaṃ tyaktvā svādhyāsāpanayaṃ kuru ॥42॥

ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् । oṅkāramātramakhilaṃ viśvaprājñādilakṣaṇam ।
वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः ॥४३॥ vācyavācyakatābhedābhedenānupalabdhitaḥ ॥43॥

अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः । akāramātraṃ viśvaḥ syādukārataijasaḥ smṛtaḥ ।
प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥४४॥ prājño makāra ityevaṃ paripaśyetkrameṇa tu ॥44॥

समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः । samādhikālātprāgeva vicintyātiprayatnataḥ ।
स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥४५॥ sthulasūkṣmakramātsarvaṃ cidātmani vilāpayet ॥45॥

चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः । cidātmānaṃ nityaśuddhabuddhamuktasadadvayaḥ ।
परमानन्दसन्देहो वासुदेवोऽहओमिति ॥४६॥ paramānandasandeho vāsudevo'haomiti ॥46॥

आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । ādimadhyāvasāneṣu duḥkhaṃ sarvamidaṃ yataḥ ।
तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ॥४७॥ tasmātsarvaṃ parityajya tattvaniṣṭho bhavānagha ॥47॥

अविद्यातिमिरातीतं सर्वाभासविवर्जितम् । avidyātimirātītaṃ sarvābhāsavivarjitam ।
आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥४८॥ ānandamamalaṃ śuddhaṃ manovācāmagocaram ॥48॥

प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् ॥४९॥ prajñānaghanamānandaṃ brahmāsmīti vibhāvayet ॥49॥

इत्युपनिषत् ॥ ityupaniṣat ॥

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इत्यक्ष्युपनिषत् ॥ ityakṣyupaniṣat ॥

Автор: Акши упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Акши упанишада